________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १६४-१६५ ]
जगाद गामथ क्रोधादष्टधैश्वर्यमुद्वहन् । नन्दीश्वरश्च नन्दी च चण्डप्रद्योतभूभुजम् ॥७३॥ देवमेवंविधाऽवस्थमेव देवगृहे स्थितम् । रुद्रनाम्ना प्रतिष्ठाप्य प्रभुं सर्वत्र सर्वदा ॥७४॥ देव्या सह मैहेशानमनावृतमनारतम् । यद्यर्च्चयसि तत् त्वं रे सह्यसे सह संपदा ॥७५॥ विशेषकम् ॥ राज्यजीवितकामेन तेन शम्भोर्महीभुजा । पर्यपूज्यत तल्लिङ्गं जलाधारा श्रयं सदा ॥७६॥ लोकैरायतनेष्वेवमन्यैरपि तदर्च्यते । फलान्यपि प्रयच्छन्ति तदधिष्ठातृदेवताः ॥७७॥ पथ्यादपथ्यवदतथ्यमतीवतथ्यात्, प्रायः प्रियं च सरसं च नृणां तथा हि,
एकेन चेत् किमपि कल्पितमत्र मिथ्या; तस्मिन् गतानुगतिकी भवति त्रिलोकी ॥७८॥ [ वसन्ततिलकावृत्तम्] इति सत्यकिकथानकम् ॥
३२१
इत्थं विषयाऽभिष्वङ्गिणां दोषमुक्त्वा गृहस्थस्याऽपि यथाविधिसाधूपास्तिपरस्य गुणानाविर्भावयतिसुतवस्सियाण पूया - पणामसक्कारविणयकज्जपरो । बद्धं पि कम्ममसुहं, सिढिलेइ दसारनेया व ॥ १६५॥
[ केशवकथानकम् ॥]
श्रीनेमिः समवासार्षीद्वर्षासु द्वारकापुरि । अन्येद्युस्तत्प्रणामाय निर्मायः केशवो ययौ ॥१॥ नत्वा शुश्रूषमाणोऽथ पप्रच्छ स्वामिनं हरिः । न किं चलन्ति वर्षासु दत्तहर्षासु साधवः ॥२॥ विश्वचक्षुरथाऽऽचख्यौ नेमिर्गम्भीरया गिरा । बहुजीवाकुलोत्कर्षा वर्षास्तन्नोचिता गतिः ॥३॥ श्रुत्वेति श्रीपतिः श्रीमान् जग्राह नियमं तदा । वर्षासु निःसरिष्यामि क्वचिन्नाऽहं गृहाद्बहिः ||४|| निश्चित्येति जिनं नत्वा हरिर्धाम जगाम तत् । कोऽपि मोच्योऽन्तरा नेति द्वारपालं तथाऽऽदिशत् ॥५॥ वीराख्यस्तु पुरे तस्मिन् कुविन्दो वैष्णवाग्रणीः । अविलोक्य हृषीकेशं न भुङ्क्ते स्म कदाचन ॥६॥ आवासे न प्रवेशं स लेभे द्वारस्थितस्ततः । सपर्यां विष्णुमुद्दिश्य चक्रे नित्यमभोजनः ॥७॥ वर्षाऽन्ते निर्ययौ विष्णुर्गृहाद् भानुरिवाम्बुदात् । अपृच्छद् वीरकं धीरः किं कृशोऽसीति नीतिमान् ॥८॥ तद्वृत्ते कथिते द्वाःस्थैर्गृहेऽस्खलितमातनोत् । तं नाम देशनाधामाजगामोपजिनं जिनः ॥९॥ साधुधर्मं जिनाधीशात् कर्ण्यमाकर्ण्य सोऽवदत् । नास्मि श्रामण्ययोग्योऽहमस्तु मे नियमस्त्वयम् ॥१०॥
१. जलधारा - D, C । २. जीवादिरूपो - KH।
टि. 1. गौ-गिरा, ताम् । 2. शङ्करम्, सत्यकेर्जीवः । 3. जीव, आदिश इति । 4. जिन: - विष्णुः ।
5
सुतपस्विनां साधूनां पूजा-प्रणाम - सत्कार - विनय - कार्यपरः सन् बद्धमपि उपाज्जितमपि कर्म ज्ञानावरणीयादि अशुभं क्लिष्टं शिथिलयति उद्वेष्टयति दशार्हनेतेव यथा दशार्हनेता विष्णुर्बद्धं कर्मोद्वेष्टितवांस्तथान्योऽपीति । तत्र पूजा - भक्तपानवस्त्रपात्रोपकरणोपाश्रयादिभिरर्चा, प्रणामो - भावतो मूर्ध्ना नमस्कारः । सत्कारो—जीवाऽऽदिशेत्यादिरूपो गुणस्तवगर्भ उपचारः । विनयोऽभ्युत्थानाऽऽसनदानाऽञ्जलि - 15 करणादिसन्मानः । कार्यं - बालग्लानादिगोचरं प्रत्यनीकनिवारणादिविषयं वा अनेकरूपं तत्परस्तन्निष्ठः सन् इत्यर्थः ॥१६५॥ दशार्हस्य कथा चैवम्
10
20
25