SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २९७ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] इत्यादेशान्नरेशस्य मुदितेन निषादिना । उत्तारितः करी शैलादात्मा च शमनाननात् ॥४५७॥ अथ चक्षुःपथं भर्तुविहाय सहितस्तया । चचाल सोऽयमुत्तालगतिर्देशान्तरं प्रति ॥४५८॥ प्रान्ते ग्रामस्य कस्याऽपि निशि देवकुलान्तरे । तौ लीनौ नलिनक्रोडे तस्थतुर्धमराविव ॥४५९॥ समयेऽथ निशीथस्य ग्रामात्तत्कोऽपि तस्करः । सलोप्नः प्राविशच्चैत्यं तलारक्षरेनुद्रुतः ॥४६०॥ उदिते विदितो भानौ ग्राह्योऽयमिति निश्चयात् । ऊर्खास्ते पत्तयश्चैत्ये दध्रुर्नीरन्ध्रवप्रताम् ॥४६१॥ सोऽपि चौश्चरन्नन्तश्चैत्यमग्रस्फुरत्करः । लुठितस्याथ मिण्ठस्य शरीरं पाणिनाऽस्पृशत् ॥४६२॥ निद्राविद्राणचैतन्ये तस्मिन्नथ निषादिनि । चौर: सञ्चारयाञ्चक्रे कर कमलकोमलम् ॥४६३॥ कथञ्चिदप्यथो राज्ञीकुचभूधरमूर्द्धनि । प्राणरक्षणदुर्गेऽस्य तस्करस्य करो ययौ ॥४६४॥ तत्कोमलकरस्पर्शमनुभूय नृपाङ्गना । मनोभवार्ता तं वार्तामपृच्छत् को भवानिति ॥४६५॥ तेनोक्तमस्मि चौरोऽहमधिरोहन्मृतिर्यतः । एतच्चैत्यं चतुर्दिक्षु मत्कृते वेष्टितं भटैः ॥४६६॥ भयवन्तं ब्रुवन्तं तमित्याह क्षितिपाङ्गना । मा भैषीर्भवतः प्राणरक्षा दक्ष ! करिष्यते ॥४६७॥ हृत्वा त्वया यदानीतं तदस्योच्छीर्षके त्यज । तदेहि दूरतो यावस्तावदावां स्मितस्मरौ ॥४६८॥ निशम्य सम्यगायातं मृत्युशान्तिमहौषधम् । एतस्या वचनं चौरश्चकार स यथोचितम् ॥४६९॥ क्षणेन सापि गौराङ्गी चौराङ्गीकरणोद्यता । हस्त्यारोहममुञ्चत्तं चित्तं को वेत्ति योषिताम् ॥४७०॥ अथोदिते द्युतिपतौ ध्वान्तद्रुमदवानले । विविशुर्विवशाः कोपाच्चैत्यं चौरार्थिनो भटाः ॥४७१॥ लोप्नवन्तं तदारक्षाः क्रोधाद्दधुनिषादिनम् । तन्वन्तस्तुमुलारावानुल्ललन्तस्तदा मुदा ॥४७२॥ सेयं मुग्धा मम वधूश्चौरेण जगृहेऽमुना । नाऽहं चौर इति जल्पन् स ततश्चकृषे भटैः ॥४७३॥ समं मलिम्लुचेनाऽथ नाथभूतेन पांशुला । चचाल चैत्यतस्तस्मात् कलङ्ककनिकेतनम् ॥४७४॥ प्रस्थिताभ्यामथैताभ्यां ददृशे पुरतः सरित् । अम्भःकुम्भिकरोदञ्चदम्बुचुम्बितटद्रुमा ॥४७५॥ चौरोऽथ चिन्तयाञ्चक्रे न या निजविभोरभूत् । भविष्यति कुतः सा मे कामेषुविवशीकृता ॥४७६॥ अस्याः सर्वस्वमादाय मायया तद् व्रजाम्यहम् । मनोरथं मदीयं हि नदीयं पूरयिष्यति ॥४७७॥ इति निश्चित्य तामूचे चौरश्चपललोचनाम् । दुस्तरा सिन्धुरेषास्ति गतिनिजितसिन्धुरे ! ॥४७८॥ एककालं न भवन्तीं वसनाभरणादि च । उत्तारयितुमीशोऽहं तत्पूर्वं सर्वमय ॥४७९॥ ततस्तीरे विमुच्यैतत् सर्वं सर्वाङ्गसुन्दरि ! । भवन्ती पुनरानेतुमहमेष्यामि सत्वरम् ॥४८०॥ साऽपि तद्वचसा प्रीता वसनाभरणादिकम् । तस्यार्पयित्वा चौरस्य शरस्तम्बान्तरे स्थिता ॥४८१॥ स्वभावनिस्त्रपां दौष्ट्यनिस्त्रपस्तां विलोकयन् । दायादवत्तदादाय स विवेशाऽऽपगापयः ॥४८२॥ १. ग्रामांतः कोपि - C। २. रलंद्रुत: KH रनुद्रुतं - A रनुद्भुतः D। ३. वमु - A, K। ४. इदं K, KH | ५. अन्विता.... CI ६. परितः A, BI टि. 1. शमनः यमः तस्य आननं मुखं तस्मात् । 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy