SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ३३० [ कर्णिकासमन्विता उपदेशमाला । गाथा - १७०-१७१] ततः सन्धीरणाचार्यवाचार्येयं विवेकिनी । समग्रमग्रहीद् दक्षा दीक्षाशिक्षाक्रमं क्रमात् ॥८३॥ दुर्भिक्षं द्वादशाब्दीयमन्निकासूनुरन्यदा । भविष्यदेव विज्ञाय श्रुताऽकूपारपारगः ॥८४॥ पृथग्देशेषु निशेषं परिवारं व्यहारयत् । क्षीणजङ्घाबलस्तस्थावेकस्तत्र विवेकभूः ॥८५॥ युग्मम् ॥ आनीयान्तःपुरादन्नपानीयादि सदा ददौ । पुष्पचूला मुनीन्द्राय पित्रे पुत्रीव भक्तिभाक् ॥८६॥ गुरुभक्तिशुभध्यानवह्निदग्धाऽघभस्मना । केवलोज्ज्वलमात्मानं साऽऽत्मदर्शमिव व्यधात् ॥८७॥ तथैव परिचर्याकृदाचार्यस्य दिने दिने । भावं चित्तस्थमेवेयं विज्ञाय समपादयत् ॥८८॥ तां मुनीन्दुर्जगौ वत्से ! विधत्से मन्मनोरथम् । परिज्ञाय कथं काङ्क्षातुल्यकालफलोदयम् ॥८९॥ उवाच पूष्पचूला च वाचं सत्यानृतामिति । यस्य यः स्यात् सदासन्नः स तद्भावं न वेत्ति किम् ? ॥९०॥ आर्या पिण्डं समानिन्ये सा वर्षत्यम्बुदेऽन्यदा । ऊचे सूरिः श्रुतज्ञाऽसि वत्से ! किमिति कल्पते ॥९१॥ आर्याऽप्यवोचदप्कायैरचित्तैरुचिते पथि । पदं ददत्युपेतास्मि तदेवं कल्पते न किम् ? ॥९२॥ कथमीदृक्पथज्ञानमित्युक्ते सूरिणा ततः । सा जगौ जगदुद्द्योति केवलं मेऽवलम्बते ॥९३॥ केवल्याशातिनं धिग्मां मिथ्यादुष्कृतमस्तु मे । इति ब्रुवन् स आचार्यो दध्यौ सेत्स्याम्यहं न वा ॥९४॥ केवल्युवाच नाचार्यवर्याः ! कार्या खिदा हृदि । गङ्गामुत्तरतां भावि भवतामपि केवलम् ॥९५॥ इत्याकर्ण्य वचस्तूर्णं गङ्गां संसृतिवत्तदा । उत्तरीतुं तरीं सूरिरारुरोह जनैः सह ॥९६॥ यत्र यत्र तटे सूरिरुपाविशदसौ तदा । मतुं गुरुभरेणेव तत्र तत्र ननाम नौः ॥९७॥ परिहृत्य तटीर्मध्यमध्यासीने मुनौ तु नौः । प्रारेभे सर्वतो मङ्कुमधः कृष्टेव केनचित् ॥९८॥ ततोऽयं जाह्नवीतोयं प्रत्यक्षिप्यत नौजनैः । प्रोतः प्रासेन देव्या च कयाचिद् दर्शनद्विषा ॥९९॥ दध्यौ मुनीन्दुः शूलेन प्रोतः श्रोतसि संस्थितः । धिग् मामप्कायकोटीनां विनाशायाऽम्भसि च्युतम् ॥१००॥ इति प्राणिदयाभारभावनालीनमानसः । अन्तकृत्केवलीभूय स जगाम शिवं जवात् ॥१०१॥ तस्याखिलजगच्चेतश्चमत्कारकरं ततः । गीर्वाणवर्गो निर्वाणमहिमानमिह व्यधात् ॥१०२॥ मृतानामत्र मुक्तिः स्यादिति दध्यौ तदा जनः । प्रयाग इति नाम्ना च तत्र तीर्थं तदाद्यभूत् ॥१०३॥ इति पुष्पचूलाकथानकम् ॥ इदमेवाह— जो अविकलं तवं संजमं च साहू करिज्ज पच्छा वि । अन्नियसुअ व्व सो नियगमट्ठमचिरेण साहेइ ॥ १७१ ॥ योsविकलं सम्पूर्णं तपः सबाह्याऽभ्यन्तरम् अनशनविनयादिकं, संयमं च पृथिव्यादिरक्षणात्मकं १. गंगासंसृति.... K, D, KH, C टि. 1. सन्धीरणाचार्यस्य वाचा आर्या इयं इति वाच्यम् । 2. संसारं इव इत्यर्थः । 3. प्रासः - कुन्तः, हस्तधार्यः शल्यः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy