SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ 37 ९७. लघुकर्मकाः स्तोकेन बुध्यन्ते-तत्र १२२. गुणवतां श्रावकाणां निर्वाणपुष्पचूलाकथा ॥ १७० विमानसौख्यानि न दुर्लभानि ॥ २४६ मुनिः पर्यन्तकालेऽपि अविकलतपसंयमानु- | १२३. शिथिलाचारे गुर्वादौ विधिः, ष्ठानकारी-तत्र अन्निकासुतकथा ॥ १७१ तत्र शैलक-पन्थककथा ॥ २४७ भोगपरित्यागे कर्मलाघवं प्रमाणं न तु १२४. श्रुतनिधेरपि शीतलत्वं नासम्भाव्यम्, सुखदुःखे ॥ १७२-१७३ तत्र नन्दिषेर्षिकथा ॥ २४८ १००. लघुकर्मणां देहोऽपि सुत्यजः, | १२५. कर्मशक्तिसमर्थनम्-तद्विषये पुण्डरीकअपराधिष्वपि क्षमा ॥ १७४-१७६ कण्डरीकज्ञातम् ॥ २४९-२५२ पापफलम् ॥ १७७-१७८ | १२६. सङ्क्लिष्टताया निवर्त्तनं दुष्करम् ॥ २५३ तृतीयः परिवेषः॥ १२७. विशुद्धिपदस्य दुर्लभतायां हेतुः, तत्र १०२. मरुदेव्यालम्बनेन प्रमादपोषकाणां शशिप्रभ-सुरप्रभकथा उपनयश्च ॥ २५४-२५९ निराकरणमप्रमादोपदेशश्च-तत्र १२८. जिनवचनाकरणे महादोषः॥ २६०-२६१ प्रत्येकबुद्धकरकण्ड्वादिकथा ॥ १७९-१८१ | १२९. दुर्गतिहेतुभूता चेष्टा ॥ २६२-२६३ १०३. इन्द्रियग्रामदुर्जेयत्वे सुकुमालिकाकथा ॥ १८२ १३०. रागादिनिग्रहे ज्ञानप्राधान्यम् , अतः १०४. आत्मदमनोपदेशः, अदान्तात्मा ज्ञातदातृपूज्यता-तत्र शिवपुलिन्दीयकथा, __ आत्मनो महतेऽनर्थाय ॥ १८३-१८६ श्रेणिक-श्वपाकीयकथा ॥ २६४-२६६ १०५. अनात्मनीन ऐहिकस्वार्थभ्रंशः॥ | १३१. गुरुनिनुवानानां दोषः, १०६. धृतिदुर्बला विवेकिनां दयास्पदम् ॥ १८८ तत्र भागवतकाश्यपीयकथा ॥ २६७ १०७. इच्छाया दुरन्तत्वं तृप्तेश्च दुरापत्वम् । | १३२. परमोपकारित्वाद् गुरोर्दुष्प्रतिकारत्वम् ॥ २६८-२६९ १०८. विषयसौख्यं स्वप्नोपमम् ॥ १९० | १३३. सम्यक्त्वमहिमा ॥ २७०-२७१ १०९. सौख्ये आस्थां कुर्वतां दोषाः-तत्र १३४. मोक्षसाधने रत्नत्रयप्राधान्यम् ॥ २७२ मङ्गुसूरिकथा ॥ १३५. प्रमादेन सम्यक्त्वमालिन्यम्, ११०. आत्मशिक्षणम् ॥ १९२-१९६ प्रमादत्यागोपदेशः॥ २७३-२७६ १११. दुःखनिर्वेदोपदेशः॥ १९७-२०९ | १३६. स्वर्गसौख्यवर्णनम् ॥ २७७-२७८ ११२. सर्वग्रहाणां प्रभवः कामग्रहः, तस्य १३७. नरकतिर्यङ्मर्त्यदेवगतिषु स्वरूपः, तेषां दोषाः ॥ २१०-२१४ दुःखवर्णनम् ॥ २७९-२८७ ११३. प्राप्तधर्माणां शैथिल्येऽपायः ॥ २१५-२१६ | १३८. संसारिणां दासतुल्यत्वम् ॥ ११४. उत्तमानां गुणः ॥ १३९. धर्मज्ञानमेवाभिलिप्सूनां लक्षणम्॥ २८९-२९० ११५. मुक्तिहेतवः ॥ २१८-२१९ | १४०. विशिष्टसंहननाभावे धृतिबुद्धिसत्त्वेनो११६. आरम्भवतां महाननर्थः ॥ २२०-२२१ धमनीयं न तु प्रमादनीयम् ॥ २९१-२९३ ११७. उत्सूत्राचारवतां संसर्गोऽपि न कार्यः, १४१. प्रेक्षावता यतनया प्रवर्तनीयम, तस्य दोषादि, तत्र गिरिशुक यतनायाः स्वरूपम् ॥ २९४-२९५ पुष्पशुककथा ॥ २२२-२२७ १४२. तत्र ईर्यादिसमितिद्वारे तत्स्वरूपम् ॥ २९६-३०० ११८. कारणे शिथिलसाधुवन्दना ॥ २२८ १४३. कषायद्वारे क्रोधादि११९. शिथिलसाधोस्तन्निवारणम्, सुविहितान् पर्यायस्वरूपदोषाः॥ ३०१-३१५ वन्दयतो दोषाः ॥ २२९ १४४. हास्यादिस्वरूपम् ॥ ३१६-३२१ १२०. गृहिधर्माचारविधिः॥ २३०-२४२ १४५. कर्मणो बलवत्त्वम् ॥ ३२२ १२१. श्रावकगुणाः ॥ २४३-२४५ | १४६. गौरवद्वारे ऋद्धयादिलिङ्गस्वरूपम् ॥ ३२३-३२४ २८८ २१७
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy