SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३६२ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १८० ] स त्वां वेद्यादिसामग्र्याऽनयैव परिणेष्यते । निराकुलाऽत्र तिष्ठ त्वं यावदायाति स क्षणः ॥ ७२६ ॥ ह्यः स च व्यन्तरो मेरुमयासीद् वन्दितुं जिनान् । आर्यपुत्रोऽपि चाऽत्राऽऽगाद् द्व्यह्ने तद् विदितं च वः ॥७२७॥ तामाकर्ण्य कथां कर्ण्य जातिं सिंहरथोऽस्मरत् । श्वशुरश्च सुरः प्राप्तः सानन्दस्तमनन्दयत् ॥७२८॥ व्यन्तरीभिः कृताश्चर्यवर्यतूर्यत्रयोत्सवः । मध्याह्नेऽभ्यर्च्य सोऽर्हन्तं विधिशेषं व्यधादिति ॥७२९॥ 5 बलिं पात्रे समाहृत्य सत्कृत्य गृहदेवताः । दिग्देवेभ्यश्च दिग्भ्यश्च बलिं दत्ते स्म स क्रमात् ॥७३०॥ योगिनी क्षेत्रप-प्रायान् जिनेच्छानुविधायिनः । निर्विघ्नं सर्वसिद्ध्यर्थं स देवान् समतर्प्पयत् ॥७३१॥ गन्धधूपान्वितं क्षिप्त्वा बलिशेषमिलातले । प्रक्षाल्य पाणी पादौ चार्चातोऽभुङ्क्त कृती ततः ॥७३२॥ देवेन पूरिताशेषकामस्तामभिनन्दयन् । निनायैकाहवन्मासमात्रमत्र नगे नृपः ॥ ७३३|| राज्यस्याऽस्वास्थ्यमाशङ्क्य चिरकालेन भूपतिः । जगाद सादरं प्राणप्रियामप्रियमप्यदः ॥७३४॥ उपद्रोष्यति मे राज्यं शत्रुवर्गो निरर्गलः । पुरे तद्यामि भूयो मां पञ्चमेऽन्यत्र वीक्ष्यसे ॥७३५॥ ऊचे कनकमालैतत्कृत्यं जीवेश ! यद्यपि । एहिरेयाहिरा कष्टा धराऽध्वनि तथापि ते ॥७३६|| विद्यां प्रज्ञप्तिमेतर्हि गृहाणाऽनुगृहाण तत् । गतागतं यथा व्योमवर्त्मनैव सुखं भवेत् ॥७३७॥ विद्यामासाद्य सद्योऽपि प्रियया प्रतिपादिताम् । असाधयदथो सिंहरथो गगनगामिनीम् ॥७३८॥ आश्लिष्याऽऽयल्लकक्षामां तामापृच्छ्याऽथ वल्लभाम् । प्रत्यागान्नगरे राजा नागरैः कृतमङ्गलः ॥७३९॥ 15 चतुरो वासरांस्तत्र निर्गम्य नगरे नृपः । स कत्यप्यत्यगात् प्रीत्या नगमेत्य पुनर्दिनान् ॥७४०॥ 1 नगे च नगरे चास्य वर्ष्मणाऽभूद्गतागतम् । मनः कनकमालां तु नाऽमुचत्क्वचिदन्तिकात् ॥७४१॥ नगेऽतति नृपो नित्यं नगरादिति चान्वयात् । नगातिरिति स ख्यातिमाप सिंहरथो जनात् ॥७४२॥ नृपं नगेऽन्यदाऽवादीद्विषादी व्यन्तरः स तम् । त्वत्पूज्य इति मान्योऽहमन्यमन्युभुजामपि ॥७४३॥ यास्यामि स्वामिनिर्देशाद्देशान्तरमितोऽधुना । नगे कनकमालायां त्वयि चातिरतिर्मम ॥७४४ ॥ न स्निग्धमुग्धयोश्चास्ति भेदः कश्चिद्विपश्चिताम् । धिषणाधिषणं याचे तेन जामातरं निजम् ॥७४५॥ नीत्वा निजपुरे वत्सां मा नैषीः शून्यतां नगम् । अस्मदायल्लकश्चास्या रक्षणीयस्त्वयाऽनघ ! ॥७४६॥ सपरीवार एवेति गदित्वा व्यन्तरोऽगमत् । नगरं नग एवाऽस्मिन् नृपश्च निरमापयत् ॥७४७॥ दिव्यं सुरपुरस्पर्द्धि सुधाधौतैः सुरालयैः । तन्नगातिपुरं नाम पुरं धाम श्रियामभूत् ॥७४८॥ तत्र चैत्यालिमौलिस्थसुवर्णकलशैर्दिवा । निरीक्ष्यते परोलक्षभानुबिम्बमिवाम्बरम् ॥७४९॥ 25 पुन्नागैः शाखिभिर्धम्मैः फलदैः कल्पपादपैः । हेमपुष्पैरशोकैश्च यदुद्यानमिवाऽऽबभौ ॥७५०॥ ऊर्ध्वं चैत्यध्वजैरच्छकुट्टिमे बिम्बितैस्त्वधः । लेखशेषपुरे जेतुं दत्तपत्रं यदाबभौ ॥७५१॥ 10 20 १. वावान्तो - A, चाचान्तो - D चार्चान्ते C चावान्तो L, B, K टि. 1. आयल्लक:- उत्कण्ठा । 2. मन्युभुक् देवः तेषाम् । 3. धिषणाधिषणं - धिषणा बुद्धिः तस्याः धिषणं स्थानं, अवस्थानं यस धिषणाधिषणः, तम् । 4. स्वर्गपुरं पातालपुरं च - लेखशेषपुरे ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy