SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-१८०] ३५७ पिनद्धकटकैवाऽस्थात् ततः कौतुकिनी कनी । संवत्सरैर्बभूवाऽसौ त्रिभिः पुष्टवपुष्टमा ॥५९२॥ पणस्वं देयमादाय धनिकोऽन्येधुरागतः । तावेव कटकौ स्वीयौ तामयाचत योषितम् ॥५९३॥ पुष्टान्नोत्तरतः कन्याकरतः कटकौ च तौ । तावेवर्ते न वर्तेत सुस्थितो धनिकः पुनः ॥५९४॥ तदा तथैव निद्रायाऽन्यस्यां निशि जगाद सा । पणस्वमपि तद्याच्यो धनिको बुध्यते यथा ॥५९५॥ किञ्च 5 स्वभूषणानि योषैका सपत्नीस्तैन्यशङ्किता । विन्यस्याऽमुञ्चदालोके वेद्यामामुद्र्य पेटिकाम् ॥५९६॥ वयस्याऽऽवासमस्यां च गतायामन्यदाऽन्यया । उद्घाट्याऽहारि हारोऽस्या भूयः पेटाऽथ मुद्रिता ॥५९७॥ प्रत्यागता दृशा साऽपि दूरादालोक्य पेटिकाम् । अविन्दत गतं हारं सपत्नी चाभ्ययुक्त ताम् ॥५९८॥ सा दुष्टदैवतस्पर्शशपथायाऽथ ढौकिता । स पादोपग्रहं हारं तारं तस्यै समापयत् ॥५९९॥ पेटां तया त्वनुद्घाट्यानिभाल्याऽलङ्कृतीश्च ताः । दूरादालोक्य विज्ञातं हारोऽहारीति तत्कथम् ॥६००॥ 10 तथैवातीत्य तां रात्रिमन्येदुर्भोगिनी जगौ । स्वच्छकाचमयी पेटा तदन्तर्दृश्यतेऽखिलम् ॥६०१॥ किञ्चनृपस्य कस्यचित्कन्या खगेनाऽहारि केनचित् । पिताऽऽह तस्मै तां दास्ये प्रत्यानेष्यति यः सुताम् ॥६०२॥ रत्नभूताश्च चत्वारो राज्ये सन्त्यस्य पूरुषाः । निमित्तज्ञोऽथ रथकृत् साहस्रो भिषगुत्तमः ॥६०३॥ निमित्तज्ञो दिशं वेद रथकृन्निर्ममे रथम् । तेनाऽभ्रगामिना गत्वा साहस्रस्तमहन् खगम् ॥६०४॥ 15 हन्यमानेन कन्यायाः शिरश्छिन्नं भिषक् तदा । सन्दधे तन्नृपस्तेभ्यश्चतुर्योऽपि ददौ सुताम् ॥६०५॥ कन्याऽऽह यो मया साकं कर्ता श्वः काष्ठभक्षणम् । पत्न्येकस्यैव तस्याऽहं भविताऽस्मीति निश्चयः ॥६०६॥ अथाऽपरेधुः प्रच्छन्नः सुरङ्गाद्वारि सञ्चिताम् । चितां सह प्रविष्टो यः कन्यां सोऽन्येधुरूढवान् ॥६०७॥ चतुर्षु कोऽभवत्तस्याः पतिः सखि ! निवेद्यताम् । सद्यो निद्रामि वक्तास्मि श्वः पुनस्तस्य निर्णयम् ॥६०८॥ राज्ञी मदनिकामाह तथैव क्षणदाक्षणे । तां न मर्तेति यो वेद निमित्तज्ञः स तत्पतिः ॥६०९॥ 20 किञ्चपुराज्जयपुरात्पूर्वं नाम्ना धाम्ना च सुन्दरः । नृपो व्यस्तविनीतेन वनेऽनीयत वाजिना ॥६१०॥ श्रान्तः श्लथितवल्गान्तः स्थितादुत्तीर्य वाजिनः । कूणिताक्षः कणेहत्य सरस्यम्बु क्वचित्पपौ ॥६११॥ तदा च कामपि प्राप्तां तत्र तापसकन्यकाम् । लावण्यसरितं राजा साभिलाषं दृशा पपौ ॥६१२॥ तया सखीमुखेनाऽयमातिथ्याय किलाऽतिथिः । निमन्त्रितो नृपः प्रापदपापं तापसाश्रमम् ॥६१३॥ 25 चक्रे कुलपतिस्तस्मै सपर्यां तापसोचिताम् । उपयेमेऽथ तद्दत्तां नृपस्तां तापसात्मजाम् ॥६१४॥ तं तापसमथाऽऽपृच्छ्य द्वितीयेऽह्नि नरेश्वरः । तया नवोढया साकं ववले वाहवाहनः ॥६१५॥ १. कारं हारं - C । २. समुद्.... - A| ३. तां - BI टि. 1. निद्राय - नि + द्रा धातुः, त्वा इति अस्य यप् आदेशः । 2. पादोपग्रहं - आपादं लम्बमानं हारम् । 3. साहस्रः - सहस्रपुरुषेण सह योद्धं क्षमः । 4. कणेहत्य - यावत् तृप्तिः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy