________________
37 ९७. लघुकर्मकाः स्तोकेन बुध्यन्ते-तत्र
१२२. गुणवतां श्रावकाणां निर्वाणपुष्पचूलाकथा ॥ १७० विमानसौख्यानि न दुर्लभानि ॥
२४६ मुनिः पर्यन्तकालेऽपि अविकलतपसंयमानु- | १२३. शिथिलाचारे गुर्वादौ विधिः, ष्ठानकारी-तत्र अन्निकासुतकथा ॥
१७१ तत्र शैलक-पन्थककथा ॥
२४७ भोगपरित्यागे कर्मलाघवं प्रमाणं न तु
१२४. श्रुतनिधेरपि शीतलत्वं नासम्भाव्यम्, सुखदुःखे ॥ १७२-१७३ तत्र नन्दिषेर्षिकथा ॥
२४८ १००. लघुकर्मणां देहोऽपि सुत्यजः,
| १२५. कर्मशक्तिसमर्थनम्-तद्विषये पुण्डरीकअपराधिष्वपि क्षमा ॥ १७४-१७६ कण्डरीकज्ञातम् ॥
२४९-२५२ पापफलम् ॥
१७७-१७८ | १२६. सङ्क्लिष्टताया निवर्त्तनं दुष्करम् ॥ २५३ तृतीयः परिवेषः॥
१२७. विशुद्धिपदस्य दुर्लभतायां हेतुः, तत्र १०२. मरुदेव्यालम्बनेन प्रमादपोषकाणां
शशिप्रभ-सुरप्रभकथा उपनयश्च ॥ २५४-२५९ निराकरणमप्रमादोपदेशश्च-तत्र
१२८. जिनवचनाकरणे महादोषः॥ २६०-२६१ प्रत्येकबुद्धकरकण्ड्वादिकथा ॥ १७९-१८१ | १२९. दुर्गतिहेतुभूता चेष्टा ॥
२६२-२६३ १०३. इन्द्रियग्रामदुर्जेयत्वे सुकुमालिकाकथा ॥ १८२ १३०. रागादिनिग्रहे ज्ञानप्राधान्यम् , अतः १०४. आत्मदमनोपदेशः, अदान्तात्मा
ज्ञातदातृपूज्यता-तत्र शिवपुलिन्दीयकथा, __ आत्मनो महतेऽनर्थाय ॥ १८३-१८६ श्रेणिक-श्वपाकीयकथा ॥
२६४-२६६ १०५. अनात्मनीन ऐहिकस्वार्थभ्रंशः॥
| १३१. गुरुनिनुवानानां दोषः, १०६. धृतिदुर्बला विवेकिनां दयास्पदम् ॥
१८८ तत्र भागवतकाश्यपीयकथा ॥
२६७ १०७. इच्छाया दुरन्तत्वं तृप्तेश्च दुरापत्वम् ।
| १३२. परमोपकारित्वाद् गुरोर्दुष्प्रतिकारत्वम् ॥ २६८-२६९ १०८. विषयसौख्यं स्वप्नोपमम् ॥ १९० | १३३. सम्यक्त्वमहिमा ॥
२७०-२७१ १०९. सौख्ये आस्थां कुर्वतां दोषाः-तत्र
१३४. मोक्षसाधने रत्नत्रयप्राधान्यम् ॥
२७२ मङ्गुसूरिकथा ॥
१३५. प्रमादेन सम्यक्त्वमालिन्यम्, ११०. आत्मशिक्षणम् ॥ १९२-१९६ प्रमादत्यागोपदेशः॥
२७३-२७६ १११. दुःखनिर्वेदोपदेशः॥ १९७-२०९ | १३६. स्वर्गसौख्यवर्णनम् ॥
२७७-२७८ ११२. सर्वग्रहाणां प्रभवः कामग्रहः, तस्य
१३७. नरकतिर्यङ्मर्त्यदेवगतिषु स्वरूपः, तेषां दोषाः ॥ २१०-२१४ दुःखवर्णनम् ॥
२७९-२८७ ११३. प्राप्तधर्माणां शैथिल्येऽपायः ॥ २१५-२१६ | १३८. संसारिणां दासतुल्यत्वम् ॥ ११४. उत्तमानां गुणः ॥
१३९. धर्मज्ञानमेवाभिलिप्सूनां लक्षणम्॥ २८९-२९० ११५. मुक्तिहेतवः ॥
२१८-२१९ | १४०. विशिष्टसंहननाभावे धृतिबुद्धिसत्त्वेनो११६. आरम्भवतां महाननर्थः ॥
२२०-२२१ धमनीयं न तु प्रमादनीयम् ॥ २९१-२९३ ११७. उत्सूत्राचारवतां संसर्गोऽपि न कार्यः,
१४१. प्रेक्षावता यतनया प्रवर्तनीयम, तस्य दोषादि, तत्र गिरिशुक
यतनायाः स्वरूपम् ॥
२९४-२९५ पुष्पशुककथा ॥
२२२-२२७ १४२. तत्र ईर्यादिसमितिद्वारे तत्स्वरूपम् ॥ २९६-३०० ११८. कारणे शिथिलसाधुवन्दना ॥
२२८ १४३. कषायद्वारे क्रोधादि११९. शिथिलसाधोस्तन्निवारणम्, सुविहितान्
पर्यायस्वरूपदोषाः॥
३०१-३१५ वन्दयतो दोषाः ॥ २२९ १४४. हास्यादिस्वरूपम् ॥
३१६-३२१ १२०. गृहिधर्माचारविधिः॥ २३०-२४२ १४५. कर्मणो बलवत्त्वम् ॥
३२२ १२१. श्रावकगुणाः ॥
२४३-२४५ | १४६. गौरवद्वारे ऋद्धयादिलिङ्गस्वरूपम् ॥ ३२३-३२४
२८८
२१७