SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १५३] २८५ इत्यालोच्य मिथस्ताभ्यां पितृभ्यां तन्मतं वचः । अकारि च मुदा पाणिग्रहोपक्रमणक्रमः ॥१३७॥ युग्मम् ॥ अथ जम्बूकुमारेण ज्ञापिते स्वव्रतोद्यमे । पितॄन् किंकार्यतामूढानाहुस्तानिति कन्यकाः ॥१३८॥ इहाऽपि परलोकेऽपि जम्बूस्वामी गतिः स नः । मार्त्तण्ड इव मार्तण्डग्रावपावकरोचिषाम् ॥१३९॥ स मन्मथपथेऽस्माभिस्तेनात्माध्वनि वा वयम् । नेतव्याः सत्यमित्यस्तु स्पर्द्धाबन्धः परस्परम् ॥१४०॥ महासतीषु धन्यानां कन्यानां वचनैरिति । तेऽप्युद्दिश्य विवाहस्य दिनमानन्दिनः स्थिताः ॥१४९॥ अथाननेन्दुनिर्गच्छदुलूलुसुधया तया । स्त्रीषु सञ्जीवयन्तीषु भवदग्धं मनोभवम् ॥१४२॥ बन्धूनामुपरोधेन विरोधेन तु चेतसः । लग्ने जम्बूकुमारोऽयमुपयेमे कुमारिकाः ॥१४३॥ युग्मम् ॥ सह ताभिः स्मरशरैः स हताभिस्तदा वदन् । गतस्पृहो गृहावासे वासवेश्मन्यवास्थितः ॥ १४४॥ इतश्च विन्ध्यो विन्ध्याद्रौ व्यधाज्जयपुरप्रभुम् । पुत्रं प्रभुमथ ज्येष्ठः प्रभवो निरगात् क्रुधा ॥१४५॥ चौरपञ्चशतीयुक्तः कुर्वन्नुर्व्यां स चौरिकाम् । जज्ञेऽवस्वापिनी - तालोद्घाटिनीविद्ययोः पदम् ॥१४६॥ गृहं तदा तदागत्य जम्बूस्वामिनिषेवितम् । विद्ये प्रयुज्य तन्वानश्चौर्यं स्तम्भमवाप सः ॥१४७॥ केनाऽहं स्तम्भितो भृत्यैः सहितोऽपीति चिन्तयन् । दृशं प्रतिदिशं चौरग्रामणीरक्षिपत्ततः ॥ १४८॥ अथ सुप्तेऽखिले लोके कुमारं स्त्रीभिरावृतम् । अपश्यज्जाग्रतं सोऽब्जखण्डे कैरवखण्डवत् ॥१४९॥ प्रभवस्तमुवाचाऽथ जम्बूनामानमानतः । स्तम्भिनीं देहि मे विद्यां गृह्णन् विद्याद्वयं मम ॥ १५०॥ जम्बूस्वामी ततो वाचमाचष्टे स्म शमैकभूः । नास्ति मे स्तम्भिनीविद्या त्वद्विद्याभ्यां च किं मम ॥ १५१ ॥ 15 काङ्क्षामि यदहं गेहविरहं निरहङ्कृतिः । व्रतं प्रातर्ग्रहीष्यामि सुधर्मस्वामिसन्निधौ ॥१५२॥ अथाह प्रभवः श्रीमन्निति प्राभवभाग् भवान् । भुनक्ति नैव किं भोगान् व्रताय यतते कुतः ॥१५३॥ वरेणेदमथाऽवादि तथावादिनि तस्करे । सावधानीभवत्कर्णस्त्वमाकर्णय मद्गिरम् ॥१५४॥ अशरण्यो महारण्ये सार्थः कोऽपि मलिम्लुचैः । अलुण्ट्यत यथा व्योम्नि ताराभारः पयोधरैः ॥१५५॥ सार्थे त्रस्ते समस्तेऽपि कश्चिन्मत्त्र्त्योऽटवीतटे । तत्रैवैकः स्थितो मूढः शाखीवोग्रदवोद्वृतः ॥१५६॥ सिन्धुरेणोद्धरेणाऽथ समारब्धो वनान्तरे । धावन्मृत्युभयाज्जीर्णकूपे झम्पामयं ददौ ॥१५७॥ तत्रावटतयेद्भूतवटशाखाविनिर्गतम् । पादं बन्धुमिवाभीष्टमाश्लिष्टः सोऽन्तरा पतन् ॥१५८॥ अथ कूपतलेऽद्राक्षीत् करालमुखकोटरम् । क्षणादजगरं कालनगरोदरसोदरम् ॥१५९॥ परितोऽपश्यदाशास्तु निराशासुस्थितश्च सः । चतुरो यमनिर्मुक्तान् यामिकानिव पन्नगान् ॥ १६०॥ किं चालम्बनशाखायामीक्षामास सितासितौ । आखू मूलं खनन्तौ स निष्कारणखलाविव ॥१६१॥ तस्य दुर्भूपवत् कूपद्वारस्थस्य विषाणिनः । स ददर्श कुटुम्बीव क्लीवः प्रसृमरं करम् ॥ १६२॥ १. ध्वनिना - KH | २. प्रभम....B, H, A । ३. स्तंभनीं - A, C, D, H। ४. अमुष्यत - KH | टि. 1. भवः शिवः तेन दग्धः भवदग्धः मनोभवः कामदेवः, तम् । 2. प्राभवः - प्रभुता, तां भजति इति प्राभवभाग् । 3. विषाणिन् हस्तिन्, तस्य । 5 10 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy