________________
W
कर्णिकावृत्तिसमन्विता उपदेशमालायाः
विषयानुक्रमणिका विषयः गाथाङ्कम् | विषयः
गाथाङ्कम् प्रथमः परिवेषः ॥
२६. दुर्वहप्रतिज्ञानिर्वाहे ढण्ढणऋषिकथा ॥ मङ्गलादिचतुष्टयसूचनम् ॥
| २७. सर्वविषयप्रतिबन्धोपदेशः ॥ २. प्रथमचरमतीर्थङ्करस्तुतिः ॥
२८. आपत्स्वपि दृढधर्मत्वं विधेयम्-तत्र च ३. तेषां चरित्रद्वारेण तपःकर्मोपदेशः ॥
स्कन्दकाचार्यशिष्या दृष्टान्तः ॥
४१-४२ ४. वीरप्रभुवत् क्षमा कर्तव्या ॥
४ | २९. निर्विशेषं क्षमा कर्तव्या ॥ ५. प्रभोः निष्प्रकम्पता ॥
५३०. दुरनुचरतपश्चरणे विशिष्टकुलस्या६. प्रथमगणधरोद्देशेन गुरुवचनश्रवणद्वारेण
किञ्चित्करत्वम्-तत्र हरिकेशबलकथा ॥ विनयोपदेशः॥
६-७/३१. संसारिजीवस्य नटसदृशत्वे कुलाभिमानः ७. गुरुगौरवम्॥
कुतः?॥
४५-४७ ८. गुरुस्वरूपम् ॥
३२. सर्वस्यानवस्थितौ विवेकिनो मोक्षाङ्काक्षा ९. गुरुगुणमार्गणायां हेतुः॥
| न तु धनाद्यभिलाष:-तत्र वज्रर्षिकथा ॥ ४८-४९ १०. मानकषायजये चन्दनार्यादृष्टान्तेन साध्वीनां
३३. परिग्रहस्य सापायत्वे नैर्ग्रन्थ्यमेव श्रेयस्करम् ॥ ५०-५२ साधून् प्रति विनयोपदेशः ॥
१३-१५
द्वितीयः परिवेषः॥ ११. धर्मे लोके च पुरुषप्राधान्यख्यापने
३४. अभ्यन्तरग्रन्थकुलाभिमानत्यागे संवाहननृप-अङ्गवीरकथा ॥
१६-१९ नन्दिषेण( वसुदेव )कथा ॥
५३-५४ १२. धर्मस्याऽऽत्मसाक्षिकत्वं न तु लोक
३५. क्षमोपदेशे गजसुकुमालकथा ॥
५५-५६ पङ्क्तिमात्रफलत्वम्-तत्र भरतचक्री
३६. विनयोपदेशे चक्रवर्तिसाधुः ॥
५७-५८ प्रसन्नचन्द्रश्च दृष्टान्तौ ॥ १३. केवलवेषस्याऽप्रमाणता मनःशुद्धिरक्षणे
३७. गुरुवचनम् अनुष्ठेयम्-गुरुवचनानादरे दोषदर्शने
स्थूलभद्र-सिंहगुफावासिसाधुकथा ॥ ५९-६१ उपयोगिता च ॥
२१-२२
३८. युवतिसङ्गप्रार्थनामात्रेऽपि दोषः ॥ १४. जीव एव स्वहितकर्ता, भावानुसारेण
६२-६४
३९. आलोचनापूर्वं निवर्त्तनाद् दोषशुद्धिः॥ कर्मबन्धः॥
२३-२४
४०. गुणेषु मत्सरिणां निर्विवेकतादोषः, १५. दुर्जेयाहङ्कारस्य परिहारोपदेशः ।।
२५-२७ तद्विषये पीठमहापीठर्षिकथा ॥
६६-६८ १६. स्तोकहेतुना बोधार्हत्वे सनत्कुमारचक्रिकथा ॥ २८
४१. परपरिवादे ऐहिकामुष्मिको दोषः ॥ १७. सर्वभावानां सुखस्य चानित्यत्वेन
६९-७० ४२. विद्यमानदोषग्रहेऽपि दोषः एव ॥
७१ दुःखरूपत्वम् ॥
२९-३०
४३. आत्मस्तुत्यादिदोषपञ्चकदुष्टता ॥ १८. दुर्लभबोधिकत्वे ब्रह्मदत्त-उदायिनृपमारकदृष्टान्तः ॥ ३१
४४. परावर्णवादिनो दोषाधिक्याद् अद्रष्टव्यता ॥ १९. तादृशाम् अधोगतिरूपविपाकः ॥
४५. ते च गुरूद्वेगकारकास्तेषां गुरुकुलवासेन २०. कर्मणो दुर्वचत्वे जा सा सा सा कथा ॥
न कोऽपि गुणः ॥
७४-७६ २१. अपराधक्षामणायां मृगावतीकथा ।
४६. सुविहितानां गम्भीरतावचनगुप्त्यादिगुणाः॥ ७७-८० २२. कषायजयो गुणाय ॥
४७. अज्ञानतपसोऽल्पफलत्वे संयमा२३. कषायाणामपायकारिता ॥
भावोन्मार्गप्रख्यापनम्॥ २४. कषायनिग्रहोपायभूतविषयपरित्यागे
४८. बालतपस्विनां तपसोऽल्पफलत्वे जम्बूः प्रभवश्च दृष्टान्तौ ॥
तामलितापसकथा ॥ २५. परमघोरप्राणिप्रतिबोधे धर्ममाहात्म्ये चिलातीपुत्रकथा ३८|
७२