SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ४९. जिनवचनविधिज्ञा यथावस्थितपरिच्छेदात् प्राकृतलोकस्य दुर्वचनादीनि सहन्ते ॥ ५०. मन्दबुद्धीनामसुन्दरेऽपि सुन्दरत्वबुद्धौ हेतुः ॥ ५१. गृहिणामपि विवेकादुत्तरोत्तरफलावाप्तौ शालिभद्रकथा ॥ ५२. तस्य शरीरशोषणकष्टप्रस्तावाद्अवन्तीसुकुमालकथा ॥ ५३. सुविहितानां शरीरे निर्ममत्वम्, प्रव्रज्याफलम्, धर्मार्थं देहत्यागे मेतार्यकथा ॥ ५४. महर्षीणां समभावत्वम् ॥ ५५. गुरुवचनश्रद्धानं सुखावहं ततश्च तदेव कार्यम् ॥ दत्तकथा ॥ ५८. गुरुप्रतिबन्धदा सुनक्षत्रमहर्षिकथा ॥ ५९. भव्यसत्त्वा देवतामिव गुरुं पर्युपासतेतत्र केशि-प्रदेशिकथा ॥ ६०. गुरुणा शिष्यः सम्यगनुशासनीयः ॥ ६१. प्राणात्ययेऽप्यसत्यं न भाषितव्यम् तत्र कालिकाचार्यकथा ॥ ६२. वितथकथने बोधिलाभनाश:तत्र मरीचिदृष्टान्तः ॥ " 36 ७३. अविवेकिनः कोपेनाभुक्तभोगा दुर्गतौ पतन्ति - भोजनप्रार्थककुपितद्रमककथा ॥ ८४ ७४. प्रमादत्यागोपदेशः ॥ ८३ ८५-८७ प्रमादस्य बहुभावः ॥ ७०. सदनुष्ठाने दृढतायां चन्द्रावतंसको राजा ॥ ७१. यो विविधपरीषहान् सहते तस्यैव धर्मः ॥ ७२. व्रतदा ५६. सुशिष्यस्तुतिः सुविनीतदुर्विनीतयोर्गुणदोषाः ॥ ९७-९८ ५७. कारणादपवादसेविगुरुपरिभवदोषे ८८ ८९-९१ ९२ ६३. अल्पसंसारिणः प्राणसङ्कटेऽपि व्रते दृढता ॥ ६४. आत्महिताचरन्तं प्रति अनुमोदनाऽपि बहुफलातत्र बलदेव- रथकारक- मृगकथा ॥ ६५. असद्विषयकष्टानुष्ठानमपि अल्पफलम् - तत्र पूरणश्रेष्ठिकथा || ६६. सर्वज्ञशासने यतनापूर्वम् अपवाद सेव्यप्याराधकः- तत्र सङ्गमस्थविरकथा ॥ ६७. निष्कारणनित्यवासे दोषाः ॥ ६८. गृहस्थयुवतिसम्बन्धज्योतिषनिमित्तादिदुरनुष्ठानैर्दोषाः, तत्र वारत्तर्षिकथा ॥ ६९. गुणेभ्यः प्रच्यावने स्तोकस्यापि ९३-९६ | ७९. स्वजनस्नेहत्यागोपदेशः तत्र स्कन्दकुमारमहर्षिकथा ॥ ८०. मातापितादिस्वजनानामिह अनर्थहेतुत्वम् ॥ ९९ ८९. तत्र मातृद्वारे चुलनीकथा ॥ १०० ८२. तत्र पितृद्वारे कनककेतुकथा ॥ ८३. तत्र भ्रातृद्वारे भरतचक्रिकथा ॥ १०१-१०३ | ८४. तत्र भार्याद्वारे सूर्यकान्ताकथा ॥ १०४ ८५. तत्र पुत्रद्वारे कोणिककथा ॥ ८६. तत्र सुहृद्द्वारे चाणक्यकथा ॥ १०५ ८७. निजकस्नेहद्वारे परशुराम-सुभूमकथा ॥ ८८. ईदृशे अव्यवस्थिते स्नेहे मुनिवृषभा १०८ ७५. प्रमादेषु दुरन्तौ रागद्वेषौ प्रथमं जेयौ तयोर्दोषा दुरन्तता च ॥ ७६. रागद्वेषयोर्विकृतीभूतयोर्मानक्रोधयोः स्वरूपविपाकादि ॥ ७७. क्षमोपदेशः- तत्र दृढप्रहारिकथा, सहस्रमल्लकथा ॥ ७८. क्रोधावसरे अविवेकिनः- श्वानवृत्तिः विवेकिनश्च सिंहवृत्तिः ॥ १०९ ११० १११-११२ | ११३ - ११६ सागरचन्द्रकथा- कामदेवकथा ।। १२०-१२१ १२२ १२३ १२४-१२९ १०६ नित्यमनिश्रया विहरन्ति, तत्रार्यमहागिरिकथा ॥ १०७ ८९. व्रतिनां निर्लोभतायां जम्बूस्वामिकथा ॥ ९०. गुरुनियन्त्रितगच्छे स्थातव्यम्-तत्र मेघकुमारकथा ॥ ९१. गुरुकुलवासस्य दुष्करता तत्त्यागे च दोषबहुत्वम् ॥ ९२. संविग्नानां सर्वापायपरिहारसामर्थ्यद्वारेण स्त्रीत्यागोपदेशः ॥ ९३. सर्वविषयाणामपायहेतुत्वम्-तत्र सत्यकिकथा ॥ ९४. साधूपास्तिपरस्य गुणानामविर्भावः, तत्र विनये दशाही श्रीकृष्ण ) कथा ॥ ११७ ९५. विनयस्य फलम्, विनयेनाराध्यजनोपकारे चण्डरुद्रशिष्यकथा ॥ ११९ | ९६. सुशिष्याः जन्मान्तरेऽपि गुरोः पक्षपातिन एव तत्र अङ्गारमर्दकगुरुकथा ॥ ११८ १३०-१३५ १३६-१३८ १३९-१४१ १४२-१४३ १४४ १४५ १४६ १४७ १४८ १४९ १५० १५१ १५२ १५३ १५४ १५५-१६१ १६२-१६३ १६४ १६५ १६६-१६७ १६८-१६९
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy