________________
10
३०८
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३ ] तथाहि गाहितस्वर्गनगरीवैभवं भुवि । पुरं कन्दर्पकोशाख्यमस्ति कन्दर्पदर्पभूः ॥७४२॥ धराधौरेयतां भेजे राजा तत्र शतायुधः । पञ्चेषु तृणवन्मेने यं विलोक्य त्रिलोक्यपि ॥७४३॥ सुवर्णभूमिभृद्वंश्यजातमात्रगिरिस्तनी । तस्य लीलावती नाम बभूव प्राणवल्लभा ॥७४४॥ शृङ्गारभारं निर्माय सा कदाचन कामिनी । तस्थौ गवाक्षमारुह्य मुह्यज्जननिरीक्षिता ॥७४५॥ तन्मुखेन्दुस्तदा चन्द्रजयश्रीनाटिकानटः । बभौ मौक्तिकताडङ्कपारिपाश्विकपेशलः ॥७४६॥ लावण्यामृतसिक्तेऽस्याः सिन्दूरतिलकं मुखे । त्रिनेत्रदग्धकामद्रुनवकन्दलवद् बभौ ॥७४७॥ तन्मुखावासिनः कामभूपतेश्चामरायितम् । भेजेऽलकैर्मृदुमरुल्लोलैर्वृच्छत्रपार्श्वयोः ॥७४८॥ चिक्रीड नासिकाशाखिभ्रूशाखाप्रेङ्खणाद्भुते । तस्या नेत्रद्वयी रश्मिदोलाबन्धे मनोभुवः ॥७४९॥ अदर्शि तरुणैस्तस्या रदपङ्क्ते रुचिः शुचिः । मनोरथस्फुरत्पुष्पायुधचापोत्थबाणवत् ।।७५०।। वैकक्षमाल्यचापस्य पुष्पेषोरिषुधिश्रियम् । तस्याः शिश्राय धम्मिल्लः पुष्पपूरेण पूरितः ॥७५१॥ इत्यसौ नित्यसौभाग्यभङ्गीभाग्यनिकेतनम् । श्लिष्टा स्मरपिशाचेन सर्वाङ्गमुदयन्मुदा ॥७५२॥ शम्भुक्षोभादिव दिवः समुत्तीर्णं मनोभुवम् । साऽपश्यल्ललिताङ्गाख्यं नरं तुरगगामिनम् ॥७५३॥ शिर:परिसरप्रेझेन्मायूरातपवारणम् । हरिणाक्षीमनोरत्नहरणैकमलिम्लुचम् ॥७५४॥
किञ्च श्रीचन्दनस्यन्दजनिताङ्गविलेपनम् । स्मरं रचितसन्नाहमिव लोकत्रयीजये ॥७५५॥ 15 मानिनीमानभङ्गाय शुभ्रचीराऽपदेशतः । पर्वगवितशीतांशुस्फीतांशुपरिवारितम् ॥७५६॥
स्कन्धदेशसमारूढप्रौढधम्मिल्लकैतवात् । मूर्त्तशृङ्गारभारस्य नित्यं वाहीकतां गतम् ॥७५७॥ पञ्चभिः कुलकम् ॥ दत्तदृष्टिमथैतस्मिन् स्वस्य द्वैराज्यकारिणि । पञ्चेषुः पञ्चभिर्बाणैस्तां जघान घनस्तनीम् ॥७५८॥ तामसौ कामसौन्दर्यजयशाली व्यलोकयत् । ललिताङ्गोऽपि तत्कालकुतुकोत्ताललोचनः ॥७५९॥
कामस्य तां वशीकारमन्त्रसिद्धिमिवाङ्गिनीम् । वीक्ष्योन्मुखकृतस्तम्भ इव चिन्तितवानयम् ॥७६०॥ 20 मुखे वसति मन्येऽस्याः स्वयं मदनभूपतिः । अन्यथा कथमत्रैव स्फुरत्यविरतं रतिः ॥७६१॥
विषपीयूषयोरेषा किमुपादानकारणम् । अस्याः कटाक्षा येनैते संमोहसुखयोः क्षमाः ॥७६२॥ अस्याः काममभूत् कामः स्वयं वेधा मृगीदृशः । क्व पुराणमुनिस्त्वेतन्निर्मातुं रूपमीश्वरः ॥७६३॥ शिरो विधुन्वन् कामेषूनितस्तत इव क्षिपन् । विचिन्त्येत्यचलत् गेहं प्रति स श्रेष्ठिनन्दनः ॥७६४॥ तस्मिन् दृष्टिपथातीते सा महीपतिवल्लभा । अभूत्कामग्रहग्रस्ता योगिनीवैकमानसा ॥७६५॥ प्रीतिर्न गीते नानन्दश्चन्दने न धृतिविधौ । आत्मनेव विना तेन जज्ञे तस्यास्तनोरिव ॥७६६॥ ज्ञात्वा विकारमाकारचेष्टिताभ्यामथ स्वयम् । यथार्थनामा तामाह चेटी चतुरिकाह्वया ॥७६७॥
१. तथा - C।
टि. 1. त्रिनेत्रः - शिवः । 2. शम्भुः - शिवः । 3. कुतुकम् - कौतुकम् । 4. तेन विना आत्मना (विना) इव तस्याः तनोः गीते प्रीति: चन्दने आनन्दः विधौ धृतिः न जज्ञे इत्यन्वयः कार्यः ।