SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-१६४] तां हि साधयतो भक्त्या सप्तमोऽयं भवस्तव । तयाऽतिपातकी हि त्वं हतः पञ्चसु जन्मसु ॥२२॥ षष्ठे षण्मासशेषायुस्त्वं तुभ्यं कथितस्तया । ततस्त्वयैव सा नेष्टा तुष्टा तेनाऽस्ति सा त्वयि ॥२३॥ तथाऽपि सत्त्वाऽवष्टम्भारम्भादाराधयाऽधुना । प्रसीदति स्वयं सैव येन विघ्नापहारिणी ॥२४॥ विद्यानामित्यथादेशादसौ निश्चलनिश्चयः । चर्दैि विद्धवानूर्ध्वमुखसूचीकदम्बकैः ॥२५॥ स मेधावी समेध्योच्चैर्वह्निना सञ्चितां चिताम् । यावदग्निर्चलत्येष प्रतिज्ञायेति चेतसा ॥२६॥ द्रुतं सञ्चरमाणश्च वामाङ्गुष्ठेन चर्मणि । विद्यां साहसनिष्ठानां पतिः स्म जपति स्वयम् ॥२७॥ युग्मम् ॥ तदैत्य कालसन्दीपश्चिराऽध्युषितमत्सरः । चिरं चितायां चिक्षेप दारुभारान् शनैः शनैः ॥२८॥ सप्ताहमित्थमुल्लङ्घ्य साक्षाद्भूयैव देवता । मा कार्षीविघ्नमस्येति स्वयं दुष्टं न्यवारयत् ॥२९॥ तं चाह साहसोत्तंस ! त्वं सत्यं सत्यसङ्गरः । यच्छ प्रतीकमेकं मे येनाऽङ्गं प्रविशामि ते ॥३०॥ तद्वितीर्णेन भालेन वपराविश्य तस्य सा । भाले बिलाऽपलापाय तृतीयं लोचनं व्यधात् ॥३१॥ 10 मातुर्मे ब्रह्मनिष्ठाया विदधे विप्लवं कुतः । इति हन्ति स्म पेढालं प्रौढिमानपराधिनम् ॥३२॥ दृष्ट्वाथ कालसन्दीपं विद्याऽऽभोगात् पलायिनम् । लोकत्रयेऽपि तत्पृष्ठौ बम्भ्रमीति स्म सम्भ्रमी ॥३३॥ तद्वञ्चनचिकी: कालसन्दीपः स पुरां त्रयम् । विचक्रे तच्च निजित्य सत्यकिर्भस्मसाद् व्यधात् ॥३४॥ पलायन् वारिधेरन्तरन्तर्धानविधानकृत् । हतोऽथ कालसन्दीपो महापातालमाविशन् ॥३५॥ विद्याभिराविर्भूयाऽथ जगदे जगदेजनः । निर्माय मायामस्माभिर्वञ्चितस्त्वं कियच्चिरम् ॥३६॥ 15 देशनासदनस्यान्तर्भगवच्चरणान्तिके । गोपितः कालसन्दीपः कोपिनस्ते भयात्परम् ॥३७॥ जगत्येकादशो रुद्रः सत्यमेवाऽसि सत्यके ! । विद्यानामपि मान्यस्त्वमस्मद्भक्तं विमुञ्च तम् ॥३८॥ विद्यानामुपरोधेनाऽर्हतश्चरणाश्रयात् । सत्यकिस्त्यक्तवैरोऽभूत् कालसन्दीपकं प्रति ॥३९॥ भजताऽनुत्तरं सम्यग्दर्शनं खण्डपशुना । जिनास्त्रिकालं वन्द्यन्ते संगीयन्ते च रूपकैः ॥४०॥ स चक्रवर्ती विद्यानां वशीकृतजगत्त्रयः । पेढालस्य रुषा भेजे मत्सरं जातिभिक्षुषु ॥४१॥ तत्कन्यासु द्विजातीनां पत्नीषु च मखेषु च । स विप्लवचिकीश्चक्रे धर्षणाऽऽकर्षणादिकाम् ॥४२॥ राजर्षीणामशेषाणामन्त:पुरपुरन्ध्रिषु । ऋषित्वस्येjया रेमे तामसी प्रकृति वहन् ॥४३॥ ऋषित्व-सकलत्रत्वे परस्परविरोधिनी । उपचारं विनाऽन्यत्र स नाऽक्षमत सत्यकिः ॥४४॥ ब्रह्मचारिषु नैर्ग्रन्थ्यनैष्ठिकव्रतचारिषु । अमृष्यत महर्षित्वं सत्यमेवैष सत्यकिः ॥४५॥ ब्रह्मर्षिमानिनां तेन रममाणेन मानिनीः । तदीशाश्चक्रिरे क्रोधवह्निनैवाहिताग्नयः ॥४६॥ सहेलं खेऽतिखेलन्तं पुष्पकेतनमन्वहम् । नन्दीश्वरश्च नन्दी च प्रियौ शिष्यावसेवताम् ॥४७॥ १. चर्माद्धं - A, L चर्मादि - KH, धर्मार्द्ध - L, चांद्र - C, चर्मा - K, चर्मार्द्ध - D। टि. 1. समेध्य - सम् + एध् + त्वा - वृद्धि नीत्वा इत्यर्थः । 2. प्रतीकः - अवयवः, तम् । 3. पुर् (स्त्री०) - शरीरम्, तासां त्रयम् । 4. अनुत्तरं - क्षायिकसम्यग्दर्शनम् । 5. खण्डपशुः-शिवः, सत्यकिः। 6. रूपकं-अभिनयपूर्वकं दृश्यकाव्यम्, तैः । 7. धर्षणापराभवः । 8. उपचारः-सेवा, तम् । 9. पुष्पकेतन:-कामदेवः । 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy