SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ [ कणिकासमन्विता उपदेशमाला । गाथा - १८० ] भूत्या विपुलया राजन्नविपर्यस्तवृत्तयः । अविलुप्तकुलाचारा भवन्ति हि भवादृशाः ॥३८२॥ धिक् तस्य निरपेक्षस्य विभूतिं रौद्रकर्मणः । दीप्तादिव चितावह्नेर्यस्मादुद्विजते जनः ॥३८३॥ स्पृहणीया जगत्यस्मिन् तस्यैव प्रभविष्णुता । निर्भयं सर्वभूतानि यं समाश्रित्य शेरते ||३८४॥ कामान् पूरयसेऽन्येषामयं दूरेऽस्तु ते विधिः । अपि सौम्य ! स्वपूज्यानामाशाभङ्गं करोषि किम् ॥ ३८५॥ स्वयमभ्यागतोऽग्राहि बन्धुना यदि सिन्धुरः । सोदरे ज्यायसि क्रोधं तत् कुतः कुरुषेऽधुना ॥ ३८६॥ पश्यति द्रविणं लुब्धः कामी पश्यति कामिनीम् । पश्यति भ्रममुन्मत्तः क्रुद्धः किञ्चिन्न पश्यति ||३८७|| क्रोधे सन्निहितो वह्निः क्रोधे सन्निहितं विषम् । क्रोधे सन्निहितो मृत्युः क्रोधो नरकदेशकः ॥ ३८८॥ अन्यत्रापि कृतः क्रोधो नरकाय शरीरिणाम् । अमुं तु भवतः क्रोधं किं ब्रूमो यो गुरून् प्रति ॥ ३८९॥ नमिस्तदेतदाकर्ण्य चिन्तयामास चेतसा । पुत्रः पद्मरथस्याऽहं चन्द्रस्तु युगबाहुजः ॥ ३९० ॥ मुनिर्दैवतवत्पूज्या पुनर्वक्तीदृशं भृशम् । नाऽपूर्वमपि मिथ्येदमिति वक्तुं च शक्यते ॥३९१॥ एनामेवाऽथ पृच्छामि परमार्थदृशं पुरः । वीतरागमुनीनां हि विपर्येति कुतो वचः ॥३९२॥ जगादाथ क्व स क्वाहं पृथग्देशकुलोद्भवौ । आवां ज्यायः कनीयांसाविति सङ्घटते कथम् ॥३९३॥ तपोधनाऽऽह चेन्मुक्त्वा मदं विभवभूतजम् । शृणोषि वत्स ! तत्सर्वं यथावत्तव कथ्यते ॥३९४॥ दर्शने नेत्ररोगार्त्ताः श्रवणे कर्णशूलिनः । मूका विनयवाक्येषु भवन्ति विभवोन्मदाः ||३९५॥ साऽथ शुश्रूषमाणाय हितार्थावहितात्मने । पूर्वमुर्वीभुजे तस्मै जन्मवृत्तमवर्णयत् ॥३९६॥ परमार्थपिता तत्ते स सुदर्शनपूर्नृपः । माता मदनरेखाख्या सैवाऽहं सुव्रताभिधा ॥३९७॥ राजा पद्मरथः पुष्पमालाऽस्य महिषी च सा । बालधारश्च धात्री च तवैतावेजरामर ! ॥ ३९८ ॥ तदेतच्च परिज्ञाय स्वात्मनो हितमातनु । मैवं प्रहर मोहान्धः सोदरे स्वपितृव्यवत् ॥३९९॥ अपर्याप्तसमस्तेच्छास्त्यक्त्वा दारान् धनं सुतान् । कालव्यालसमाकृष्टा हन्त गच्छन्ति जन्तवः ॥४००॥ असिपत्रवनं घोरं तप्ता वैतरणी नदी । परत्रोष्णकटाहाश्च क्व राज्यं क्व च बान्धवाः ||४०१ || लोकोऽयमेव भूपानां पर एव तपस्विनाम् । असतां न परो नाऽयं परश्चाऽयं च दानिनाम् ||४०२॥ अबाध्यमविसंवादि संवादिकरमुद्रया । असन्दिग्धं नमिर्मेने सिद्धान्तमिव तद्वचः ॥४०३|| स्वात्मसंविदितप्रीतिसूचितां सुव्रतां च ताम् । नमिः परमया भक्त्या प्रणनाम स्वमातरम् ॥४०४॥ अदूरस्थं महातीर्थमसन्तापकरं तपः । अजडं चात्मनः स्नानं मातुर्मेने स दर्शनम् ॥४०५॥ पारलौकिकमेवैकं तत्तीर्थतपसोः फलम् । ददात्येकैव माता तु लोकद्वयमहो नृणाम् ||४०६|| प्राञ्जलिर्नमिराजेन्दुरानन्दाश्रुप्लुताननः । माहात्म्यमहितामूचे मातरं चतुरोऽथ सः ॥४०७৷৷ ३४९ १. पुरुषे - B, A, D, K । २. वजरामराK, KH, L, A, D वजगामसा H। ३. महतामूचे - A महिमामूचे - D । ४. सानन्दं - KH | टि. 1. मणिरथवत् इत्यर्थः । 2. जलरहितं आत्मनः स्नानम् । 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy