SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३१२ [कर्णिकासमन्विता उपदेशमाला । गाथा-१५४] उत्तमकुलप्रसूताः प्रवरगृहजाता राजकुलवतंसकाः प्रधानतया तत्तिलकभूता अपि मुनिवृषभाः प्रधानसाधवः । बहवो जना नानादेशादिभुवो यतयः साधवस्तेषां सङ्घट्ट स्मारणावारणादिरूपं सङ्कीर्णवसतौ गात्रसम्बाधरूपं वा, मेघकुमार इव विषहन्ते इति ॥१५४॥ अत्र कथानकम् __[मेघमुनिकथानकम् ॥] इलाविलासराजीवे राजा राजगृहे पुरे । श्रेणिकोऽभूत् पुरा चित्रं पवित्रदिवसोदयः ॥१॥ अभयाख्यः सुतस्तस्य सुनन्दाकुक्षिभूरभूत् । अशोकचन्द्रो हल्लोऽथ विहल्लचेल्लणाभुवः ॥२॥ धारिणी धरणीशस्य रमणी रमणीयरुक् । दधौ गर्भे सुतं शुद्धं काव्यं सुकविधीरिव ॥३॥ सा भवद्रुमविच्छेदामन्दनन्दनसूचकम् । स्वप्नेऽपश्यदथाऽऽबन्धबन्धुरं गन्धसिन्धुरम् ॥४॥ पूरितोऽस्या महावृष्टिहृष्टिभ्रमणदोहदः । अभयेन नरेन्द्राज्ञावशेनाराध्य देवताम् ॥५॥ धारिणीमधुराकल्पं कल्पवल्लीव धारिणी । इच्छानुरूपं भूपस्य जनयामास सा सुतम् ॥६॥ मेघदोहदतो मेघकुमार इति विश्रुतः । ववृधे भवहड्डिम्बडम्बरेण समं क्रमात् ॥७॥ ललनानयनान्दः कन्दः कन्दर्पभूरुहः । तस्योललास लावण्यपावनो यौवनोदयः ॥८॥ तदतिरूपा भूपालकन्या काऽस्तीति चिन्तिनि । राज्ञि व्यज्ञपि केनाऽपि धर्मश्रीर्वर्द्धतेऽधुना ॥९॥ उपश्रुत्याऽनया भावी किं दीक्षादयितः सुतः । इति ध्यायिनि धात्रीशे सोऽभ्यधत्त पुनः पुमान् ॥१०॥ 15 सृजन् विश्वमनःशैत्यं चैत्ये गुणशिले यतः । श्रीवीरः समवासार्षीन्महर्षीनपि हर्षयन् ॥११॥ एवमुक्तवते तस्मै प्रहृष्यन् पारितोषिकम् । यद्यद्भरि ददौ भूपस्तत्तदल्पममन्यत ॥१२॥ युतः सुतसमूहेन श्रद्धया च समृद्धया । श्रीवीरं नन्तुमुद्याने ततः क्षितिपतिर्ययौ ॥१३॥ नत्वा नुत्वा च भावस्याऽतनुत्वाच्चरणौ विभोः । सङ्कोचितवपुस्तस्थौ पुरो विश्वगुरोर्नृपः ॥१४॥ अथ श्रुतिसुधाम्भोधिरहस्यरसवीचिकाः । जिनेन्दुर्विदधे विश्वक्लेशनाशाय देशनाः ॥१५॥ 20 विभवन्ति भवाम्भोधौ विभवाः क्षारवारिवत् । तृष्णातुराणां तत्पाने तृष्णा प्रत्युत वर्द्धते ॥१६॥ संसारसागरे लोभावर्तेन भ्रमितं जगत् । मोहेन मूच्छितं वेत्ति नात्मनोऽनन्तकष्टताम् ॥१७॥ अयोगाग्निवियोगाग्नियोगक्लेशाग्निदुस्सहे । नरा न रागारण्येऽपि दुःखं जानन्त्यचेतनाः ॥१८॥ ईदृग्दुःखेभ्य उदृत्य विश्वविश्वोपकारकः । धर्मो ध्यानैकसाध्यो ये तं न ध्यायन्ति दुर्द्धियः ॥१९॥ भर्तुगिरं निशम्येति सम्यक्त्वं श्रेणिकोऽश्रयत् । तत्पुत्राः श्रावकं धर्ममभयाद्याः प्रपेदिरे ॥२०॥ 25 प्रीतः श्रीतारवदनः प्रणम्य मदनद्विषम् । ततः पुरं गतः साकं तनुजैर्मनुजेश्वरः ॥२१॥ अथ धीर: पुरो भूत्वा धारिणी-धरणीशयोः । मेघोऽकिरगिरं मेघध्वनितां जनिताञ्जलिः ॥२२॥ तातौ ! जातः परित्रातश्चालितो लालितोऽभितः । वद्धितः स्पद्धितश्चैभिर्भवद्भयामद्भुतैः शुभैः ॥२३॥ टि. 1. आबन्धः-भूषणम्, तेन बन्धुरः मनोहरः । 2. धारिणी पृथ्वी, तस्याः मधुरं प्रियं आकल्पं आभूषणमिव सुतम् । 3. चिन्ता अस्य अस्ति चिन्तिन, तस्मिन् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy