SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २९६ [कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] अथाऽकथ्यत भूपाय सुप्तः परिजनैरयम् । सुघोरघर्घरारावजितशूकरयूथपः ॥४३०॥ निद्रा तथा विनिद्रेण तेनाऽद्य यदवाप्यत । तन्मन्ये कारणं किञ्चिदुत्थाप्यस्तदसौ न हि ॥४३१॥ इत्यादिष्टपरीवारस्तं सप्तमदिनोत्थितम् । रहस्याकार्य पप्रच्छ क्ष्मापः स्वापस्य कारणम् ॥४३२॥ समग्रं चरितं तस्मिन्निवेद्याऽथ गते सति । राजा समजनि क्रोध-त्रपासंतप्तमानसः ॥४३३॥ अथ कृत्वा किलिञ्चेन कुञ्जरं राजकुञ्जरः । स्थित्वा रहसि राज्ञी: स्वाः समाहूयेदमब्रवीत् ॥४३४॥ दुःस्वप्नोऽद्य मया दृष्टस्तत्सत्यीकृत्य हन्यताम् । पर्यस्तवसनं हस्तिन्यस्मिन्नारुह्यतां ततः ॥४३५॥ इत्यादिष्टा नरेन्द्रेण सर्वाः शुद्धान्तयोषितः । उत्तेर्द्विपमारुह्य पूर्वादिमिव तारकाः ॥४३६॥ सा तु दुष्टा बिभेमीति भाषमाणा महीभुजा । हताऽभिमन्त्रितेनेव पद्मेन पतिता भुवि ॥४३७॥ अथास्या जघनं राजा शृङ्खलाकिणकश्मलम् । ददर्श शैवलालीढजाह्नवीपुलिनोपमम् ॥४३८।। 10 अथाऽऽह तां हतां राजा कोपाटोपारुणेक्षणः । अन्यासामपि भीरूणां भीरुतां प्रतिपादयन् ॥४३९॥ यासि द्विपकराज्जारं, बिभेषि तु कटद्विपात् । मोदसे शृङ्खलाघातैः पद्मघातेन मूर्च्छसि ॥४४०॥ इति ब्रुवन् ध्रुवं भाले समारोप्याऽतिकोपनः । धृत्वा केशेषु लोकेशः कृष्टवान् पिष्टवांश्च ताम् ॥४४१॥ अथ हस्तिपकं हस्तिराजं हस्तिगतिं च ताम् । हन्तुं नूतनमारेण नृपः किञ्चिदचिन्तयत् ॥४४२॥ ततः क्षितिपतिः साकं साकम्पैः स्वजनैर्भयात् । वैभारपर्वतं यातो निन्ये तत्र च तत्त्रयम् ॥४४३॥ 15 अथादिशन्नृपो हस्तिपकं साकं स्त्रियाऽनया । आरुह्यारोपय रयात् द्विपं मूर्ति गिरेरिति ॥४४४॥ सममृत्युसमस्थानगतिहर्षा(भाविभम् । अधिरूढावथाम्भोदं रोहिणीशशिनाविव ॥४४५॥ हस्ती हस्तिपकेनाऽथ प्रेरितो गिरिमूर्धनि । आरुरोह पयोवाह इव मन्देन वायुना ॥४४६॥ अथारूढं गिरेजि मिण्ठमाज्ञापयन्नृपः । पातयैनं द्विपं शैलात् कैलासगिरिगौरवात् ॥४४७॥ इत्युक्ते क्षितिनाथेन निषादिकृतसंज्ञया । एकोऽम्बरे निरालम्बश्चरणः करिणा कृतः ॥४४८॥ 20 पातयेति नृपादेशान्मिण्ठनुन्नः पुनः करी । पदं द्वितीयमुद्दधे समारोढुमिवाम्बरम् ॥४४९॥ हाहाकारमथाऽऽधाय पूर्लोकः शोकपूरितः । ईदृक्षं रक्ष रक्षेभमिति भूपं व्यजिज्ञपत् ॥४५०॥ रोषदोषखनिः क्षमापस्तमपेक्ष्य पुरीजनम् । उवाच पातयेत्युच्चैस्तदा हस्तिपकं पुनः ॥४५१॥ तृतीयं मेण्ठनुन्नोऽथ पादमुत्पाटयन् करी । गिरावेकपदस्तस्थौ तपस्यन्निव मुक्तये ॥४५२॥ लौकेरथ भृशं हाहाकारव्याहारवीचिभिः । क्षपितः क्षितिपालस्य कोपाग्निः करिणं प्रति ॥४५३॥ अथावनीधवेनाऽयं निषादी भाषितस्तदा । कथञ्चिदुत्तरत्येष करी जीवन् गिरेरिति ॥४५४॥ आवां मुञ्चसि जीवन्तौ यद्युत्तरति तत्करी । इति विज्ञापयामास मेण्ठ: पृथ्वीपति प्रति ॥४५५॥ अभयं ते वयं दद्मः पद्मासद्म द्विपं मम । उत्तारय रयादेतत्तदादिशदमुं नृपः ॥४५६।। १. वाप्यत: A। वाप्युत - C । २. तमुपेक्ष्य - C । ३. मेठ - AI टि. 1. किलिञ्चः - कटः, तेन ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy