SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 39 ४७६ १९५. अन्यथावादि-अन्यथाकारिणां स्वरूपम्, | २१२. आज्ञामहत्त्वम्, तद्भङ्गेऽनन्ततत्र मा साहसपक्षिकथा ॥ ४७१-४७२ संसारितादिदोषाः॥ ५०५-५०८ १९६. यथोक्तकारिणां चरितं न | २१३. संयममनपेक्ष्य तपःकारिणो महामूढता, नटपठितानुकारि ॥ ४७३-४७४ तस्य नौबोद्रोपमा ॥ ५०९ १९७. सुविहिताचरणार्थमुपायः ॥ ४७५ | २१४. पार्श्वस्थजनविषये माध्यस्थ्यमेव श्रेयः ॥ ५१० १९८. आदररहितत्वे कारणानि ॥ | २१५. दुःस्थितानां हितोपदेशः ॥ ५११ १९९. प्रमाददोषाः॥ ४७७-४७८ | २१६. चारित्रनाशे ज्ञानदर्शनभावाभावस्य २००. चिरदीक्षितत्वमप्रमाणम्, अप्रमादिता निश्चयव्यवहारमतेन विचारणा ॥ ५१२ साध्यं निरतिचारत्वमेव प्रमाणम् ॥ ४७९| २१७. संविग्नपाक्षिकमार्गस्यापि कार्यसाधकत्वम्, २०१. उपदिष्टमपि यो न प्रतिपद्यते तस्य तस्य लक्षणम् , निगमनम् , दुश्चिकित्स्यत्वम् ॥ ४८१-४८२ शेषाणां मिथ्यादृष्टित्वम्॥ ५१३-५२० २०२. लघुकर्मणः प्रति उपदेशोपनिषदम् ॥ ४८३ | २१८. सम्यग्ज्ञानादिविकलेन लिङ्गमात्रेण २०३. कायादिगुप्तिस्वरूपम्-तत्र कायगुप्तौ न किञ्चित् त्राणम् ॥ कूर्मकथा ॥ ४८४-४८६ | २१९. यो लिङ्गत्यागं नाद्रियते तं प्रति कथनम् ॥ ५२२ २०४. गुरुकर्मणो विपरीतचारिता ।। ४८७-४८८|२२०. तान् प्रति कृत्यम्, तस्य दुष्करत्वं २०५. प्रमादिनो दुश्चिकित्स्यत्वम्॥ ४८९-४९० मोक्षाङ्गता च॥ ५२३-५२८ २०६. द्वावेव पन्थानौ सुश्रमणः सुश्रावकश्च ॥ ४९१/२२१. उपदेशमालाया अनधिकारिणः ॥ ५२९-५३३ २०७. द्रव्यभावार्चना स्वरूपम्, निरर्चनस्य २२२. उपदेशमालां श्रुत्वाऽपि धर्मे यस्य दोषाः, तयोरन्तरम् ॥ ४९२-४९४ नोद्यमः सोऽनन्तसंसारी ॥ ५३४-५३५ २०८. भावार्चनप्राधान्यं ज्ञात्वा २२३. अस्याध्ययनफलम् ॥ ५३६ तत्राप्रमादोपदेशः ॥ ४९५-४९९ २२४. सूत्रकारस्य स्वाभिधानम् ॥ २०९. उपदेशसर्वस्वम् ॥ ५०० २२५. जिनवचनकल्पवृक्षस्य स्तवना ॥ ५३८ २१०. भग्नव्रतपरिणामस्य सुश्रावकत्वं वरम्, २२६. ग्रन्थाध्ययनाधिकारिणः ॥ ५३९ तदकरणे दोषः ॥ ५०१-५०२ | २२७. ग्रन्थोपसंहारः श्रोतॄणामाशी:, २११. उभयभ्रष्टस्य मिथ्यात्वसंभावना ॥ ५०३-५०४ गाथामानम्, ग्रन्थाशीः, क्षामणा॥ ५४०-५४४ परिशिष्टम् [१] उपदेशमालायां मूलगाथानामकाराद्यनुक्रमः ॥ ४८३-४९० परिशिष्टम् [२] उपदेशमालाकर्णिकावृत्तौ उद्धरणानामकाराद्यनुक्रमः ॥ ४९१-४९३ परिशिष्टम् [३] उपदेशमालाकर्णिकावृत्तौ कतिपयसूक्तिनामकाराद्यनुक्रमः ॥ ४९४-४९५ परिशिष्टम् [४] उपदेशमालाकर्णिकावृत्तौ कथानकानामनुक्रमः ॥ ४९६-४९८ परिशिष्टम् [५] उपदेशमालाकर्णिकावृत्तौ विशेषनाम्नामकाराद्यनुक्रमः ॥ ४९९-५१८ परिशिष्टम् [६] उपदेशमालाटीकादिसाहित्यसूची ॥ ५१९-५२० ५३७
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy