SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २८६ [कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] मधुच्छत्रोत्थिता हस्तिहस्ताहतिचले वटे । लग्नाश्च मक्षिकास्तस्मिन् ऋजौ लुब्धा इवेश्वरे ॥१६३॥ मधुमण्डाच्च्युतास्तस्य वदने मधुबिन्दवः । निपेतुश्चातकस्येव मन्दा वारिदबिन्दवः ॥१६४॥ नासौ मधुमधुस्वादसुखलालसमानसः । तदनेकविधं दुःखं स्मरति स्म रति वहन् ॥१६५॥ अथ व्योमपथक्रोडे कोऽपि विद्याधरश्चरन् । तं वीक्ष्य करुणाविष्टः क्रष्टुं बन्धुरिवाऽऽययौ ॥१६६॥ दत्तहस्ते ततस्तस्मिन् मधुबिन्दुविलोभिनः । स्थितिर्वा निर्गमो वास्य किं युक्तमिति कथ्यताम् ॥१६७॥ अथो हसन्नसावाह कुमारमिति राजसूः । किं पृष्टं ? वेत्ति मूढोऽपि, निःसृतिस्तस्य शस्यते ॥१६८॥ व्यक्तमित्युक्तवत्यस्मिन्नुपहासिनि हर्षितः । ऊचे जम्बूकुमारोऽपि सुधाकवचितं वचः ॥१६९॥ पुरुषो यः स संसारी संसारस्तु महाटवी । मानुष्यजन्मकूपश्च नरकोऽजगरस्त्वधः ॥१७०॥ सर्पाः कषायाश्चत्वारश्चतसृष्वपि दिक्षु ते । यमश्च मूलि मातङ्गो मक्षिका व्याधयः पुनः ॥१७१॥ 10 छिन्तश्च द्रुलतामायुराखू पक्षौ सितासितौ । प्रीणन्ति जन्तुं कष्टेऽस्मिन् विषया मधुबिन्दवः ॥१७२॥ सुधर्मस्वामिना विद्याधरेणेवेति कष्टतः । कृष्यमाणो निषेध्येऽहं किं त्वया विषयेच्छया ॥१७३॥ इत्थं विषयसम्बन्धनिषेधेन निरुत्तरः । प्रभवः प्राह दन्तांशुनासीरविदितं वचः ॥१७४॥ कुटुम्बमिति सन्त्यज्य नि:शेष निर्विशेषधीः । कुर्वन् जनकयोः पीडां व्रीडामपि विमुञ्चसि ॥१७६॥ उक्ते च प्रभवेनेति श्रीजम्बूरवदत्तदा । महात्मन् ! श्रूयतामेकं ज्ञातेयस्य कथानकम् ॥१७७॥ 15 आसीत् कुबेरसेनेति मथुरायां पणाङ्गना । यदीयवदनस्येन्दुः स्नपनप्रतिमासमः ॥१७८॥ साऽन्यदा दैवयोगेन तनयां तनयं यमौ । कीर्तिप्रतापौ भूपासिलेखेवाऽसूत नूतनौ ॥१७९॥ सन्त्याजयन्त्याः कुट्टिन्या निराकृत्य वचोविषम् । एकादशाहं सा हन्त पाययामास तौ पयः ॥१८०॥ कुबेरदत्त इत्याख्याजुषं पुत्रस्य मुद्रिकाम् । पुत्र्याः कुबेरदत्तेति नामभाजं च सा व्यधात् ॥१८१॥ मञ्जूषायामथो रत्नराजिभाजिन्ययोजयत् । तदपत्यद्वयं माता कातरा कुट्टिनीभयात् ॥१८२॥ 20 यमुनाम्भसि मञ्जूषां मुदां निधिमिवात्मनः । चिक्षेप वितरन्तीव सा जलाञ्जलिमश्रुभिः ॥१८३॥ अथ सूर्यपुरोपान्ते यमुनावाहवाहिता । पेटेयमिभ्ययुग्मेन दृष्टा हृष्टान्तरात्मना ॥१८४॥ आकृष्योद्घाट्य तां पेटामन्तर्वीक्ष्य शिशुद्वयम् । दायादाविव सर्वस्वमाददातां विभज्य तौ ॥१८५॥ तौ तयोः श्रेष्ठिनोर्गेहे संवर्द्धते सहोदरौ । यथा वलक्षपक्षस्य कौमुदीकौमुदीपती ॥१८६॥ अङ्गलीमुद्रिकानाम्ना ख्यातयोरेतयोमिथः । विवाहं चक्रतुः श्रेष्ठिमुख्यौ तौ युग्मिनोरिव ॥१८७॥ 25 क्षिप्ता कुबेरदत्तेन प्रेमवत्याः करेऽन्यदा । निजनामाङ्किता मुद्रा वैराग्यस्येव पत्रिका ॥१८८॥ वीक्ष्य मुद्रां स्वमुद्रावत् प्रियं सा प्राह विस्मिता । नाम्नाऽङ्गेन च किं साम्यमनयोरावयोरिव ॥१८९॥ तदावां सोदरौ शङ्के नाऽनयोः श्रेष्ठिनोः सुतौ । आभ्यामपि क्वचिल्लब्धावज्ञानात् परिणायितौ ॥१९०॥ १. अहो - C, KH | २. कारिता - A| ३. मभिवीक्ष्य - BI टि. 1. प्रभवः । 2. नासीरं - अग्रेसरं सैन्यम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy