________________
३५६
[कर्णिकासमन्विता उपदेशमाला । गाथा-१८०] कथं तदिति दास्योक्ते भूयोऽभ्यधित भोगिनी । निद्रामि सम्प्रति श्रान्ता श्रोतासि श्व इदं पुनः ॥५६७॥ तद्वदेव तृतीयेऽह्नि राज्ञि रात्रावुपागते । श्रान्ते शिशयिषौ राज्ञी भुजिष्याऽभ्यर्थिताऽभ्यधात् ॥५६८॥ तपनाऽऽतपतप्तस्य क्व सा छायाऽस्तु भूरुहः । भूरुहं ये श्रितास्तं ते तच्छायाफलभोगिनः ॥५६९॥ अन्यच्च क्वचिदप्यासीन्निवेशे कश्चिदौष्ट्रिकः । स कण्टकाशनं कञ्चिदरण्येऽचारयच्चिरम् ॥५७०॥ मरुप्रियेण तेनाऽपि चरताऽरण्यचारिणा । पत्रैः पुष्पफलैराढ्योऽदर्शि बब्बूलपादपः ॥५७१॥ तदन्तिकमथोपेत्य सरलीकृतकन्धरः । दूरादवाप नैवाग्रविटपानपि पादपात् ॥५७२॥ चिखादिषुश्च बब्बूलमक्षमश्चाप्तुमप्यमुम् । चिरं कादम्बिकश्चैव तत्काम्यस्ताम्यति स्म सः ॥५७३॥ स तत्काम्यपि तद्द्वेषी बब्बूलं परितः स्फुरन् । विधेर्वामतयैवाऽऽसीदीÓलुरिव कामुकः ॥५७४॥
कथमप्यनवाप्याथ मत्सरच्छुरितान्तरः । बब्बूलभूरुहो मौलावुत्ससर्ज मलं मयः ॥५७५॥ 10 राज्ञी मदनिकाऽपृच्छत्करभः करभोरु ! सः । ग्रीवाग्रेणाऽप्यनाप्ते द्रौ कथं तत्राऽत्यजन्मलम् ॥५७६॥
अत्रान्तरे निदद्रौ सा श्रान्ता कनकमञ्जरी । परेधुरपि तत्रागान्नरेन्द्रः कौतुकात्ततः ॥५७७॥ अथ प्राग्वदतिक्रान्ते निशीथेऽवनिवासवे । निद्रायति कथाशेषप्रश्न मदनिका व्यधात् ॥५७८।। स्मित्वोचे भोगिनी किं ते चिन्तेयं नापवर्तर्ते । सखि शृङ्खलकोऽद्राक्षीत् कूपान्तस्तं हि शाखिनम् ॥५७९॥
किञ्च15 पित्रा मात्रा तथा भ्रात्राऽऽहूतैः प्राप्तैस्त्रिभिवरैः । युगपत्कन्यका काचिदिष्टा दष्टाऽहिना मृता ॥५८०॥
तेष्वेकश्च तया साकं चितायां भस्मसादभूत् । प्रायोपवेशनेनान्यस्तस्या भस्माप्यसेवत ॥५८१॥ तज्जीवनेच्छयाऽऽराध्य देवतां प्राप्य चाऽमृतम् । तृतीयस्तच्चितां सिक्त्वा द्वयं दग्धमजीवयत् ॥५८२॥ अहंपूर्विकया तेषां त्रयाणां तुल्यमिच्छताम् । एकेन कन्यका केन परिणेया वरेण सा ॥५८३।। द्वितीयेऽह्नि तथैवाह तस्याः संजीवकः पिता । सहोद्भूतस्तु सोदर्यस्त्यक्तभक्तः परं पतिः ॥५८४॥
किञ्चकश्चिद्भूमिपतिः पत्न्यै गुप्तं भूमिगृहान्तरे । रत्नालोकादलङ्कारान् हेमकारैरजीघटत् ॥५८५॥ स्वर्णाध्यक्षाय तत्रैकः कश्चिन्नाडिंधमोऽन्वहम् । प्रदोषसमयं सम्यग् ज्ञात्वाख्यद्धेतुतः कुतः ॥५८६॥ सा न्यवेदयदन्येास्तथैव नृपतिप्रिया । दिवसान्तं निशान्धत्वात् कलादस्तत्र वेद सः ॥५८७॥
किञ्च25 राज्ञा केनाऽप्यवध्यौ द्वौ वधप्राप्तौ मलिम्लुचौ । पेटायां न्यस्य नीरन्ध्य मध्येवाद्धि प्रवाहितौ ॥५८८॥
कैश्चिद्दिनैः तटे क्वाऽपि तां पेटां प्राप्य कश्चन । उद्घाट्याऽवोचदद्याऽयं कतिथो वामभूद्दिनः ॥५८९॥ एकस्तत्राह तुर्योऽद्य दिनस्तद्वेत्त्यसौ कथम् । सैवाऽन्येद्युस्तथैवाऽऽह स तुरीयज्वरीति तत् ॥५९०॥
किञ्चकयाचित्पणबन्धेन बन्धके कटकद्वयम् । आत्तं प्रकरणे प्राप्ते पुत्रिका पर्यधाप्यत ॥५९१॥
१. प्यधित - P भ्यधिक - A । टि. 1. भुजिष्या - दासी। 2. कण्टकाशन: उष्ट्र: तम्। 3. मरुप्रियः - उष्ट्रः, तेन । 4. उत्कण्ठितः । 5. शृङ्खलकः उष्ट्रः। 6. प्रायः (पुं०) - अनशनम् । 7. नार्डिधमः - स्वर्णकारः। 8. कलादः - स्वर्णकारः। 9. निरन्ध् त्वा (यप् आदेश:) वाच्यम् । 10. प्रत्येकं चतुर्थे दिने प्राप्यमाण: ज्वर: येन सः। 11. बन्धकम् - अधमणेन देयं प्रति न्यासीकृतं वस्तु, तस्मिन् ।
20