________________
5
२८४
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] श्रुते तस्मिन् समायाते निर्यातं नगरादथ । जनैर्भृङ्गैरिवाम्भोजादुदितेऽम्भोजबान्धवे ॥११०॥ स सुधर्मगणाधीशं नमस्कर्तुं समागमत् । तदा जम्बूकुमारोऽपि समारोपितसंमदः ॥१११।। तदा मुनीन्दुः प्रारेभे देशनां दशानांशुभिः । पुरो जम्बूवपुः सिञ्चन् प्रसादैरिव देहिभिः ॥११२॥ भवेद् भवार्णवः पुंसां सुतरः सुतरामसौ । न्यञ्चनोदञ्चनोग्राश्चेन्न स्युः श्रीचयवीचयः ॥११३॥ मेघानामिव लोकानामायुर्गलति नीरवत् । चपलेव चला लक्ष्मीः पाण्डुतेवैति विश्रसा ॥११४॥ तदायुषा च लक्ष्म्या च वपुषा चास्थिरात्मना । चिरस्थिरतरं रत्नत्रयं ग्राह्यं विवेकिना ॥११५।। तत्रोपाश्रयभैषज्यपुस्तकान्नांशुकादिभिः । साहाय्यं ज्ञानिनां तन्वन् ज्ञानमाराधयेद् गृही ॥११६॥ सङ्घवात्सल्य-जैनेशवेश्मयात्रार्चनादिभिः । प्रभोः प्रभावयन् तीर्थं सम्यक् सम्यक्त्वमजयेत् ॥११७।। भक्त्या चारित्रपात्रेषु तथावश्यककर्मभिः । तपोभिरपि चारित्रं गृहमेधी समेधयेत् ॥११८॥ काले पाठादिभिर्ज्ञानमशङ्काद्यैश्च दर्शनम् । मूलोत्तरगुणैः शुद्धैश्चारित्रं भजते यतिः ॥११९।। इति रत्नत्रयाल्लेभे हतमोहतमोभरैः । चिराद् गृहस्थैः सद्योऽपि यतिभिः शाश्वतं पदम् ॥१२०॥ ये तु मोहग्रहग्रस्ताः प्रमादस्य वशंगताः । अशरण्यैर्भवारण्ये भ्रमितव्यं सदापि तैः ॥१२१॥ जम्बूरम्बूज्ज्वलं पीत्वा घनादिव गुरोर्वचः । महीरुह इवाऽमुञ्चत् सद्यो भवदवव्यथाम् ॥१२२।। नत्वा मुनीन्द्रमुन्निद्रव्रतग्रहमहोद्यमः । जगामाऽयममायः सन् सदनं मदनं द्विषन् ॥१२३॥ सत्वरः पितरौ नत्वा जम्बूः कम्बूल्लसद्यशाः । निजगादाऽयमादाय व्रतं प्रीतो भवाम्यहम् ॥१२४।। इत्याकर्ण्य ततः कर्णतप्तत्रपुनिभं वचः । सुतं व्रतनिषेधाय पितरावूचतुस्तराम् ॥१२५॥ एकस्त्वमावयोर्दीपो भानुभू-नभसोरिव । त्वां विना वत्स ! नितमां तमांस्यभिभवन्ति नौ ॥१२६॥ मनोरथशताहूतस्तपोभिरतिदुष्करैः । दुर्लभस्तात ! लब्धोऽसि त्वमुदुम्बरपुष्पवत् ॥१२७॥ तच्चिरोद्भूतमस्माकं मनोरथमहीरुहम् । विदग्ध ! दग्धुं किं नाम वाग्ज्वालाभिः प्रगल्भसे ॥१२८॥ ययाचिरे चिरेणैता दासीकृतरतिद्युतः । अष्टौ याः कन्यकास्तुभ्यं त्यजस्येताः कुतः सुत ! ॥१२९॥ विवाहमण्डपान्तस्त्वं वधूभिरभितो वृतः । वशाभिरिव यूथेशो मानसं नौ प्रमोदय ॥१३०॥ त्वत्सङ्गसुभगंमन्याः कन्याः परिणयन्निमाः । कुतूहलं श्रुतोलूलुरावयोः पूरयाऽऽवयोः ॥१३१॥ . आशानामिव तत्तासामन्तश्चन्द्र इव स्फुरन् । धाम्ना स्वेनाऽऽवयोर्नेत्रकुमुदानां मुदं कुरु ॥१३२॥ श्रुत्वा पित्रोरिमां वाचमचलव्रतनिश्चयः । उचितज्ञः कुमारोऽयमभ्यधान्मधुरं वचः ॥१३३॥ तावदाचर्यत ब्रह्मचर्याय नियमो मया । कुतूहलाय वां कार्यं पाणिग्रहणमप्यदः ॥१३४॥ विवाहस्य द्वितीयेऽह्नि ग्रहीष्यामि पुनव्रतम् । क्षेप्यस्तद्वत्सवात्सल्यान्नाऽहं भवदवानले ॥१३५॥ आसां मृगीदशां प्रेमस्थेमसम्बन्धबन्धने । पतित्वेन पतित्वाऽसौ क्व मोक्षाय यतिष्यते ॥१३६॥
१. जम्बू - P, KH, B, C । २. द्युति: KH, P। ३. कुतः सुतः - K, B, D, A, L, H कुतस्तत: - KH | ४. मानसे न: - CI टि. 1. अम्भोजबान्धवः-सूर्यः, तस्मिन् ।
20
25