________________
४९. जिनवचनविधिज्ञा यथावस्थितपरिच्छेदात् प्राकृतलोकस्य दुर्वचनादीनि सहन्ते ॥ ५०. मन्दबुद्धीनामसुन्दरेऽपि सुन्दरत्वबुद्धौ हेतुः ॥ ५१. गृहिणामपि विवेकादुत्तरोत्तरफलावाप्तौ शालिभद्रकथा ॥
५२. तस्य शरीरशोषणकष्टप्रस्तावाद्अवन्तीसुकुमालकथा ॥
५३. सुविहितानां शरीरे निर्ममत्वम्, प्रव्रज्याफलम्, धर्मार्थं देहत्यागे मेतार्यकथा ॥
५४. महर्षीणां समभावत्वम् ॥ ५५. गुरुवचनश्रद्धानं सुखावहं ततश्च तदेव कार्यम् ॥
दत्तकथा ॥
५८. गुरुप्रतिबन्धदा सुनक्षत्रमहर्षिकथा ॥ ५९. भव्यसत्त्वा देवतामिव गुरुं पर्युपासतेतत्र केशि-प्रदेशिकथा ॥
६०. गुरुणा शिष्यः सम्यगनुशासनीयः ॥ ६१. प्राणात्ययेऽप्यसत्यं न भाषितव्यम् तत्र कालिकाचार्यकथा ॥ ६२. वितथकथने बोधिलाभनाश:तत्र मरीचिदृष्टान्तः ॥
"
36
७३. अविवेकिनः कोपेनाभुक्तभोगा दुर्गतौ पतन्ति - भोजनप्रार्थककुपितद्रमककथा ॥ ८४ ७४. प्रमादत्यागोपदेशः ॥
८३
८५-८७
प्रमादस्य बहुभावः ॥
७०. सदनुष्ठाने दृढतायां चन्द्रावतंसको राजा ॥ ७१. यो विविधपरीषहान् सहते तस्यैव धर्मः ॥ ७२. व्रतदा
५६. सुशिष्यस्तुतिः सुविनीतदुर्विनीतयोर्गुणदोषाः ॥ ९७-९८ ५७. कारणादपवादसेविगुरुपरिभवदोषे
८८
८९-९१
९२
६३. अल्पसंसारिणः प्राणसङ्कटेऽपि व्रते दृढता ॥ ६४. आत्महिताचरन्तं प्रति अनुमोदनाऽपि बहुफलातत्र बलदेव- रथकारक- मृगकथा ॥ ६५. असद्विषयकष्टानुष्ठानमपि अल्पफलम् - तत्र पूरणश्रेष्ठिकथा ||
६६. सर्वज्ञशासने यतनापूर्वम् अपवाद
सेव्यप्याराधकः- तत्र सङ्गमस्थविरकथा ॥ ६७. निष्कारणनित्यवासे दोषाः ॥ ६८. गृहस्थयुवतिसम्बन्धज्योतिषनिमित्तादिदुरनुष्ठानैर्दोषाः, तत्र वारत्तर्षिकथा ॥ ६९. गुणेभ्यः प्रच्यावने स्तोकस्यापि
९३-९६ | ७९. स्वजनस्नेहत्यागोपदेशः तत्र
स्कन्दकुमारमहर्षिकथा ॥
८०. मातापितादिस्वजनानामिह अनर्थहेतुत्वम् ॥ ९९ ८९. तत्र मातृद्वारे चुलनीकथा ॥
१००
८२. तत्र पितृद्वारे कनककेतुकथा ॥ ८३. तत्र भ्रातृद्वारे भरतचक्रिकथा ॥ १०१-१०३ | ८४. तत्र भार्याद्वारे सूर्यकान्ताकथा ॥ १०४ ८५. तत्र पुत्रद्वारे कोणिककथा ॥ ८६. तत्र सुहृद्द्वारे चाणक्यकथा ॥ १०५ ८७. निजकस्नेहद्वारे परशुराम-सुभूमकथा ॥ ८८. ईदृशे अव्यवस्थिते स्नेहे मुनिवृषभा
१०८
७५. प्रमादेषु दुरन्तौ रागद्वेषौ प्रथमं जेयौ तयोर्दोषा दुरन्तता च ॥ ७६. रागद्वेषयोर्विकृतीभूतयोर्मानक्रोधयोः स्वरूपविपाकादि ॥
७७. क्षमोपदेशः- तत्र दृढप्रहारिकथा, सहस्रमल्लकथा ॥
७८. क्रोधावसरे अविवेकिनः- श्वानवृत्तिः विवेकिनश्च सिंहवृत्तिः ॥
१०९
११०
१११-११२ |
११३ - ११६
सागरचन्द्रकथा- कामदेवकथा ।। १२०-१२१
१२२
१२३
१२४-१२९
१०६ नित्यमनिश्रया विहरन्ति, तत्रार्यमहागिरिकथा ॥ १०७ ८९. व्रतिनां निर्लोभतायां जम्बूस्वामिकथा ॥ ९०. गुरुनियन्त्रितगच्छे स्थातव्यम्-तत्र मेघकुमारकथा ॥
९१. गुरुकुलवासस्य दुष्करता तत्त्यागे च दोषबहुत्वम् ॥
९२. संविग्नानां सर्वापायपरिहारसामर्थ्यद्वारेण स्त्रीत्यागोपदेशः ॥
९३. सर्वविषयाणामपायहेतुत्वम्-तत्र सत्यकिकथा ॥
९४. साधूपास्तिपरस्य गुणानामविर्भावः, तत्र विनये दशाही श्रीकृष्ण ) कथा ॥ ११७ ९५. विनयस्य फलम्, विनयेनाराध्यजनोपकारे चण्डरुद्रशिष्यकथा ॥ ११९ | ९६. सुशिष्याः जन्मान्तरेऽपि गुरोः पक्षपातिन एव तत्र अङ्गारमर्दकगुरुकथा ॥
११८
१३०-१३५
१३६-१३८
१३९-१४१
१४२-१४३
१४४
१४५
१४६
१४७
१४८
१४९
१५०
१५१
१५२
१५३
१५४
१५५-१६१
१६२-१६३
१६४
१६५
१६६-१६७
१६८-१६९