SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १५३-१५४] ३११ प्रविश्य मध्यं पञ्चाङ्गसङ्गतक्षितिमण्डलः । पञ्चमं गणभृन्नाथं नत्वा जम्बूर्व्यजिज्ञपत् ॥८२३॥ युग्मम् ॥ संसारसागरोत्तारकर्णधारमुनीश्वर ! । मां कुटुम्बं च चारित्रयानपात्रेण तारय ॥८२४॥ ततः स्वपाणिपद्मेन गणधारिधुरन्धरः । स्वजनैरन्वितं जम्बूकुमारं तमदीक्षयत् ॥८२५॥ प्रभवोऽप्यन्यदाऽभ्येत्य सुधर्मस्वामिसन्निधौ । भावशत्रुप्रतिक्षेपदक्षो दीक्षामुपाददे ॥८२६॥ गणधारिधुरीणेन तदानीं प्रभवो मुनिः । कृतः सुकृतवान् जम्बूपादाम्बुजमधुव्रतः ॥८२७॥ जम्बूप्रभृतिभिः शिष्यैः कलितः कलभैरिव । अन्यदा गणभृच्चम्पां यूथनाथ इवागमत् ॥८२८॥ तस्यां च बहिरुद्याने गणभृत् सपरिच्छदः । देहिनां देहवान् पुण्यवासरः समवासरत् ॥८२९॥ ततस्तदीयपादारविन्दवन्दारवो जनाः । आययुर्ययुमुख्यानि वाहनानि समाश्रिताः ॥८३०॥ लोकमालोकयन् यान्तं कोणिकः श्रेणिकात्मजः । सद्यो मेदुरितानन्दो राजाप्युद्यानमागमत् ॥८३१॥ स पुण्यलभ्यमभ्यर्च्य गणभृच्चरणाम्बुजम् । आसीनः श्रोत्रमसृणामशृणोद् धर्मदेशनाम् ॥८३२॥ देशनान्ते प्रभोः शिष्यवर्गे जम्बुमुनिं नृपः । पुरः स्मरमिवाद्राक्षीद् भवभीत्या धृतव्रतम् ॥८३३॥ अपृच्छच्च प्रभो ! कोऽयं द्विपेष्विव सुरद्विपः । सुधांशुरिव धिष्ण्येषु त्रिदिवाद्रिरिवाऽद्रिषु ॥८३४॥ शालिधान्यमिवान्नेषु कल्पद्रुम इव द्रुषु । अम्भोधिष्विव दुग्धाब्धिश्चम्पकं कुसुमेष्विव ॥ ८३५ ॥ हिरण्यमिव लोहेषु रसेष्विव सुधारसः । अद्भुतस्तव शिष्येषु सविशेषं प्रदीप्यते ||८३६|| विशेषकम् ॥ श्रीगणेन्द्रो जगौ जम्बूस्वामिनः प्राक्तपोज्जितम् । रूपं सौभाग्यमन्त्यं च केवलित्वं महीभुजे ||८३७॥ तदाकर्ण्य महीनाथो हृष्टश्चम्पापुरीं ययौ । जम्बूयुतः सुधर्माऽपि श्रीमहावीरमभ्यगात् ॥८३८॥ ततः श्रीवीरनिर्वाणात् व्यतीत्य देशहायनीम् । जम्बूस्वामिनमाधाय गच्छभारधुरन्धरम् ॥८३९॥ श्रीसुधर्मागणाधीशे श्रिते निःश्रेयसश्रियम् । जम्बूः प्रबोधयामास महीं नवदिवाकरः ॥ ८४०॥ युग्मम् ॥ अथ वर्षचतुःषष्टौ गतायां वीरनिर्वृतेः । श्रीजम्बूस्वामिना चक्रे गच्छेशः प्रभवः प्रभुः ||८४१|| मन:परावधी श्रेण्यौ पुलाकाहारकौ शिवम् । कल्पस्त्रिसंयमी ज्ञानं नाऽऽसन् जम्बूमुनेरनु ॥८४२॥ जीयात्काचिद्विश्वजैत्री धरित्र्यां, सौभाग्य श्रीरद्भुता जम्बुनाम्नः । लब्धे यस्मिन् केवलज्ञानलक्ष्मीर्धन्यंमन्या नान्यमभ्याजगाम ॥८४३॥ [ शालिनीवृत्तम्] इति जम्बूस्वामिचरितम् ॥ अनेन यदुक्तं प्राक् 'पभवो जह जंबू' इति तदपि निरुक्तम् ॥ अत एवैहिक सुखपिपासामपास्य गुरुनियन्त्रितबहुसाधुमध्ये स्थातव्यमिति, साधुभ्यः सदृष्टान्तमुपदिशति उत्तमकुलप्पसूया, रायकुलवर्डिसगा वि मुणिवसहा । बहुजणजइसंघट्टं, मेहकुमारो व्व विसहंति ॥ १५४॥ १. र्युग्यमु - A र्ययुर्मु - D। २. कल्पस्तु L | टि. 1. ययुः - अश्वः । 2. मसृणा प्रिया, मृद्वी, श्रोत्रस्य मसृणा श्रोत्रमसृणा, ताम् । 3. धिष्ण्यम् - नक्षत्रम्, तेषु । 4. दशानां हायनानां वर्षाणां समाहारः दशहायनी, ताम् । 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy