________________
39
४७६
१९५. अन्यथावादि-अन्यथाकारिणां स्वरूपम्, | २१२. आज्ञामहत्त्वम्, तद्भङ्गेऽनन्ततत्र मा साहसपक्षिकथा ॥ ४७१-४७२ संसारितादिदोषाः॥
५०५-५०८ १९६. यथोक्तकारिणां चरितं न
| २१३. संयममनपेक्ष्य तपःकारिणो महामूढता, नटपठितानुकारि ॥ ४७३-४७४ तस्य नौबोद्रोपमा ॥
५०९ १९७. सुविहिताचरणार्थमुपायः ॥
४७५ | २१४. पार्श्वस्थजनविषये माध्यस्थ्यमेव श्रेयः ॥ ५१० १९८. आदररहितत्वे कारणानि ॥
| २१५. दुःस्थितानां हितोपदेशः ॥
५११ १९९. प्रमाददोषाः॥
४७७-४७८ | २१६. चारित्रनाशे ज्ञानदर्शनभावाभावस्य २००. चिरदीक्षितत्वमप्रमाणम्, अप्रमादिता
निश्चयव्यवहारमतेन विचारणा ॥
५१२ साध्यं निरतिचारत्वमेव प्रमाणम् ॥
४७९| २१७. संविग्नपाक्षिकमार्गस्यापि कार्यसाधकत्वम्, २०१. उपदिष्टमपि यो न प्रतिपद्यते तस्य
तस्य लक्षणम् , निगमनम् , दुश्चिकित्स्यत्वम् ॥ ४८१-४८२ शेषाणां मिथ्यादृष्टित्वम्॥
५१३-५२० २०२. लघुकर्मणः प्रति उपदेशोपनिषदम् ॥ ४८३ | २१८. सम्यग्ज्ञानादिविकलेन लिङ्गमात्रेण २०३. कायादिगुप्तिस्वरूपम्-तत्र कायगुप्तौ
न किञ्चित् त्राणम् ॥ कूर्मकथा ॥
४८४-४८६ | २१९. यो लिङ्गत्यागं नाद्रियते तं प्रति कथनम् ॥ ५२२ २०४. गुरुकर्मणो विपरीतचारिता ।। ४८७-४८८|२२०. तान् प्रति कृत्यम्, तस्य दुष्करत्वं २०५. प्रमादिनो दुश्चिकित्स्यत्वम्॥ ४८९-४९० मोक्षाङ्गता च॥
५२३-५२८ २०६. द्वावेव पन्थानौ सुश्रमणः सुश्रावकश्च ॥ ४९१/२२१. उपदेशमालाया अनधिकारिणः ॥ ५२९-५३३ २०७. द्रव्यभावार्चना स्वरूपम्, निरर्चनस्य
२२२. उपदेशमालां श्रुत्वाऽपि धर्मे यस्य दोषाः, तयोरन्तरम् ॥ ४९२-४९४ नोद्यमः सोऽनन्तसंसारी ॥
५३४-५३५ २०८. भावार्चनप्राधान्यं ज्ञात्वा
२२३. अस्याध्ययनफलम् ॥
५३६ तत्राप्रमादोपदेशः ॥
४९५-४९९ २२४. सूत्रकारस्य स्वाभिधानम् ॥ २०९. उपदेशसर्वस्वम् ॥
५०० २२५. जिनवचनकल्पवृक्षस्य स्तवना ॥
५३८ २१०. भग्नव्रतपरिणामस्य सुश्रावकत्वं वरम्,
२२६. ग्रन्थाध्ययनाधिकारिणः ॥
५३९ तदकरणे दोषः ॥
५०१-५०२ | २२७. ग्रन्थोपसंहारः श्रोतॄणामाशी:, २११. उभयभ्रष्टस्य मिथ्यात्वसंभावना ॥ ५०३-५०४ गाथामानम्, ग्रन्थाशीः, क्षामणा॥ ५४०-५४४ परिशिष्टम् [१] उपदेशमालायां मूलगाथानामकाराद्यनुक्रमः ॥
४८३-४९० परिशिष्टम् [२] उपदेशमालाकर्णिकावृत्तौ उद्धरणानामकाराद्यनुक्रमः ॥
४९१-४९३ परिशिष्टम् [३] उपदेशमालाकर्णिकावृत्तौ कतिपयसूक्तिनामकाराद्यनुक्रमः ॥
४९४-४९५ परिशिष्टम् [४] उपदेशमालाकर्णिकावृत्तौ कथानकानामनुक्रमः ॥
४९६-४९८ परिशिष्टम् [५] उपदेशमालाकर्णिकावृत्तौ विशेषनाम्नामकाराद्यनुक्रमः ॥
४९९-५१८ परिशिष्टम् [६] उपदेशमालाटीकादिसाहित्यसूची ॥
५१९-५२०
५३७