SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 5 ३५२ [कर्णिकासमन्विता उपदेशमाला । गाथा-१८०] कन्याह दृश्यतां देव ! वेदी नेदीयसी पुरः । बिम्बं चुम्बति चण्डांशोरितश्चास्ताद्रिमस्तकम् ॥४६०॥ गान्धर्वेण विवाहेन पूर्वं मामुद्वहाऽधुना । ततोऽहं निर्वृता सर्वमाख्यास्येऽत्येति यत्क्षणः ॥४६१॥ राजाऽप्यथ तया साकं नमस्कृत्याचितं जिनम् । वेदिकायां परीयाऽग्नि चकारोद्वहमङ्गलम् ॥४६२॥ अनन्यतुल्यपल्यङ्के वासाऽऽवासान्तराऽथ सा । रतिः स्मरमिवानैषीद्विश्रामायाऽवनीधवम् ॥४६३॥ तयाऽन्तश्चैक्यमापन्नः स्वदेहावयवानपि । बहिरङ्गान् स मन्वानश्चिन्तयामासिवान् प्रगे ॥४६४॥ सदाग्रेऽपि ममैवेयमिमं मे मतिनिश्चयम् । मनो न मनुते सम्यग् विपर्येत्यत्र दृक् कुतः ॥४६५॥ अस्याः प्रीतिर्मतिर्लक्ष्मी रती सुषमाकृतिः । ब्रूतेऽनुभूतमेवैतदन्तरात्मा न तन्मृषा ॥४६६।। अटव्यां च नगे सौधमपूर्वमिदमग्रतः । तत्रस्थायां च बालायां प्रत्यभिज्ञात्मनोऽत्र का ॥४६७॥ क्रमात् ज्ञातव्यमेतन्मेऽधुनाऽत्येति प्रगे क्षणः । नित्यकृत्यं करोमि प्राक् प्रियां प्रक्ष्याम्यथो कथाम् ॥४६८॥ 10 राजाऽथ त्यक्तपल्यङ्कोऽधीतपञ्चनमस्कृतिः । ध्याताऽऽवश्यककर्मा च कृत्वा निःशल्यतां तनोः ॥४६९।। मन्त्रै रैश्च निर्निक्तोऽञ्जलिध्यातार्कशीतगुः । स्नात्वाऽऽत्तोद्गमनीयोऽर्घपात्रं सामान्यमुद्वहन् ॥४७०|| उच्चैरस्त्रोक्षितद्वारोच्चित्वा यक्षं श्रियं त्वधः । कालगङ्गे महाकालयमुने शाखयोः पुनः ॥४७१॥ पुष्पं पूजागृहे क्षिप्त्वा ज्वलन्नाराचमुद्रया । पाणितालाङ्गुलीभिर्मन् विघ्नान् भूम्यभ्रदेवजान् ॥४७२।। सौम्यशाखाश्रितो सव्येनांह्रिणान्तः प्रविश्य च । पुष्पमस्त्रेण देहल्यां न्यस्य विघ्नौघघातकम् ॥४७३॥ 15 वास्तोष्पतिं च ब्रह्माणं ब्रह्मस्थानेऽभिपूज्य च । प्रणवेनाच्चितं पीठमध्यासीत्पूर्वदिग्मुखः ॥४७४॥ षड्भिः० ॥ सोऽस्त्रप्राकारवर्माऽवगुण्ठनाभ्यां च धाम तत् । संरक्ष्य चक्रे संशोध्याऽमृतीकृत्य करौ शुची ॥४७५॥ पञ्चतत्त्वोद्भवं ज्योतिविन्यस्य करयोयोः । स्वं संरक्ष्याऽस्त्रवर्मभ्यां सोऽबध्नात् करकच्छपीम् ॥४७६॥ कृष्णं विरेच्य शुक्लेनाऽऽपूर्व सङ्कच्य चाऽनिलम् । पुनर्विरेच्य प्राणेन साधयामास धारणाः ॥४७७॥ भौमाप्ये पूरकार्द्धाभ्यामाग्नेयीं कुम्भकेन सः । परे च रेचकार्द्धाभ्यां वायुव्योम्नोश्चकार ताः ॥४७८॥ 20 सकलीकर्मपूर्वं च षोढाङ्गन्याससंस्कृतः । भूमिशुद्धिं विधायाऽन्तः प्रणिधाय जगद्गुरुम् ॥४७९॥ पूजया हृदि होमेन नाभौ ध्यानेन च भ्रुवि । इष्ट्वान्तर्यागमित्येवं सोऽर्घपात्रमथाऽग्रहीत् ॥४८०॥ युग्मम् ॥ प्रक्षाल्याऽस्त्रेण तद्धृत्वा बिन्दुध्यानामृतीकृतैः । पुष्पदूर्वाक्षताम्भोभिर्धन्वारोध्यान्ववर्मयत् ॥४८१॥ मौलौ स्वमभिषिच्यातः प्रोक्ष्याऽखिलमुपस्करम् । अस्त्रवर्मोक्षितैः स्वस्य चन्दनैस्तिलकं व्यधात् ॥४८२॥ मूर्ध्नि पुष्पमथ न्यस्य मूलमन्त्रेण तत्त्ववित् । प्लुतां तानुच्चरन् मौनी मन्त्रवर्णानशोधयत् ॥४८३॥ 25 अस्त्रेणोत्सार्य निर्माल्यं प्रक्षिप्यैशानदिश्यनु । देवाधिदेवमस्त्रेण प्रक्षाल्याऽथ व्यशोधयत् ॥४८४॥ इत्थमात्माश्रयद्रव्यमन्त्रदेवाङ्गपञ्चकम् । विशुद्धीकृत्य कृत्यज्ञः प्रारेभेऽथ जिनार्चनम् ॥४८५॥ नम:पूर्वं गुरोः शास्तुः परस्य परमेष्ठिनः । अर्घ गन्धं सुमं धूपं दीपं दत्त्वार्चयत् क्रमौ ॥४८६॥ १. संकुंच्य - P, A | २. संहृतः - A । ३. दृष्ट्वा - P। ४. मंत्रवित् - P | ५. लुप्तां - K । ६. शास्त्र - D शास्तु - P, A, B, H, L | टि. 1. आत्तोद्गमनीयः - गृहीते द्वे धौतवस्त्रे येन स।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy