SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] २९३ स्थाप्यतां स्थाप्यतां पोतो मुषितो मुषितोऽस्म्यहम् । इत्थं कलकलैः पूर्णं तेने तेनेदमम्बरम् ॥३५०॥ धनदेवस्ततः पोतं मरुद्गतिमतिष्ठिपत् । कुतस्त्वमाकुलतमस्तमपृच्छदतुच्छधीः ॥३५१॥ प्रभाजितनभोरत्नं चिन्तारत्नं ममाऽपतत् । तदुद्धारय पाथोधेर्दारिद्रयादप्यगाधतः ॥३५२॥ जीवितव्यं मयि स्वस्मिन् कीर्तिरारोप्यतां त्वया । हर्षात् कर्षय रत्नं तमित्युवाच शुचैव सः ॥३५३॥ यत्र लोकचमत्कारि भवताऽकारि शब्दितम् । तदत्याजि पयो दूरे वायुपूरेद्धपोततः ॥३५४॥ उत्तार्यं तन्मनः खेदान्नेदानी लभ्यते मणिः । नौवित्तेनेति नीतिज्ञो बोधितो मौनमाप सः ॥३५५॥ तद्वदत्र भवाम्भोधौ रत्नं मानुषजन्म यत् । सुधर्मस्वामिपोतेऽपि लब्धे किं हारयामि तत् ॥३५६।। पद्मसेनाऽथ निश्छद्मसेना कन्दर्पभूभुजः । श्रीजम्बूस्वामिनं प्राह व्रतोत्साहधुरन्धरम् ॥३५७॥ मा भूदुभयथा भ्रष्टो भोगिनीव भवानपि । तथा शृणु कथामेतामस्मिन्नेव पुरे पुरा ॥३५८॥ धनेन धनदाकार: स्वर्णकारशिरोमणिः । देवदत्त इति ख्यातिपात्रं धात्रीतलेऽभवत् ॥३५९॥ 10 तस्याभूद् देवदिन्नाख्यः सूनुर्विष्णोरिव स्मरः । कामभूमीपतेदुर्गं दुर्गिलाऽस्य प्रियाऽभवत् ॥३६०॥ कदाऽपि सा स्वयं नद्यास्तीरे नीरेच्छया ययौ । वक्षोजतुल्यताप्रीत्या कुम्भौ मूर्द्धनि बिभ्रती ॥३६१॥ घटौ तटे तटिन्याः सा मुक्त्वा मज्जनकाङ्क्षया । विवेश पयसः क्रोडं निर्वीडक्रीडया रयात् ॥३६२।। सहेलं तत्र खेलन्तीं महिलां ग्रहिला मदात् । व्यलोकयत् युवा कोऽपि कन्दर्पज्वरजर्जरः ॥३६३॥ तरुणस्तां प्रति प्राह स साहसनिधिस्ततः । तव पुच्छन्ति सस्नातं तरवस्तन्वि ! नन्विमे ॥३६४॥ तयाऽपि तन्मनःसभ्यमभ्यधायि तदा मुदा । एभ्यः स्वस्ति तरुभ्योऽस्तु स्पृहा पूर्णाऽस्तु पृच्छते ॥३६५॥ मदनस्तदनेनामुं वचसा जितपत्रिणा । जघान हृदये तूर्णं घूर्णमानशिरोऽम्बुजम् ॥३६६।। तत् तद्भाषितपीयूषैः सिक्तेऽस्य वपुषि क्षणात् । श्यामो रराज रोमाञ्चः शृङ्गाराङ्कुरकोटिवत् ॥३६७॥ बालान् फलार्थिनस्तीरे सहकारतरोस्तले । कृत्वा फलभरैः प्रीतानपृच्छत् केयमित्यसौ ॥३६८॥ नाम्ना धाम्ना च तां मत्वा शिशुभ्यः स वहन् मुदम् । कृतार्थप्रायमात्मानं मेने मन्मथसन्निभः ॥३६९॥ 20 स्नात्वा साऽपि सरित्तीरे स्थित्वा साकं सखीजनैः । जलक्लिन्नाङ्गसंलग्नस्वप्रभानिहृतांशुका ॥३७०॥ जन्ती कटाक्षनाराचैरमुं भ्रूचापचापलात् । चचालाऽथ मन:स्मेरमदना सदनाय सा ॥३७१॥ युग्मम् ॥ चक्षुःपथमथ त्यक्त्वा गतायां तत्र तापवान् । तदङ्गसङ्गसुभगे तत्राऽम्भसि ममज्ज सः ॥३७२॥ उपचारैस्ततः स्फारैः कामी कामपि तापसीम् । अयमाराधयामास कुलटाकुलदेवताभ् ॥३७३। तापसी तापसीर्णाङ्गमनङ्गाहतमाह तम् । प्रीता क्रीताऽस्मि दानेन किङ्करेव करोमि किम् ॥३७४॥ 25 युवाऽप्युवाच तां मातर्देवदिन्नस्य वल्लभाम् । देवदत्तस्नुषां नाम्ना दुर्गिलां मम मेलय ॥३७५॥ प्रार्थिता कुर्वती केलिलीलां कल्लोलिनीजले । मम भ्रूभङ्गभङ्गीभिः सङ्गमङ्गीचकार सा ॥३७६।। १. भोगिनीजम्बुको यथा - A, B, L। २. क्रीडन्ती - D, K| ३. दुर्गिलां - A, HI टि. 1. वायूनां पूरेण इद्धः प्रेरित: पोतात् तद् पय: दूरे अत्याजि इति अन्वयः। 2. तापेन सीर्णं पीडितं अङ्गं यस्य स-तापसीर्णाङ्गम्।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy