________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १८० ] यतः किमपि वृषभप्रभृतिकं वस्तु निमित्ततया अधिगम्येति गम्यते । कस्मिन्नपि क्षेत्रे कदाचित् काले एके केचन न सर्वे, लब्धिभिस्तदावरणीयानां कर्मणां क्षयक्षयोपशमरूपाभिः । कैरपि निभैस्तस्यैव वृषभादिवस्तुनः पर्यायान्तरप्राप्तिलक्षणैरनित्यतालम्बनभूतैर्हेतुभिः, प्रत्येकबुद्धलाभा एकं वस्तु प्रति प्रत्येकं बुद्धस्य बोधस्य लाभो येषां ते प्रत्येकबुद्धलाभाः । करकण्ड्वादयो भवन्त्याश्चर्यभूतास्ततः कदाचित् 5 काकतालीययोगिना तन्निदर्शनालम्बनेन परमपुरुषार्थसाधनयोस्तप: संयमयोः प्रमादमाधाय मनुष्यभवप्राप्त्यादिसामग्रीवैफल्यं न विदध्यादिति ॥१८०॥
अथ के ते करकण्ड्वादयः प्रत्येकबुद्धा इत्यतस्तदाख्यानानि व्याचक्ष्महे— कालिङ्गको वृषभतः करकण्डुराजः पाञ्चालको द्विमुखभूपतिरिन्द्रकेतोः ।
वैदेहिको नमिरबोधि च कङ्कणैक्यात्, गान्धारको मुकुरिताम्रनगान्नगातिः ॥ १॥ [वसन्ततिलकावृत्तम्] [ करकण्डुप्रभृतिचतुष्प्रत्येकबुद्धकथा ॥ ]
श्रीवासुपूज्यचैत्येन नित्यमुकुटमण्डना । पुरी चम्पेत्यभूत् तस्यां भूपतिर्दधिवाहनः ॥१॥ राज्ञी पद्मावतीत्यस्य चेटकक्षितिपात्मजा । सा रोहत्पुण्यसन्दोहमधाद् दोहदलक्षणम् ॥२॥ धृतातपत्रा भूभर्त्रा भूपनेपथ्यधारिणी । सिन्धुरस्कन्धमारूढा किलारामे ललाम्यहम् ॥३॥ नेति दोहदमुत्पन्नं व्रीडया विनयेन च । शशाक सा कुरङ्गाक्षी प्रकाशयितुमीशितुः ॥४॥ युग्मम् ॥ कृशाङ्गी साऽसकृत् प्रीत्या पृच्छन्तं व्यक्तसौहृदम् । दोहदं ज्ञापयामास रहः पद्मावती पतिम् ॥५॥ सिन्दूरतिलकारूढः सिन्दूरतिलकानुगः । अथ स्वयं धृतच्छत्रोऽवनिजानिर्ययौ वनीम् ॥६॥ तदा चाम्भोधरारम्भभूरिसौरभसम्भृतैः । कान्तारबन्धुभिर्गन्धवाहैरत्याहतोऽभितः ॥७॥
स्मारं स्मारमरण्यानीं तथाऽधावत सिन्धुरः । यथा दृशापि नाऽऽसादि सादिभिः सादरानुगैः ॥८॥ युग्मम् ॥ तेनाऽतिवाहिकेनेव वर्ष्मणा पुरुषः परः । देव्या चेतनया साकं पुराद्दूरमनीयत ॥९॥
नृपः सगर्भया राज्ञ्या रम्भागर्भसंगर्भया । सहाऽऽट स महाटव्यां दन्तिना तेन वाहितः ॥१०॥ समनिम्नोन्नतान् दूरासन्नान् भावान् पुरः पथि । पश्यन्नभिन्नान् वेगेन कञ्चिन्न्यग्रोधमैक्षत ॥११॥ सा सुनेत्राऽथ भूनेत्रा जगदे कृतबुद्धिना । वटपादेऽवलम्बेथास्त्वं गच्छत्यग्रतो गजे ॥१२॥ वटे स्वयं विलग्नोऽथ दक्षः स क्षितिरक्षिता । अबला तु विहस्ता सा हस्तिनाऽनीयताग्रतः ॥१३॥ वटादुत्तीर्य चम्पायां निरानन्दो नराधिपः । शनैरनुत्सुकोऽयासीत् प्राप्तानुप्लवसैनिकः ॥१४॥ सा तेन दन्तिना साक्षादसातेनेव कर्मणा । निर्मानुषामरण्यानीमनीयत नृपप्रिया ॥ १५ ॥ तृष्णान्धः स दिशः कृत्स्ना व्यालो व्यालोकयन्नथ । तपनाऽऽतपसंतप्तस्सरति स्म सरः पुरः ॥१६॥
10
15
20
25
३३४
टि. 1. सिन्दूरतिलकः - हस्ती । 2. सिन्दूरतिलका- सौभाग्यवती स्त्री, तस्या अनुगः । 3. यथा अतिवाहिकेन वर्ष्मणातैजसकार्मणरूपसूक्ष्मशरीरेण परः भिन्नः, पुरुषः आत्मा चेतनारूप देव्या सह पुरात् - शरीरात्, दूरं - अन्यस्मिन् भवे नीयते, तथा इति श्लेषः । 4. सगर्भा स्वसा, तया । 5. अनुप्लवः - अनुचरः ।