SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 5 ३४६ [कर्णिकासमन्विता उपदेशमाला । गाथा-१८०] मुनिस्तामाह धर्मज्ञे ! मा शुचः शृणु तद्भवान् । इहैव जम्बूद्वीपेऽस्ति विजयः पुष्कलावती ॥३०॥ तत्रामितयशा नाम पुरेऽभून्मणितोरणे । कान्ताऽभूत् पुष्पवत्याख्या तस्य षट्खण्डभूभुजः ॥३०५॥ पुष्पसिंहस्तयोराद्यो रत्नसिंहोऽपरः सुतौ । उभावभूतां भूतेषु दयानॊ धर्मकर्मठौ ॥३०६॥ राज्यं चतुरशीति तौ पूर्वलक्षाणि धार्मिकौ । पालयित्वाऽऽपतुर्दीक्षां चारणश्रमणान्तिके ॥३०७|| चारित्रमनुपाल्याऽथ पूर्वलक्षाणि षोडश । अच्युतेऽभवतां कल्पे शक्रसामानिको सुरौ ॥३०८॥ तच्च्युतौ धातकीखण्डे भरतार्द्धधराभुजः । पत्न्यां समुद्रदत्तायां हरिषेणहरेः सुतौ ॥३०९॥ नाम्नाऽऽद्यः सागराद्देवः परो दत्तश्च तावुभौ । मिथः प्रीतिसुधासिक्तावभूतामतिधार्मिकौ ॥३१०॥ युग्मम् ॥ दृढसुव्रतदेवस्यैकादशस्यान्तिकेऽर्हतः । तौ द्वावगृह्णतां दीक्षां संवेगेन गरीयसा ॥३११॥ तृतीयेऽह्नि ततो विद्युत्पातजातमृती पुनः । अजायेतां सुरौ कल्पे प्रथमे तौ महद्धिकौ ॥३१२॥ अन्यदा भरतेऽत्रैव ताभ्यां श्रीनेमितीर्थकृत् । साक्षाद् व्याख्याक्षणे पृष्टः कियानद्यापि नौ भवः ॥३१३।। जगाद युवयोराद्य इहैव मिथिलेशितुः । नृपतेर्जयसेनस्य भावी पद्मरथोऽङ्गजः ॥३१४॥ सुदर्शनपुरेन्द्रस्य युगबाहुमहीपतेः । पत्न्यां मदनरेखायां तनुभूर्भविताऽपरः ॥३१५॥ च्युत्वा तत्र युवां भूत्वा पिता पुत्रश्च भूपती । प्रबुध्य ध्वस्तकर्माणावक्षेपान्मोक्षमाप्स्यथः ॥३१६॥ श्रुत्वेत्येकावतारत्वं नीत्वाऽऽयुस्त्रिदिवालये । सैकस्तयोश्च मिथिलापतिः पद्मरथोऽभवत् ॥३१७॥ 15 स व्यस्ताभ्यस्तवाहेन वत्से ! नीतो वनं च तत् । तं च त्वत्पुत्रमासाद्य मुदितः प्रत्यगात् पुरीम् ॥३१८॥ पत्न्यै स पुष्पमालायै मिथिलेन्द्रेण चापितः । तज्जन्मोद्दिश्य चक्रे च महानिह महोत्सवः ॥३१९॥ अत्रान्तरे पुष्पवृष्टिरनभ्राया दिवोऽपतत् । विमानमेकमागाच्च सहस्रकिरणोज्ज्वलम् ॥३२०॥ ततोऽवतीर्य देवश्च कश्चिद् दिव्यविभूषणः । सती मदनरेखां तां त्रिःपरीय मुदाऽनमत् ॥३२१॥ पश्चात्तं मुनिमानम्य निविष्टः पुरतोऽमरः । विनयव्यत्यये हेतुं पृष्टः प्राह खगाय सः ॥३२२।। 20 युगबाहुरहं पूर्वभवे मणिरथाऽनुजः । हतोऽग्रजेन तद्वैरानुबन्धात् शमितोऽनया ॥३२३॥ यस्मादजनि देवद्धिर्देहद्धिश्च ममाऽद्भुता । तस्मिन् धर्मे गुरुः सेयं सती पूर्वभवेऽभवत् ॥३२४॥ पितृणाद्भर्तृणाच्चापि पुमान् धर्मेण मुच्यते । प्रतिकुर्वीत वीतस्वो धर्मदातुः कुतो गुरोः ॥३२५॥ गुरुर्देवो गुरुर्धर्मो गुरुश्च परमागमः । तत् त्रयं तेऽवमन्यन्ते ये गुरूनवजानते ॥३२६॥ अत एव गुरोः पादानभ्यर्च्य विधिवेदिनः । अर्चयन्ति ततो देवान् स्यादवज्ञाऽन्यथा गुरोः ॥३२७॥ 25 मणिप्रभं प्रबोध्येति स खगं सुरसत्तमः । प्राञ्जलीभूय भूयोऽपि तां सती गुरुमालपत् ॥३२८॥ सार्मिके ! प्रियं किं ते करवाणि समादिश । साऽप्याह मे प्रियं श्रेयस्तदातुं नेश्वराः सुराः ॥३२९॥ १. तित्वा - L, तत्वात् - K, D तत्वा - A | २. व्यस्तान्यस्त - A, B | ३. भवन् - AI टि. 1. हरिषेणनामा वासुदेवस्य सुतौ इत्यर्थः । 2. सागरदेवः आद्यः सागरदत्तश्चापरः । 3. विपरीतशिक्षिताश्वेन । 4. पितृऋणात् भर्तृऋणात् इति वाच्यम् । ऋतो वा तौ च - १२२।४ इत्यनेन सन्धिः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy