SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३३८ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १८० ] यदाह देवस्तत्तथ्यं संस्कारैरेव विप्रता । न हि ब्राह्मणजात्योऽपि व्रात्यो ब्राह्मण्यमर्हति ॥९८॥ अद्विजस्याऽष्टवर्षाणि जातस्याऽतः परं द्विजैः । तत्त्वेनाभूततद्भावात् बटूकरणमिष्यते ॥९९॥ यद्देवो वेद तद्वेद किन्त्वयं तत्त्वनिश्चयः । व्यवहारस्तु लोकानां स्यादेवमसमञ्जसः ॥१००॥ विमृष्याऽथ विशांनाथस्तानुवाच मुदा द्विजान् । तद्विजाः सन्तु तेऽस्माकं वाटधानकवासिनः ॥१०१॥ 5 तेनेत्युक्ते नरेन्द्रेण पुष्पवृष्टिर्दिवोऽभवत् । वागजायत दिव्या च जय जीवेति वीप्सिता ॥१०२॥ तैरथ ब्राह्मणैर्दत्तसंस्कारास्ते जनङ्गमाः । ब्राह्मण्यमलभन्तोच्चैर्देवमानवपूजिताः ॥१०३॥ उक्तं च"दधिवाहनपुत्रेण राज्ञा तु करकण्डुना । वाटधानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः " [ ] ॥ १०४॥ पुरे महोत्सवेनाऽथ स प्रविश्य विशांपतिः । अनुभूयाऽभिषेकं च सप्रतापः क्रमादभूत् ॥१०५॥ वादी विप्रः स वंशस्य तं निशम्य विशांपतिम् । समाजमाजगामाऽस्य ग्रामकामः क्षमापतेः ॥१०६॥ इष्टं ब्रूहीति राज्ञोक्तः स जगाद पुनर्द्विजः । चम्पायां धाम मे ग्रामं तत्तद्विषयमर्थये ॥१०७॥ 1 अथ तस्मिन् महीनाथे चम्पाया दधिवाहने । ग्रामं देहि द्विजायेति तस्याज्ञां प्राहिणोन्नृपः ॥१०८॥ दधिवाहनराजोऽपि तं तच्छासनहारिणम् । आह स्म विस्मितः स्मित्वा क्रुद्धोऽप्यन्तश्चमत्कृतः ॥१०९॥ कपोतपोतति म्लेच्छपोतः कथमनात्मवान् । मया सैनिकः श्येनपक्षीन्द्रेण विरुध्यते ॥ ११०॥ 10 दूतवक्त्रा हि राजानस्तत् त्वं दूतो न हन्यसे । तद् गच्छेतः स एवैतु शुद्धिं तस्याऽऽतनोम्यहम् ॥१११॥ 15 शूराणां शौर्यनिकष: पावनेभ्योऽपि पावनम् । तीर्थानामुत्तमं तीर्थं खड्गधाराजलं हि नः ॥११२॥ सद्भूतमब्रवीद्दूतः स गत्वा करकण्डवे । तदैव क्षिप्रकारी च स चम्पामभ्यषेणयत् ॥११३॥ तं धर्मजयिनं मार्गे देशाभयदमागतम् । उपचम्पमुपासीनमज्ञासीद् दधिवाहनः ॥११४॥ दुर्गमं दुर्गमन्तश्च कृत्वा सन्नह्य च स्वयम् । प्रोत्साहयन्नयं सैन्यं बहिस्ताद्यावदावति ॥११५॥ प्रतीक्ष्यमाणयोः क्षेत्रे निर्णीतरणवासरम् । तदग्रसैन्ययोः सङ्ख्ये वर्तमाने शराशरि ॥११६॥ 20 25 श्रुत्वा तच्चार्यिका साऽपि मुधा मा भूज्जनक्षयः । इत्येत्य तद् यथावृत्तं करकण्डुमबोधयत् ॥११७॥ विशेषकम् ॥ पृष्ट्वा पितृभ्यां श्रुत्वा च सद्भावेनात्मनः कथाम् । मुद्रासंवादतो मेने पितरं दधिवाहनम् ॥११८॥ मत्वा मातरमेवार्यां क्षत्रियं पितरं च तम् । पङ्कादिव स निस्तीर्णो मुमुदे कुमुदेक्षणः ॥११९॥ करकण्डुस्तथाऽप्येष प्रणन्तुं नृपमात्मना । अभिमानादनमनो न मनोऽप्यातनोत् पुरः ॥१२०॥ आर्या ज्ञापयितुं राज्ञे वृत्तान्तं तस्य सोष्मणः । सानुकम्पाऽथ चम्पायामविशद् विशदाशया ॥ १२१ ॥ तां वीक्ष्य वृद्धदास्योऽथ सौधाङ्गणमुपेयुषीम् । साश्रवः प्रत्यभिज्ञाय तस्याः पेतुः पदाब्जयोः ॥१२२॥ ज्ञापितस्तामुपेत्याऽथ सम्भ्रमाद्वीक्ष्य चात्मना । भक्त्याऽनंसीन्नरेन्द्रोऽपि तपः श्रियमिवाङ्गिनीम् ॥१२३॥ टि. 1. विप्रस्य भावः । 2. व्रात्यः - अव्यवहर्तव्यः संस्कारेण हीनो ब्राह्मणः । 3. सभाम् । 4. कपोतपोत इवाचरति क्विपि कपोतपोत [हे० ३।४।२५ कर्तुः क्विप्] । 5. देशाभयदम् - देशविरतिधरम् । 6. आ + अव् धातुः आगच्छति ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy