________________
5
10
15
२९२
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १५३] गृहं कलाकलापस्य निष्पुण्यानां शिरोमणिः । तनयस्तव भावीति तां कोऽपि ब्राह्मणोऽवदत् ॥ ३२४॥ अथासौ वासरैः पूर्णैः पुण्यसाराभिधं सुतम् । असूत नूतनं चूतमिव काननमेदिनी ॥ ३२५ ॥ कलाचार्यकदम्बेभ्यः स पपौ सकलाः कलाः । मुखेभ्यः सरितां श्रीमानपः पैतिरपामिव ॥ ३२६ ॥ नन्दिनीं बन्धुदत्तस्य नाम्ना बन्धुमतीमसौ । धनावहेन स प्रीतिप्रवाहेण विवाहितः ॥३२७॥ कदाचित् त्रिदिवं याते ताते कृतमृतक्रियः । समुद्धरतरस्कन्धो गृहभारं बभार सः ॥३२८॥ अभाग्यैर्वैभवं तस्य क्षीणं तच्चिरसञ्चितम् । सलिलं पल्वलस्येव चण्डरोचिर्मरीचिभिः ॥३२९॥ अथाऽसौ वैभवभ्रंशविगलत्पौरगौरवः । समारुरोह बोहित्थं सुस्थित श्रेष्ठिना समम् ॥३३०॥ लङ्घयन् लहरीः पोतो हरीनिव महाभटः । तीर्त्वा युद्धमिवाम्भोधिं परं पारमवातरत् ॥३३१॥ आकारितं पताकाभिरिव संमुखमागतम् । रत्नद्वीपमथ प्राप्तः पोतः पवनवेगतः ॥३३२॥ अन्तर्जलधिमाविश्य दर्शितस्फारगौरवैः । नाङ्गरैस्त्याजितः कामं पोतस्तरलतां तदा ॥ ३३३॥ - उत्तीर्य धैर्यमालम्ब्य पोतात् प्राणभयादिव । अहंपूर्विकया लोकः प्रपेदे द्वीपमेदिनीम् ॥३३४॥ पुण्यसारस्तदा रत्नद्वीपे रत्नमहीतलम् । नित्यं खनत्यनिर्विण्णः स्वदारिद्र्यमिवोन्नतम् ॥३३५॥ निष्पुण्यः पुण्यसारोऽसावसाराणि कथञ्चन । रत्नान्यवाप नो चिन्तामणि तु चिरचिन्तितम् ॥३३६॥ अहं समं समेष्यामि नाऽसम्पूर्णमनोरथः । इत्थं स कथयामास गन्तुकामेऽथ सुस्थिते ॥ ३३७ ॥ समं तमसमायान्तमपि वित्तप्रदानतः । कृत्वा प्रमुदितं तीर्णः पोतेनाऽर्णः पतिं वणिक् ॥३३८॥ स तथैव ततो रत्नखानिं खनति नित्यशः । शतशो वार्यमाणोऽपि तदधिष्ठातृदैवतैः ॥३३९॥ अपरेद्युः खनन्नेष दारिद्र्यध्वान्तदीपकम् । चिन्तामणिं पुरोऽपश्यद् दुरापं किं सुनिश्चितैः ॥३४०|| असावथ नमस्कृत्य चिन्तामणिमयाचत । स्वर्णलक्षमपश्यच्च तत्तदैव गृहान्तरे ॥३४१॥
स्वर्णं रत्नं च तत्प्राप्य तीरे नीरेशितुः स्थितः । नरस्य भग्नपोतस्य संज्ञापदमुदञ्चयत् ॥३४२॥ 20 नौवित्तधनदेवस्य गन्तुर्भोगपुरं प्रति । आरुरोह स बोहित्थे नीतस्तत्प्रेषितैर्नरैः ॥३४३॥
पोते तद्विदितं हेम्नामारोपयदयं चयम् । तेषामकथयच्चिन्तामणि न तु रहस्यवत् ॥ ३४४॥ एकादाऽसौ त्रियामायां यामयुग्मे समुत्थितः । प्रीतो विभुं विभावर्या विभावर्यं न्यभालयत् ॥३४५॥ एताः श्वेतांशुभासः किं किं ताश्चिन्तामणित्विषः । भान्ति क्लान्तिभिदः सोऽथ चेतस्येतदचिन्तयत् ॥३४६॥ अथ भ्रान्तिभिदे मूढः कटीपटकुटीपुटात् । चकर्ष हर्षसम्पूर्णः पूर्णेन्दुस्पर्द्धिनं मणिम् ॥३४७॥
पश्यन्नसौ निशारलं चिन्तारलं च तन्मुहुः । युतजातसुतद्वन्द्वनिभालिस्त्रीनिभो बभौ ॥ ३४८ ॥ पपात वातकम्पेन प्रमोद इव पिण्डितः । मणिस्तस्य करादब्धौ रविरस्तगिरेरिव ॥ ३४९ ॥
25
१. प्रिय: KH, L श्रियः A । २. मुद्ध - K, C। ३. बोधि - B, रोचे
टि. 1. अपां पतिः - समुद्रः । 2. अर्णः पतिः समुद्रः । 3. नावा वित्तः विख्यातः नाविकः इत्यर्थः । 4. विभावर्याः विभावर्यं विभुः - रात्रे : दीप्तिमान् स्वामी - चन्द्रः तम् ।
- KH।