SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १८० ] मध्येऽम्बुजमथो दिव्यं भद्रपीठं चतुर्मुखम् । अभ्यर्च्या स्थापयच्चार्हन्मूर्त्तिं सिद्धादिमूर्त्तिभिः ॥४८७॥ पूर्णाञ्जलिश्चतुर्वक्त्रं प्रातिहार्यसभावृतम् । ज्ञानशक्त्येद्धमासीनं विद्यादेहमतिष्ठित् ॥४८८॥ ध्यात्वा पूर्णाञ्जलिर्मन्त्राद्विन्दुस्थानेऽद्भुतं महः । तदाऽऽवाहनयाऽऽहूय स्थापन्यास्थापयत् प्रभौ ॥४८९॥ सन्निधान्या सन्निधाप्य निरोध्यादर्श्य निष्ठुराम् । मुद्रादर्शं पुरो भर्तुरर्घपाद्ये हृदा ददौ ॥४९०॥ स्वागतं न्युञ्छनाभ्यङ्गोद्वर्त्तनस्नानकृत्ततः । प्रोक्ष्यास्त्रेण हृदाऽऽपूर्य सार्वैस्तीर्थोदकैः कुटान् ॥४९१॥ सप्पिदुग्धदधीक्षूत्थाद्यौषधीभिः सुगन्धिभिः । प्रभुमन्तर्महत्पाथः पुष्पधूपैरसिस्नपत् ॥४९२॥ युग्मम् ॥ मृष्ट्वा सद्वाससा पाद्यमर्घपूर्वं शिरस्यदात् । गन्धैः स्वर्णैः सुमैर्वस्त्रैः प्रभुं चानर्च पीठतः ॥४९३॥ कृत्वा प्राग् मङ्गलं गात्रे हृदयं मस्तकं शिखाम् । वर्मास्त्रं च जगन्नेत्रमूर्तेरार्चयदीशितुः ॥४९४॥ हृदाग्नेये शिरश्चैशे शिखां कोणे च नैर्ऋते । मारुते वर्म दिवस्त्रं चानर्च सह मुद्रया ॥ ४९५ ॥ प्राक्पश्चाद्-याम्य-सौम्यासु सिद्धादींश्चतुरो महत् । ज्ञानादीन् शुचिविद्यान्तानैश्यादौ परितो जिनम् ||४९६॥ सव्ये सरस्वती - शक्रौ शान्तीशानौ च वामतः । केसरान्तर्मातृगणं कोशाद् बहिरपूजयत् ॥४९७॥ जयाजम्भाचतुष्के द्वे प्राच्याग्नेय्यादिदिग्दलात् । पाशाङ्कुशध्वजवरैर्मुद्राभिः सममार्च्चयत् ॥४९८॥ विद्याः षोडशमुद्राभिः परिवेषे द्वितीयके । तृतीये त्वष्टपत्राङ्केऽष्ट द्वौ चाभ्यर्च्य दिक्पतीन् ॥४९९॥ शक्रवायु-यम-श्रीदेशाग्निपाशाङ्करक्षसाम् । दिक्षु तत्रैव चार्कादीन् ग्रहानानर्च स क्रमात् ॥५००॥ युग्मम् ॥ सव्ये वामे बहिश्चेष्ट्वा क्षेत्रप - क्षेत्रदेवते । त्रैलोक्येन त्रिरावेष्ट्य मण्डलं शृणिनाऽरुणत् ॥५०१॥ ऐन्द्राऽऽप्यवायवीयाख्यं दत्त्वाथो मण्डलत्रयम् । गन्धैरपूजयत्पुष्पैरक्षतैश्च समाहितः ॥५०२॥ दत्त्वाऽथ रोचनापुण्ड्रं धूपपात्रीं सघण्टिकाम् । प्रोक्ष्य संवर्म्य चाभ्यर्च्य प्रबोध्याऽमृतमुद्रया ॥५०३॥ होमान्तेन हृदा धूप - ताम्बूल - बलि- दीपकान् । दत्त्वा दूर्वाऽक्षतश्वेतसर्षपान् मूर्व्यारोपयत् ॥५०४॥ युग्मम् ॥ प्रसूनाद्यञ्जलीर्दत्त्वोत्तार्यारात्रिकमङ्गलौ । जपित्वोपांशुजापाच स्वान्यावेद्यान्ववन्दत ॥५०५ ॥ हृत्पद्मकोशेऽथ ज्योतिः शान्तं ज्ञानाख्यशक्तिमत् । विचिन्त्य चित्तं वायुं च विभागेन व्यचिन्तयत् ||५०६ || 20 ज्ञानशक्त्याऽथ हृत्कण्ठतालुब्रह्माणि शोधयन् । ज्योतिरुद्द्योतिकोदण्डचक्रान्तरनयच्च तत् ॥५०७॥ तस्मिंश्चतुर्मुखं प्रातिहार्यावार्यं त्रिवर्गदम् । अष्टधैश्वर्यधातारं जन्मादिक्लेशनाशकम् ॥५०८॥ दध्यौ निरामयं देवमर्हद्भट्टारकं क्रमात् । सूक्ष्मात्सूक्ष्ममणुप्रायं लीनमैक्यात्तदात्मनि ॥५०९ ॥ किञ्चिद्विवृतवक्त्रस्तु नासाग्रन्यस्तलोचनः । अप्रकम्पशिरास्तस्थौ पूर्णकुम्भ इव क्षणम् ॥५१०॥ क्ष्माजलाग्निमरुद्व्योमात्मार्कपीयूषरोचिषाम् । अष्टपुष्पीं ददौ भक्त्याऽष्टसु विश्वेशमूर्त्तिषु ॥ ५११ || कृत्वा स्वे तिलकं भाले पुष्पं चारोप्य मूर्द्धनि । अर्घित्वा पूरकाद्देवं न्यस्य स्थाने व्यसर्जयत् ॥५१२॥ १. स्थापत्या - A, B । २. तदा - K । ३. शिरस्यैशे - K, A, B, H, L । ४. ऐन्द्राख्य - L । ५. शुनापात्री - A । ६. अच्चित्वा ३५३ KHI टि. 1. इद्धं – दीप्तं, तेजस्विनम् इति यावत्। 2. आवाहना- देवानां निमन्त्रणम्, तया । 3. शृणिः - अङ्कुशः । 4. चन्द्र:, तेषाम् । 5 10 15 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy