________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३]
२९१ कृतार्थीकृत्य पृथ्वीशस्तं वानरधरं नरम् । किमेतदिति तां राज्ञी पप्रच्छ सपरिच्छदः ॥२९७॥ विस्मितेनावनीशेन पृष्टा स्पष्टमुवाच सा । स्वःसोपानतरङ्गाया गङ्गायास्तीरकानने ॥२९८॥ किलाऽऽसीद्वानरद्वन्द्वमद्वन्द्वप्रीतिमन्दिरम् । निर्दम्भस्मरसंरम्भरसप्रसरपेशलम् ॥२९९॥ युग्मम् ॥ तदन्यदा निदाघौ क्रीडारसवशंवदम् । सममेव समारूढं तीरवानीरवीरुधम् ॥३००॥ तामन्दोलयता कामं कपिना कम्पसम्पदा । दूरतो विनिपाताख्यं प्राप कापेयतः फलम् ॥३०१॥ वानरोऽयं नरो भूतस्तीर्थस्यास्य प्रभावतः । प्रियामालोकयामास हर्षीत्सुक्यस्पृशा दृशा ॥३०२॥ भैरवादिव वानीरात् वानरी साऽपतत्ततः । नारीभूत्वा पतीयन्ती तमेव निजवल्लभम् ॥३०३।। ययौ ननु मनुष्यत्वमथ साप्यहह क्षणात् । जातजातिस्मृतिरिव स्मरन्ती कपिजन्म तत् ॥३०४॥ ततो रतिः स्मरेणेव प्रीतेन प्रेयसा प्रिया । हर्षोत्कर्षादिहाऽरण्ये चिरं चिक्रीड संयुता ॥३०५।। मुधाकृतसुधासाररससारतरैः फलैः । मुदा तदानीमेताभ्यां हसिता धुसदोऽपि ते ॥३०६॥ क्रीडंस्तया सहान्येद्युस्तं वानीरमवाप्य सः । तामुवाच युवा चक्षुः क्षिपन् प्रेमोन्मुखं मुखे ॥३०७॥ असौ पशूनां वानीरो नरतां प्रथते यथा । तथा मन्ये मनुष्याणां देवभावं प्रदास्यति ॥३०८॥ प्रिये ! तदेहि वानीरमेनमारुह्य लीलया । पुनर्भूतलपातेन देवभावोऽनुभूयते ॥३०९॥ मनुष्यत्वेऽपि किं तुच्छमावयोर्विद्यते प्रिय ! । तेन वल्लभ ! लोभोऽयमतिमात्रो न युज्यते ॥३१०॥ वार्यमाणोऽपि वानीरात् स वानरवरो नरः । झम्पासम्पातमाधाय पुनर्वानरतां गतः ॥३११॥
15 पूरितो दुःखपूरेण नरत्वस्पृहयाऽथ सः । पुनः पपात वानीरात् गतः पुरुषतां न तु ॥३१२॥ मनुष्यभावमोक्षाय चटून्यपि पटूनि सः । तस्याश्चकार चक्रे तु न तया तदमूढया ॥३१३॥ साऽहं तस्य प्रिया प्राप्ता वसन्ती निर्जने वने । त्वत्पत्तिभिः सरित्तीरे कृष्टैर्मत्पुण्यतन्तुभिः ॥३१४॥ अटव्यामटताऽनेन पतिः प्राप्तः स एष मे । दक्षेण शिक्षितो नृत्यं मां वीक्ष्य विकलोऽभवत् ॥३१५॥ तत् प्राणेश ! मया सोऽयं निर्बुद्धिर्बोधितोऽधुना । ततो मयि विसस्मार प्रेमापस्मारमात्मनः ॥३१६॥ 20 इत्याकर्ण्य कृताऽऽश्चर्यां कपेश्चर्यां स भूपतिः । लोभातिशयमेतस्य दूषयामास मांसलम् ॥३१७॥ तत्पुण्यसम्भवान् भोगान् मुक्त्वा काङ्क्षन् परं पदम् । नाथ ! त्वमुभयभ्रष्टो हास्यः स इव मा स्म भूः ॥३१८॥ अथ स्म वाचमाचष्टे जम्बूस्तां प्रेयसी प्रति । न स्यां विप्रतिसारस्य वश्योऽहं पुण्यसारवत् ॥३१९॥ पुरं भोगपुरं भोगहारि नारीमनोहरम् । अस्ति हस्तिमदामोदराजिराजगृहाङ्गणम् ॥३२०॥ श्रेष्ठी धनावहो नाम तत्राऽजनि जनप्रियः । विभाव्य वैभवं यस्य धनदोऽप्यधनायते ॥३२१॥ प्रिया गुणवती तस्य जज्ञे श्रीः श्रीपतेरिव । मीनकेतुः स मीनत्वं यल्लावण्योदधौ दधौ ॥३२२॥ देवोपयाचितशतैः पूज्यपूजोपबृंहितैः । कृतप्रमोदसन्दर्भमथ गर्भं बभार सा ॥३२३॥
१. जन्मना - A जन्मवत् B, KH, K, L, DI २. चाटून्य - K, D, L| ३. तिपटू - B, L, D, BI टि. 1. वानीरः - वृक्षविशेषः । 2. अपस्मारः - रोगविशेषः । 3. विप्रतिसारः - पश्चात्तापः। 4. मीनकेतु:- कामदेवः ।
25