________________
३२०
[कर्णिकासमन्विता उपदेशमाला । गाथा-१६४] अन्यदोज्जयनीशस्य प्रद्योतस्य क्षितीशितुः । शिवां मुक्त्वा निशान्तस्त्री रमयामास सोऽखिलाः ॥४८॥ तद्वधायाऽवधायाऽथ प्रद्योतस्तं रुषा द्विषन् । स सभाजनमेकैकं पप्रच्छोपायमात्मना ॥४९॥ उमानाम धियांधाम तदोमित्यभिधाय सा । राज्ञे गाणिक्यमाणिक्यं निजमावासमासदत् ॥५०॥ सा चान्यदा गवाक्षस्था पुष्पकेण स चापतत् । अन्योन्यस्याऽतिधामानौ गतौ लोचनगोचरम् ॥५१॥ भुजाग्रजन्मनोऽम्भोजादम्भोजं प्रविकस्वरम् । तस्मै स्मितमुखी सेयं याचमानाय नार्पयत् ॥५२॥ जगाद च न योग्यस्त्वमीदृशामप्रगल्भधी: । रमस्व मुकुलेष्वङ्गसङ्गतं नोचितीं विना ॥५३॥ बहिरेव रताम्भोधेः प्लवसेऽद्यापि बालिशः । आचूलं गुल्फदध्नेषु मग्नो यस्त्वमवस्तुषु ॥५४॥ भेत्तुं दृढं चलं सूक्ष्मं तदा श्रीसत्यकेर्मनः । एकैव वाणिनीवाणी पञ्चबाणी बभूव सा ॥५५॥
रूपं चारुगिरश्छेकाः कामकल्लोलिनीदृशः । एकैकमपि दुर्लङ्घ्यं व्यूढानेतान् सहेत कः ॥५६॥ 10 स्वीचक्रेऽथ तया तस्य स तथा रागसागरः । छटामात्रोऽपि नान्यत्र यथायमवशेषितः ॥५७॥
मनस्तस्य तयाऽहारि दृष्टिसौष्ठवतः पुरा । रतौ कलाभिः संमूर्च्य तदचङ्क्रमणं कृतम् ॥५८॥ तया संवसतस्तस्य निर्भरस्नेहमन्वहम् । जगाम सुमहान् काल एकसम्भोगलीलया ॥५९॥ विश्वासादेकजीवान्तःकरणाऽङ्गतया तयोः । सैव सेति मिथोऽप्यासीदद्वैतं प्रीतियोगतः ॥६०॥
अन्येद्युस्तं च विश्वस्तं साऽपृच्छत् तव वर्मणि । सदा सन्निहिता विद्याः स्युदूरऽप्यथ कहिचित् ॥६१॥ 15 सदैव यन्त्रितस्वान्तो रतियन्त्रक्षणं विना । सदा सन्निहिताः सन्ति सत्यमित्याह सत्यकिः ॥६२॥
तयाऽप्यजाकृपाणीयामप्रतयं तदाऽऽयतिम् । रहस्तदा तदागत्य प्रद्योताय निवेदितम् ॥६३॥ राज्ञां पण्याङ्गनानां च विश्रम्भं विदधीत कः । कार्यपर्याप्तये येषां मिथ्यैव हृदयाऽर्पणम् ॥६४॥ यथेष्टपत्रच्छेदादिखड्गाभ्यासविशारदैः । साऽपि प्रत्यायिता राज्ञा त्रैलोक्यं वञ्च्यते यया ॥६५।।
घातिष्यते स एवैको भेतव्यं भीरु ! न त्वया । इति साऽऽश्वासिता धाम जगाम गजगामिनी ॥६६॥ 20 प्रद्योतेन द्वयं घात्यमिति निर्गुढशिक्षया । तया सह रतारूढ: पेढालिर्घातितो भटैः ॥६७॥
अधरीणां गतिं भेजे तदा विषयलम्पटः । उत्सप्पिण्यां तु भविता स श्रेष्ठः परमेष्ठिनाम् ॥६८॥ नन्दीश्वरमथाऽऽविश्य प्रियशिष्यं महेशितुः । क्रुधा विद्याभिराकाशे विचक्रे महती शिला ॥६९।। चण्डमाचष्ट नन्दीशः खमास्थायाऽतिरोषणः । उपस्थितो विनाशस्ते नासि दास हताश ! रे ! ॥७०॥
अथार्द्रपटसंवीत: संयुक्तः पौरपौरुषैः । स्वयमेव स भूजानिः पूजानियमानगात् ॥७१॥ 25 तव दासोऽस्मि भृत्योऽस्मि प्रसीद परमेश्वर ! । कृतमज्ञानतो मन्तुमनुमन्तुं नमामि ते ॥७२॥
१. विरहे च...C|२. यमथवस्तुषु - KH | ३. बलं - KH | ४. सागरं - K, D, B, KHI ५. छायामात्रो... KH | ६. मवलोकितः K । ७. रतियत्र...KH, रतियत्न...-C, रतिम्रक्षणं - K। ८. पातिष्यते - K, D। ९. पात्य... K, D। १०. अथस्त्रीणां - A, L अधीराणां - K, D। ११. भूजानि - B, L भूजानि - KH । १२. वान्जगौ - A, B, HI
टि. 1. निशान्तं-अन्तःपुरम् । 2. तद् ओम् इति...तत्स्वीकृत्य इत्यर्थः । 3. भुजाग्रजन्म-हस्तः पाणिः इति यावत् स एव अम्भोजं, तस्मात् । 4. तद् रह: आगत्य...इत्यन्वयः । 5. अधरीणा-तिरस्कृता, ताम् । 6. चण्डप्रद्योतम् ।