SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३२७ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-१७०] कथञ्चिदप्यनुज्ञाप्य पितरौ वत्सवत्सलौ । दक्षिणां मथुरामर्थानजितुं सोऽन्यदाऽगमत् ॥३॥ तस्याऽन्योन्यरहस्योक्तिश्रीनिधानान्धकूपिका । जयसिंहेन तत्राऽभूद्वणिक्पुत्रेण मित्रता ॥४॥ स्वसाऽस्ति जयसिंहस्य सिंहोदरकृशोदरी । रूपं रूपस्वरूपाणामन्निका नाम कन्यका ॥५॥ व्याजहार स्वसारं तां जयसिंहः प्रगेऽन्यदा । भोक्ष्येऽद्य सह मित्रेण चित्रां रसवतीं कुरु ॥६॥ महारसाढ्यां तदृष्टिपीयूषरसवृष्टिभिः । चकार किङ्करीवार: सारां रसवती ततः ॥७॥ भोक्तुं प्रीतिगुणस्यूतहृदौ तौ सुहदौ ततः । निविष्टौ साम्यसौहार्दसुश्लिष्टासनभाजनौ ॥८॥ महारसान् रसवतीकवलान् धवलान् स्मितैः । मिथः कथासुधापानोपदंशीचक्रतुश्च तौ ॥९॥ स्त्यानीकर्तुमिव प्रेमामृतं तादृशमेतयोः । चेलाञ्चलेन रचयाञ्चकारानिलमन्निका ॥१०॥ सकङ्कणक्वणस्तस्याश्चलचेलाञ्चलो भुजः । लेभे स्मराश्वसञ्चारचित्रशिक्षाकशोपमाम् ॥११॥ तां कङ्कणझणत्कारलीलावलितया दृशा । देवदत्तो निदध्यौ च दध्यौ च स्मरवेध्यताम् ॥१२॥ तस्यां घृतादिपात्रान्तस्तद्विम्बे वा दृशं क्षिपन् । मन्दं मन्दं स बुभुजे तच्चिरालोकसस्पृहः ॥१३॥ भुक्तोत्तरं तरन्मुक्त्वा तल्लावण्यार्णवे मनः । स जगाम निजागारं जयसिंहेन सत्कृतः ॥१४॥ तेनाऽथ देवदत्तेन प्रहिताः सुहृदो मुदा । जयसिंहमयाचन्त कन्यकामेत्य सादरम् ॥१५॥ जयसिंहो जगादैतानुचितो रुचितो वरः । कलालीन कुलीनोऽयं रूपी भूपीठविश्रुतः ॥१६॥ किं पुनः परमं नाम जीवितव्यमियं मम । तदहं जवतो यामि यामिमेनामृते मृतिम् ॥१७॥ दास्यामि तदिमां तस्मै यः स्थास्यति मदौकसि । देवतेव भृशं भक्त्या पूज्यमानो मयाऽन्वहम् ॥१८॥ सोऽद्य श्वो वाऽपि गन्तैव यतो वैदेशिको व्रजन् । पूजितोऽप्यसकृद्यत्नैः स्थापितोऽपि न तिष्ठति ॥१९॥ यद्यपत्योद्भवं यावद् देवदत्तोऽत्र तिष्ठति । तदुद्वहतु मज्जामिमहं मज्जामि संमदे ॥२०॥ इति श्रुत्वा च मत्वा च तन्मित्रान्तरितं वचः । उदूहे देवदत्तेन सा महेन महीयसा ॥२१॥ खेलन् तया समं सैष मग्नः सुखसुधाम्बुधौ । यान्तं जज्ञे महास्नेहोऽनेहसं नेह संस्थितः ॥२२॥ स्थितस्य तस्य तत्रैवं लेखो हल्लेखवृद्धिकृत् । उत्तरामथुरास्थाभ्यां पितृभ्यां प्रहितो तदा ॥२३॥ रुदतोरुदयद्दीर्घत्वद्वियोगनियोगयोः । अक्षीणि क्षीणतेजांसि बभूवुस्तावदावयोः ॥२४॥ आकारयति नौ कालः स आवाभ्यां निषिध्यते । नित्यं जराशिर:कम्पमिषात् त्वन्मुखमीक्षितुम् ॥२५॥ कुलीन ! दीनयोरेकवारं स्वं दर्शयाऽऽवयोः । समाधिरोधित्रासेन यथा स्यान्प्रियमाणयोः ॥२६॥ इत्येष लेखमालोक्य श्रवदश्रुर्व्यचिन्तयत् । धिग्मां विषयमग्नं वाक्बद्धमुन्मङ्क्तुमक्षमम् ॥२७॥ मदेकपुत्रिणौ वृद्धौ बद्धाशौ मयि वत्सलौ । पालनीये वयसि तौ धिग् मया दूरमुज्झितौ ॥२८॥ 15 20 25 १. स्वरूपाणांमन्नि...K, D, KH, L स्विरूपाणामन्नि - B, H। २. व्यमिमं - D, K व्यमयं - C। ३. मेतामृते - H। ४. उद्वहे - KH । ५. सुखांबुधौ - L, KH, B, K, D। ६. राधित्वासेन - D, K, KH राधिनाशेन - CI टि. 1. मम भगिनीम् । 2. अनेहस् - कालः, तम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy