SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३१३ [कर्णिकासमन्विता उपदेशमाला । गाथा-१५४] न प्रत्युपकृतं किञ्चित्कदाचिधुवयोर्मया । साधयन्ति धरा-धाराधरयोर्वा किमु द्रुमाः ॥२४॥ यो योऽकारि स सोऽपूरि सर्वदा मे मनोरथः । युवाभ्यामेक एवाद्य पूर्यो दैन्याद्वदाम्यहम् ॥२५॥ स्वादितो वां प्रसादेन स्वादुः स्वादुः फलोच्चयः । अस्मि दीक्षातरुस्वादुतरामृतफलोत्सुकः ॥२६॥ अथ साश्रुदृशाऽऽलिङ्ग्य चुम्बित्वा मूनि वत्सला । स्वहस्तेनोन्नमय्यास्यं तमभ्यधित धारिणी ॥२७॥ सुकुमारं वपुर्वत्स ! सुखैकललितं तव । दीक्षा तु कर्कशग्राह्या मा स्म भूस्तदिहाऽऽग्रही ॥२८॥ अथाचष्ट कुमारोऽहं सुकुमारः सुखोचितः । भवकष्टाऽसहो मातस्तन्मत्वैवं व्रते रतः ॥२९॥ प्रदीपे पाणिमङ्गारशकट्यां चरणं क्षिपन् । रक्षितोऽहं पुरेदानीं रक्ष मां भवदावतः ॥३०॥ ऊचेऽथ भूपस्तं वत्स ! भोगार्हं ते वयोऽधुना । गृहाणेदं ददे राज्यं युवा प्रीणय मे दृशौ ॥३१॥ एवमस्त्विति क्लृप्तोक्ति राजा राज्ये नियोज्य तम् । किं तेऽधिकं ददामीति प्रीतिमग्नोऽवदत्तदा ॥३२॥ हृष्ट्याचष्टाऽथ मेघो मे तात ! भोगोचितं वपुः । किं भवत्यनया लक्ष्म्या यच्छ त्रिजगदीशताम् ॥३३॥ 10 अथ भूपतिरबूत भूतलैकलवे सति । वश्ये विश्वत्रयैश्वर्यं कुतः सुत ! ददामि ते ॥३४॥ मेघोऽभ्यधत्त मा तात ! कृपणो भूर्भवगिरा । लभ्यं लोकत्रयैश्वर्यं वद दीक्षां भजेति माम् ॥३५॥ छलितोऽहमनेनेति महीनेता विचिन्त्य सः । तस्याऽनुमेने त्रैलोक्यप्रभुतानिभृतं व्रतम् ॥३६॥ अथोत्सुकः कुमारोऽयं जगत्त्रयगुरोः पुरः । पाणिं जग्राह दीक्षाया रजोहरणकैतवात् ॥३७॥ नक्तं मेघस्ततः सुप्तोऽनुज्येष्ठन्यस्तसंस्तरः । एहिरेयाहिराभाजां यतीनां घट्टितोऽहिभिः ॥३८॥ 15 मेघोऽथ दध्यौ तृणवन्निर्द्धनो धूयते पुमान् । तृणं फद्धिवद्धिष्णु सेव्यते स्वामिवत्पुनः ॥३९॥ न पस्पृशुः करेणाऽपि श्रीपुरोगं पुरागतम् । अधुना निर्धनं धिग्मां पादैरुद्घट्टयन्त्यमी ॥४०॥ तत्प्रभाते व्रतं त्याज्यं राज्यं ग्राह्यं तदुज्ज्वलम् । इति ध्यायन्नतीत्याऽयं निशां नन्तुं जिनं ययौ ॥४१॥ अथोचे तीर्थनाथस्तं किं खिन्नोऽसि व्रतादतः । स्मर प्राग्भवमारब्धनिर्वाहालब्धपातकम् ॥४२॥ कुम्भी मेरुप्रभो विन्ध्यभुवि दावातुरः पुरा । सरन्सरसि तत्पङ्के कर्मणीव ममज्ज सः ॥४३॥ 20 सप्तमेऽह्नि च तत्रैव सोऽशुम्भि प्रतिकुम्भिना । तस्मिन्नेव वने भूयस्तन्नामैवाऽभवद् द्विपः ॥४४॥ स्मृतजातिर्दवालोके यूथत्राणधिया सुधीः । भङ्क्त्वा तरून् सरित्तीरे स चक्रे स्थण्डिलत्रयम् ॥४५॥ दीप्तेऽन्येधुरयं दावे दधावे स्थण्डिलान्यभि । ददर्श प्राग्भृते प्राणिमण्डलैः स्थण्डिले उभे ॥४६॥ नीचैर्गतिद्वयमिवातीत्य तत्कृपयैव ते । तृतीयं स्थण्डिलं प्राप तृतीयगतिवद् गजः ॥४७॥ मृगौघेनाग्निदूनेन किञ्चिदूने च पूरिते । तत्र तत्कृपयाऽसौऽस्थात्कायोत्सर्गीव निश्चलः ॥४८॥ कण्डूभिदे स उद्दध्र पदं सपदि तत्पदे । शशः कोऽप्यविशत् तस्य दत्तपुण्यौघभाटकः ॥४९॥ तथैवोवृतपादोऽसौ द्विपः शशकृपावशः । बभौ गन्तुमिवाप्युच्चैः कृतपुण्याहमङ्गलः ॥५०॥ सार्द्धव्यहेन दहने शान्ते यातेषु जन्तुषु । अधावत् तृक्षुधाव्यग्रो वारिणे वारणेश्वरः ॥५१॥ १. नरः - L, CI२. स्मरन् - L, A, K, D। ३. हतः - KH, A, B, HI ४. न्प्रति - C, न्यभिः, L, DI५ दूतेन - KH, B, A, HI 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy