SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३२५ [कर्णिकासमन्विता उपदेशमाला । गाथा-१६९] सो उग्गभवसमुद्दे, सयंवरमुवागएहिं राएहि । ___करहोवक्खभरिओ, दिट्ठो पोराणसीसेहिं ॥१६९॥ गाथाद्वयस्यापि सुखावबोधार्थं पूर्वमुपाख्यानमुच्यते [अङ्गारमर्दकोपाख्यानम् ॥] जगज गजकद्रङ्गे पुरा श्रुतसुधारसः । सूरिविजयसेनाह्वः सदा घन इवोन्नतः ॥१॥ शिष्याः प्रत्येकशस्तस्य शस्तस्य गुणसम्पदा । रत्नत्रयगरीयांसो बभूवुर्भुवनोत्तमाः ॥२॥ प्रातः कदाचिदाचार्यपादेभ्यस्ते व्यजिज्ञपन् । अदर्शि निद्रया शास्तरिन्द्रजालमिवाद्य नः ॥३॥ दर्शयित्वा यतः कोलं कलभैः परिवारितम् । निद्राऽऽप सापराधेव तिरोभावं क्षणेन नः ॥४॥ स्वप्नं विमृश्य ते सम्यगधिगम्य धिया स्वयम् । जगदुर्जगदुत्तंसाः सूरयः शमभूरयः ।।५।। सदाचार: परीवार: कदाचारः स्वयं गुरुः । रत्नैर्वृत इवाङ्गारः समेष्यत्यद्य वोऽतिथिः ॥६॥ सम्यग् यावत्प्रतिक्रम्य प्रत्युपेक्ष्योपधि क्रमात् । ते सूत्रपौरुषीमर्थपौरुषीं च वितन्वते ॥७॥ तावदभ्याययौ सूरिः शिष्यैः पञ्चशतीमितैः । एरण्डवदसारात्मा परं कल्पद्रुमैर्वृतः ॥८॥ रुद्रदेवोऽभिधानेन रूपेण विषमाकृतिः । निर्णीतो दृष्ट एवाऽयमभव्य इति सूरिभिः ॥९॥ त्रिभिर्विशेषकम् ॥ वास्तव्यैर्व्यवहारेण तथाऽप्येष सुसाधुभिः । अभ्युत्थायासनं दत्त्वा त्रिः परीयाऽथ वन्दितः ॥१०॥ अशेषं शेषकृत्यं च चक्रुस्ते गुर्वनुज्ञया । तावत्तेषां विकालस्य यावत्काल उपस्थितः ॥११॥ गुरोनियोगतः कोलगुरुं गुप्तं परीक्षितुम् । यतयः कायिकाभूमाविङ्गालानकिरन्निशि ॥१२॥ कीटभ्रान्त्या पदाक्रान्तेङ्गालाः कसरकध्वनेः । यतयोऽतिथयो मिथ्यादृष्कृतं भावतो ददुः ॥१३॥ श्रुत्वा तु तद्गुरुस्तद्वदिङ्गालाक्रमणध्वनिम् । नियन्ते जन्तवो दिष्ट्या जिनस्येति जगुः शनैः ॥१४॥ गुप्तं प्रतिचरन्तस्तत् ज्ञात्वा वास्तव्यसाधवः । गुरोविजयसेनस्य सर्वमेव व्यजिज्ञपन् ॥१५॥ ते यथार्थमथाचख्युतिनः प्रति सूरयः । हस्तिनस्त इमे शिष्याः कोलः स च परं गुरुः ॥१६॥ धर्मदेशनयाचार्यैः प्रगे हेतूपपत्तिभिः । शिष्याः प्रबोधिताः सूरिरभव्यो भवतामिति ॥१७॥ उपायेन ततः कोलगुरुं त्यक्त्वा तपस्विनः । ते श्रामण्यमसामान्यं पालयित्वा दिवं ययुः ॥१८॥ दिवश्च्युत्वा ततोऽत्रैव वर्षे भारतनामनि । ते वसन्तपुरे राज्ञो दिलीपस्याऽभवन् सुताः ॥१९॥ कन्याः स्वयंवरे राज्ञाऽऽहूताः कनककेतुना । उद्यौवनाः कलादक्षा जग्मुस्ते हस्तिनापुरे ॥२०॥ भूरिभारधरं सप्पि:कुतपाक्रान्तकन्धरम् । तत्रैक्षन्त लताघातराविणं रवणं च ते ॥२१॥ कृपावत्याऽथ मत्या तमत्यादरमनारतम् । तेषां विलोकमानानामभूज्जन्मान्तरस्मृतिः ॥२२॥ हा धिगाधिकर: पूर्वगुरुः करभतां गतः । अनागतं हि देवत्वे ज्ञानेनैवं निवेदितः ॥२३॥ धिगस्याऽऽचार्यतामूल आचारः पञ्चधापि सः । मरुत्तरुः परं मूलान्मिथ्यात्वमरुता हतः ॥२४॥ १. लाकसरकध्वने - A, B । २. तपस्विभिः - B, H, तपस्विनिः - A। ३. मूलं - K। टि. 1. हे शास्तर् ! इन्द्रजालं इव... इति वाच्यम् । 2. रवणः - करभः, तम् । 3. मरुत्तरुः - कल्पवृक्षः, आचार एव मरुत्तरुः । 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy