SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३५८ 5 [कर्णिकासमन्विता उपदेशमाला । गाथा-१८०] सायं सरसि च क्वाऽपि श्रीवृक्षाधः स्थितो नृपः । निद्राणदारः केनाऽपि बभाषे ब्रह्मरक्षसा ॥६१६।। प्राप्येष्टं भोज्यमद्य त्वां षष्ठान्मासाद् बुभुक्षितः । नृप ! तृप्तो भविष्यामि देहि वाऽन्यन्ममेप्सितम् ॥६१७।। अष्टादशाऽब्ददेश्यश्चेत्कश्चिद् ब्राह्मणदारकः । मात्रा मौलौ पदोः पित्रा धृतस्तस्यैव कामतः ॥६१८॥ त्वया हतः कृपाणेन बलिः स्यान्मुदितो मम । ततस्त्वां नृप ! मुञ्चामि सप्तरात्रमिहावधिः ॥६१९॥ युग्मम् ॥ तदङ्गीकृत्य कृत्येष कालस्य हरणाशया । सदारो हरिमारुह्य सञ्चचार पुरं प्रति ॥६२०॥ स्वस्यानुपदिकैः सैन्यैर्मुदितैर्मिलितः प्रगे । पुरं प्राप्य निरुत्साह: प्रपेदे सौधमात्मनः ॥६२१॥ राज्ञा तत्र यथाख्याते वृद्धो मन्त्री महामतिः । क्षणात् तत्प्रमितं हेम्ना तज्ज्ञैर्नरमजीघटत् ॥६२२।। ततो विप्राग्रहारेषु ख्यातब्रह्मपुरीषु च । तं च लक्षं च हेम्नोऽन्यं सडिण्डिममबिभ्रमत् ॥६२३॥ कोऽस्ति भोः पुण्यपूतायां रात्रौ जातो द्विजात्मजः । दयाो जीवदानेन यः प्रसीदति भूपतेः ॥६२४॥ 10 तत्पित्रोर्दीयते द्रव्यमिदमेष च पुत्रकः । उच्चैर्द्रङ्गरवेणेति महामतिरघोषयत् ॥६२५।। युग्मम् ॥ सप्तमेऽयथ सम्प्राप्ते तादृक् कश्चिद् द्विजात्मजः । रुद्ध्वा तत्तुमुलं बुद्ध्वा घोषणार्थं महाशयः ॥६२६॥ ओमिति स्थापयित्वैतान्नृपस्य पुरुषान् बहिः । अन्तर्गृहं गतो भीत्या पितरावित्यबोधयत् ॥६२७॥ युग्मम् ॥ अहो ममाद्य माद्यन्ति सुकृतान्यखिलोपरि । प्राप्ताऽवसरमेतर्हि जितं मम मनोरथैः ॥६२८॥ यथाकथञ्चिद् गन्तार इमे प्राणा मरुन्मयाः । अहो अहं पणेनैभिर्यशः क्रीणामि शाश्वतम् ॥६२९॥ 15 देहान्तर्योऽहमित्याह भगवान् परमेश्वरः । अर्हन्स एव तुष्टोऽद्य यत्प्राप्तोऽयं मया क्षणः ॥६३०॥ जायन्ते जन्तवः कुक्षिम्भरयो भूरयो हि ते । जन्म यस्य परार्थाय स जातः स च जीवति ॥६३१॥ जगतां पोष्यमात्मानं सर्वे कुर्वन्ति जन्तवः । जगदप्यात्मनः पोष्यं कश्चित्तु कुरुते पुमान् ॥६३२॥ दैवस्य वश्यः कायोऽयं हेतुना तेन गृह्यते । तेनाज्जितं यतः पुण्यमवैगुण्यमिहात्मनः ॥६३३॥ बहुविघ्नः कृतघ्नोऽयं मुधैव यदि यास्यति । कायः परार्थे पुण्याय किं न विक्रीयते ततः ॥६३४॥ किञ्चित् प्राण्युपकाराय प्राय: कायोऽक्षमोऽत्र चेत् । तदनेनाऽधमणेन पोषितेनाऽधमेन किम् ॥६३५॥ जयन्ति ते महासत्त्वाः परोपकृतिपारगाः । करुणाकरणिर्येषां तरणिस्तरवोऽम्बुदाः ॥६३६॥ नृपः प्राणैर्धनैमिष्टाऽऽहारेण राक्षसः । अहं मनोरथावाप्त्या भवामः पूर्णकामनाः ॥६३७॥ पितरावनुमान्येति स परोपकृतौ कृती । नृपकृत्यं प्रतिश्रुत्य पौरान् गौराननान् व्यधात् ॥६३८।। स्नातभुक्तानुलिप्तोऽथ पुरीपरिसरं गतः । प्राप्तस्य कौणपस्याऽग्रे पितृभ्यां स तथाधृतः ॥६३९॥ 25 कृपाणपाणिना राज्ञा स्मरेष्टमिति भाषितः । दिक्षु चक्षुर्विनिक्षिप्य जहास ब्राह्मणात्मजः ॥६४०॥ युग्मम् ॥ हासस्य कारणं पृष्टो रक्षसोवाच विप्रसूः । इदं ख्याप्यतया पूर्वं किं राज्ञा ते प्रतिश्रुतम् ॥६४१।। हर्षोद्धषितरोमाणं तमथोवाच राक्षसः । तृप्तोऽस्मि तव सत्त्वेन समादिश करोमि किम् ॥६४२॥ १. तुष्टोयं - D, KI टि. 1. विप्रावासेषु इत्यर्थः । 2. एभिः-प्राणैः इत्यर्थः । 3. तेन - देहेन । 4. यत: हेतुना । 5. सानुबन्धं पुण्यम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy