SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २९४ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १५३] तदूरीकृत्य सा भैक्षच्छद्मना सद्मगामिनी । जगाद दुर्गिलां व्यग्रां स्थालीक्षालनकर्मणा ||३७७॥ तया कुपितया तादृग्वदन्ती तापसी ततः । निर्भर्त्स्य पृष्ठे हस्तेन हता स्थालीमषीजुषा ||३७८॥ इत्यवज्ञावशाज्जातपश्चात्तापाऽथ तापसी । तदेतत् कथयामास तस्याऽऽवासमुपेयुषी ॥३७९॥ वीक्ष्य दक्षः स तं हस्तं श्यामं पञ्चाङ्गुलीवृतम् । स्वं कृष्णपञ्चमीरात्रौ निमन्त्रितममन्यत ॥३८०॥ स प॑ञ्चेषुप्रपञ्चेषु विपश्चित् पञ्चमीतिथौ । तपस्विनीं पुनः प्रैषीद् भक्तिभिर्दुर्गिलां प्रति ॥३८१॥ अविलक्षा च सा भिक्षादम्भसंरम्भसंवृता । देवदत्तगृहं गत्वा पुनस्तामाह साहसात् ॥३८२॥ उच्चैः प्रपञ्चिताऽऽटोपा सकोपा साऽपि तापसीम् । निर्भर्त्स्य गृहपाश्चात्यद्वारेण निरसारयत् ॥३८३॥ व्रीडापीडाभराभुग्नकन्धराबन्धबन्धुरा । अथाकथयदस्मै सा रुदती सुदतीकथाम् ॥३८४॥ तदुक्तपश्चिमद्वारनिष्कासकथया ततः । अयमाहूतमात्मानं मेने पश्चिमवर्त्मना ॥ ३८५ ॥ निष्पन्नमात्मनः कार्यं मत्वा स प्राह तापसीम् । वाच्या क्वापि न पापिष्ठा मातः ! साऽतः परं त्वया ॥३८६ ॥ इमां च शान्तसन्तापां दत्तप्रस्तुतवस्तुतः । चकार कारणं सिद्धेः स्मरस्मरणदुर्म्मदः ॥३८७|| अथ मन्मथदीपेन प्रकाशितपथो निशि । स्मरार्त्तो देवदत्तस्य तस्य धाम जगाम सः ॥ ३८८ ॥ पाश्चात्यवर्त्मना कामविवशः प्रविशन्नसौ । ददर्श दुर्गिलामग्रे साऽपि तं स्निग्धया दृशा ॥३८९॥ समाप्य गृहकृत्यानि पत्यौ निद्रावशंवदे । ययावुपपतिं हृष्टा सा गृहोपवनावनौ ॥ ३९० ॥ अनारतरतश्रान्ता सह तेन हताशया । सा स्वापमाप तत्रैव समं भर्त्तेव निर्भरम् ॥३९१॥ तदानीं कायचिन्तार्थमुत्थायोपवनं गतः । देवदत्तः स्नुषां तत्र तदवस्थां व्यलोकयत् ॥३९२॥ विपश्चिन्निश्चयायाऽथ सुतवासगृहं गतः । एकाकिनं सुतं वीक्ष्य प्राप्तस्तत्र वने पुनः ॥३९३॥ रुषा स्नुषापदाम्भोजादभिज्ञानकृते कृती । मन्दं मन्दं स्वहस्तेन मञ्जीरमुदतीतरत् ॥ ३९४॥ क्रमादुत्तार्यमाणे सा नूपुरे जातजागरा । गुरुमालोकयामास यान्तं कलितनूपुरम् ॥३९५॥ ससम्भ्रममथोत्थाप्य कृपणा प्राणवल्लभम् । नूपुरोत्तारवृत्तान्तं सनिर्वेदं न्यवेदयत् ॥३९६॥ क्रियमाणे प्रिय ! प्रातर्दिव्ये साहायकं त्वया । किञ्चिन्मम विधातव्यं सेत्युक्त्वा विससर्ज तम् ॥३९७|| वहन्नत्यद्भुतं भीतिभारं सोऽपि युवा जवात् । पथा यथागतेनाऽधोवदनः सदनं ययौ ॥ ३९८ ॥ दुर्गिला तु समालिङ्ग्य निद्रारसवशीकृतम् । पतिं जागरयामास मांसलस्नेहनाटिका ॥३९९॥ महेलया तया सार्द्धं वर्द्धितोद्दामहेलया । तदा विद्राणनिद्रोऽयं चिक्रीड व्रीडमुक्तया ||४०० || 25 तत्राऽथोपवने नीत्वा तं रतिश्रान्तिशान्तये । निद्रामुद्रितनेत्राब्जं व्रीडितेव जगाद सा ||४०१ ॥ पादादुत्तार्य मञ्जीरं मम पश्य पिता तव । अयं प्रयाति निर्लज्जः कुलाचारः क एष वः ॥ ४०२ ॥ १. पाच - D, K । २. वस्तुन: - A, वस्तुना L । ३. सिद्धि D, सिद्धौ A, H, B। ४. रतश्चासौ – AI - टि. 1. कामस्य ये प्रपञ्चाः तेषु विपश्चित् निपुणः । 2. ० आभुग्न ॰वक्रीकृतः । 3. सुष्ठु दन्ताः यस्याः सा सुदती, तस्याः कथा सुदतीकथा, ताम् । 5 10 15 20
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy