SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ 5 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-१८०] ३६३ यस्मिन् विमुच्य वैमत्यं लक्ष्मीगौरीगिरोऽवसन् । अनेकान्त इवैकत्र सर्वदर्शनिनां दृशः ॥७५२॥ नगातिपृथिवीजानिय॑न्तरस्य प्रजापतिः । नगातिनगरस्याऽस्य द्विधा सोऽभूत्प्रजापतिः ॥७५३॥ स देवार्चाक्षणे भेजे मौलिस्थकरसम्पुटः । अन्तर्वहन् महादेवं सकुम्भजिनचैत्यताम् ॥७५४॥ भिन्नेभमुक्तातारासु स्फारासु रणरात्रिषु । भेजे रजोऽन्धकारासु लक्ष्मीर्यमभिसारिका ॥७५५।। तस्य कल्पद्रुमस्येव सर्वतोऽप्युपकुर्वतः । दिशोऽधिवासयामास यश:कुसुमसौरभम् ॥७५६॥ खेलन् कल्पद्रुदोलासु नाकिनां ललनाजनः । यशांसि यस्य राजेन्दोः सुधागौराणि गायति ॥७५७॥ स्वःशाखिपञ्चकेनास्य पञ्चशाखो ध्रुवं कृतः । तस्य छायां समाश्रित्य कृतार्था स्युर्यदर्थिनः ॥७५८॥ पुमास्तमसेवन्त त्रयोऽन्योन्यमबाधया । तुर्योऽप्यासन्नतां भेजे समयं प्रतिपालयन् ॥७५९॥ राज्यं पालयतो न्यायाद्धर्मं चाऽस्य क्षमाभुजः । सुमहानतिचक्राम क्रमात्कालः क्षणार्द्धवत् ॥७६०॥ पुरीपरिसरेऽन्येधुर्द्रष्टुं मधुमहोत्सवम् । जगाम जगतीजानिर्नगातिर्जनगौरवात् ॥७६१॥ स मार्गे मञ्जरीपुञ्ज मञ्जुगुञ्जन्मधुव्रतम् । चूतमालोकतोत्तुङ्गमातपत्रमिवाऽवनेः ॥७६२॥ वसन्तदूतमुद्भूतमञ्जरीपुञ्जपिञ्जरम् । तमालोक्याऽवनीजानिरजनिष्ट पदं मुदाम् ॥७६३॥ धाम चामरपुष्पोऽयं श्रियामतिमनोहरः । समं प्रीणाति सर्वेषामिन्द्रियाणि मनश्च नः ॥७६४॥ इत्युदीर्याऽऽददावेकां मञ्जरी तस्य भूरुहः । जगाम तामथो जिघ्रन्नग्रतश्च क्षितीश्वरः ॥७६५॥ मञ्जरी किशलं पत्रं विटपश्चाखिलं जनैः । गतानुगतिकैस्तस्य लुण्टाकैरिव लुण्टितम् ॥७६६॥ 15 क्रीडां विधाय वासन्तीं वलितोऽवनिवासवः । तं मूलशेषमालोक्य सहकारं व्यचिन्तयत् ॥७६७।। योऽयं लोचनलेह्यश्रीः सद्योऽदर्शि मया तरुः । स दशामेधसामेवमधाद्धिग् वेधसो विधिम् ॥७६८॥ धिक्कर्माण्युत्तमाङ्गं यैः पराधीनस्य देहिनः । भूष्यते दूष्यते हा हा मुकुटेन कुटेन वा ॥७६९॥ भवेऽस्मिन् सर्वभावानां कालेन परिवर्तिनाम् । अप्यसंक्षीयमाणानां श्वः श्वः कोऽपि विपर्ययः ॥७७०॥ न कुटुम्बं न वा लक्ष्मीन लीलाललितं वयः । अधीनानामधीनत्वं न देहोऽप्येति देहिनाम् ॥७७१॥ 20 अयं क्लेशमयः कायः सर्वाऽपायचयाऽऽश्रयः । भारायते हि पर्यन्ते दरिद्राणामिवोत्सवः ॥७७२॥ सन्ध्याभ्ररागात्करिकर्णतालात्तडित्प्रकाशाच्चलपत्रिपत्रात् । मत्ताङ्गनापाङ्गविलोकिताच्च भवस्थितेरस्थिरतां धिगेताम् ॥७७३॥ प्राक्पुण्यपापोन्नमितोऽप्यसारसंसारहेतुः सुखदुःखभारः । नारोढुमीष्टे महतां ममत्वहस्तावलम्बन विना मनांसि ॥७७४।। 25 १. लुंठितं PI टि. 1. अभिसारिका - कुलटास्त्री (जय) लक्ष्मी: स्वपतीन् त्यक्त्वा अमुंभेजे इत्यर्थः । 2. पञ्चशाख:-हस्तः । 3. अमरपुष्पः कल्पवृक्षः। 4. ईष्ट - समर्थः भवति ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy