________________
३४३
[कर्णिकासमन्विता उपदेशमाला । गाथा-१८०] हिंसानृताभ्यां चौर्येण परस्त्रीणां च कामतः । यान्त्येव नरकं घोरं जीवाः स्वैरेव चेष्टितैः ॥२२५॥ अनर्थः कामनामाऽयं वज्रपातः स्वसम्पदाम् । नरकाऽध्वैकपाथेयं त्वया तन्मुच्यतां नृप ! ॥२२६।। स्वकुले त्वं मषीकूच जीवन्मरणमात्मनः । कन्दच्छेदं स्वकीर्तेश्च कर्तुं व्यवसितोऽसि किम् ॥२२७॥ दर्पसाहसशीलानामविचारितकारिणाम् । आयुषा सह नश्यन्ति सम्पदो मूढचेतसाम् ॥२२८॥
किञ्चबीजान्मूलमधो याति स्वभावादूर्द्धमङ्करः । नाऽऽधाराऽऽधेयतां त्वेकबीजत्वात् त्यज्यते मिथः ॥२२९॥ एवमेव ततो देव ! तस्य त्वदनुजन्मनः । मत्प्रियस्य त्वमाधारः किं वृथा चेष्टसेऽन्यथा ॥२३०॥ बोधितोऽपीति दध्यौ स विश्रब्धमनुजं वरम् । व्यापाद्याऽपि करिष्यामि स्वसादेनां क्रमादिति ॥२३१॥ कदाचिदथ कालेन स्वप्ने मदनरेखया । पूर्णेन्दुः शारदो दृष्टः ख्यातश्च युगबाहवे ॥२३२॥ भूचक्रशक्रः सूनुस्ते भवितेति स चादिशत् । अर्हन्मुनिकथार्चानां दोहदं चाऽप्यपूरयत् ॥२३३॥ 10 अन्येद्युश्च वसन्तौ तया मदनरेखया । युगबाहुः सहोद्याने लीलाभिर्दिनमत्यगात् ॥२३४॥ निशि श्रान्तश्च तत्रैव विश्रान्तः सह कान्तया । अल्पकल्पपरीवारः स तस्थौ कदलीगृहे ॥२३५॥ प्रस्तावं च तदोत्प्रेक्ष्य बन्धुरन्धुरिवाधमः । तत्र प्रीतितृणच्छन्नमुखो मणिरथोऽभ्यगात् ॥२३६।। प्रबुध्यते कुतोऽद्याऽत्र युवराजेति स ब्रुवन् । प्राप्तः केलिगृहं तस्मै बुद्ध्वाऽथाऽभ्युत्थितोऽनुजः ॥२३७॥ प्रणमन्तं कृपाणेन निष्कृपात्मा नृपाधमः । प्रहृत्य धिक् प्रमादं मे करात् पेतेऽसिनेत्यगात् ॥२३८॥ 15 तथाविलसितं तस्य ज्ञातमेवेङ्गितैः परम् । स्वामीति यामिकैर्मुक्तोऽपसरेत इतीरणात् ॥२३९॥ किंवदन्तीमिमां श्रुत्वा स्वयं घातचिकित्सकैः । मन्त्रिभिश्च सहैवाऽऽप्तैः प्राप्तश्चन्द्रयशाः सुतः ॥२४०॥ युगबाहोर्वपुर्वीक्ष्य सृतनि:शेषशोणितम् । व्रणकर्मणि मर्मज्ञैवैद्यैस्त्यक्तस्तदादरः ॥२४१॥ दृग्विजिह्माऽऽवली श्वासः श्लथा वाक् कन्धराऽधरा । ओष्ठौ चाऽसंवृतौ रिष्टं तददृश्यत तस्य तैः ॥२४२॥ भर्तुर्मदनरेखाऽपि मत्वाऽवस्थामथाऽन्तिमाम् । आराधनां महाध्वार्हपाथेयद्धिमिवाधित ॥२४३॥ 20 शृणु प्राणेश ! विज्ञप्तं मोहं देहादिषु त्यज । धर्म स्वीकुरु जैनेन्द्रं भजस्वाऽवहितो हितम् ॥२४४॥ देहो गृहं कुटुम्ब श्रीः प्रतिष्ठा सर्वमाप्यते । अर्हदुक्तस्तु धर्मोऽयं सुकृतैर्यदि लभ्यते ॥२४५।। व्रतान्यालोचना पापगर्दा श्रेयोऽनुमोदना ।क्षामणाऽनशनं पापस्थानोत्सर्गः सुभावनाः ॥२४६॥ चतुःशरणसंप्राप्तिः परमेष्ठिनमस्कृतिः । महोदयकरी सेति दशधाऽऽराधनास्तु ते ॥२४७॥ "ध्यात्वाऽर्हतो गुरून्नत्वा सम्यक्त्वं मनसाश्रय । रत्नत्रयमयः पन्थाः शिवस्याभिमतोऽस्तु ते ॥२४८॥ 25 हिंसामृषापरस्वाऽन्यस्त्रीसङ्गेच्छाश्च वजयन् । अणुव्रतानि पञ्चेति भावतो भजतां भवान् ॥२४९।। गुणान् व्रतय दिग्यात्रादण्डभोगयमात्मकान् । शिक्षाः साम्येष्टसङ्कोचपौषधातिथ्यतो भज ॥२५०।।
१. वाधितः - L, P, A, HI टि. 1. आत्मसात् । 2. अपसर इतः इति ईरणात् इति वाच्यम् । 3. वक्रा दृग्, श्वासः परम्परावान् नीचैः ग्रीवा, शिष्टं स्पष्टम् ।