SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ W कर्णिकावृत्तिसमन्विता उपदेशमालायाः विषयानुक्रमणिका विषयः गाथाङ्कम् | विषयः गाथाङ्कम् प्रथमः परिवेषः ॥ २६. दुर्वहप्रतिज्ञानिर्वाहे ढण्ढणऋषिकथा ॥ मङ्गलादिचतुष्टयसूचनम् ॥ | २७. सर्वविषयप्रतिबन्धोपदेशः ॥ २. प्रथमचरमतीर्थङ्करस्तुतिः ॥ २८. आपत्स्वपि दृढधर्मत्वं विधेयम्-तत्र च ३. तेषां चरित्रद्वारेण तपःकर्मोपदेशः ॥ स्कन्दकाचार्यशिष्या दृष्टान्तः ॥ ४१-४२ ४. वीरप्रभुवत् क्षमा कर्तव्या ॥ ४ | २९. निर्विशेषं क्षमा कर्तव्या ॥ ५. प्रभोः निष्प्रकम्पता ॥ ५३०. दुरनुचरतपश्चरणे विशिष्टकुलस्या६. प्रथमगणधरोद्देशेन गुरुवचनश्रवणद्वारेण किञ्चित्करत्वम्-तत्र हरिकेशबलकथा ॥ विनयोपदेशः॥ ६-७/३१. संसारिजीवस्य नटसदृशत्वे कुलाभिमानः ७. गुरुगौरवम्॥ कुतः?॥ ४५-४७ ८. गुरुस्वरूपम् ॥ ३२. सर्वस्यानवस्थितौ विवेकिनो मोक्षाङ्काक्षा ९. गुरुगुणमार्गणायां हेतुः॥ | न तु धनाद्यभिलाष:-तत्र वज्रर्षिकथा ॥ ४८-४९ १०. मानकषायजये चन्दनार्यादृष्टान्तेन साध्वीनां ३३. परिग्रहस्य सापायत्वे नैर्ग्रन्थ्यमेव श्रेयस्करम् ॥ ५०-५२ साधून् प्रति विनयोपदेशः ॥ १३-१५ द्वितीयः परिवेषः॥ ११. धर्मे लोके च पुरुषप्राधान्यख्यापने ३४. अभ्यन्तरग्रन्थकुलाभिमानत्यागे संवाहननृप-अङ्गवीरकथा ॥ १६-१९ नन्दिषेण( वसुदेव )कथा ॥ ५३-५४ १२. धर्मस्याऽऽत्मसाक्षिकत्वं न तु लोक ३५. क्षमोपदेशे गजसुकुमालकथा ॥ ५५-५६ पङ्क्तिमात्रफलत्वम्-तत्र भरतचक्री ३६. विनयोपदेशे चक्रवर्तिसाधुः ॥ ५७-५८ प्रसन्नचन्द्रश्च दृष्टान्तौ ॥ १३. केवलवेषस्याऽप्रमाणता मनःशुद्धिरक्षणे ३७. गुरुवचनम् अनुष्ठेयम्-गुरुवचनानादरे दोषदर्शने स्थूलभद्र-सिंहगुफावासिसाधुकथा ॥ ५९-६१ उपयोगिता च ॥ २१-२२ ३८. युवतिसङ्गप्रार्थनामात्रेऽपि दोषः ॥ १४. जीव एव स्वहितकर्ता, भावानुसारेण ६२-६४ ३९. आलोचनापूर्वं निवर्त्तनाद् दोषशुद्धिः॥ कर्मबन्धः॥ २३-२४ ४०. गुणेषु मत्सरिणां निर्विवेकतादोषः, १५. दुर्जेयाहङ्कारस्य परिहारोपदेशः ।। २५-२७ तद्विषये पीठमहापीठर्षिकथा ॥ ६६-६८ १६. स्तोकहेतुना बोधार्हत्वे सनत्कुमारचक्रिकथा ॥ २८ ४१. परपरिवादे ऐहिकामुष्मिको दोषः ॥ १७. सर्वभावानां सुखस्य चानित्यत्वेन ६९-७० ४२. विद्यमानदोषग्रहेऽपि दोषः एव ॥ ७१ दुःखरूपत्वम् ॥ २९-३० ४३. आत्मस्तुत्यादिदोषपञ्चकदुष्टता ॥ १८. दुर्लभबोधिकत्वे ब्रह्मदत्त-उदायिनृपमारकदृष्टान्तः ॥ ३१ ४४. परावर्णवादिनो दोषाधिक्याद् अद्रष्टव्यता ॥ १९. तादृशाम् अधोगतिरूपविपाकः ॥ ४५. ते च गुरूद्वेगकारकास्तेषां गुरुकुलवासेन २०. कर्मणो दुर्वचत्वे जा सा सा सा कथा ॥ न कोऽपि गुणः ॥ ७४-७६ २१. अपराधक्षामणायां मृगावतीकथा । ४६. सुविहितानां गम्भीरतावचनगुप्त्यादिगुणाः॥ ७७-८० २२. कषायजयो गुणाय ॥ ४७. अज्ञानतपसोऽल्पफलत्वे संयमा२३. कषायाणामपायकारिता ॥ भावोन्मार्गप्रख्यापनम्॥ २४. कषायनिग्रहोपायभूतविषयपरित्यागे ४८. बालतपस्विनां तपसोऽल्पफलत्वे जम्बूः प्रभवश्च दृष्टान्तौ ॥ तामलितापसकथा ॥ २५. परमघोरप्राणिप्रतिबोधे धर्ममाहात्म्ये चिलातीपुत्रकथा ३८| ७२
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy