________________
२८३
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३ ]
शक्रादिसुरचक्रेषु काचेष्विव मणिर्चलन् । अकरोद् दुष्करं किं किं देवोऽसौ पूर्वजन्मनि ॥८३॥ श्रेणिकक्षोणिकान्तेन पृष्टः स्पष्टमिति प्रभुः । तद्विद्युन्मालिनः सर्वं पूर्ववृत्तं न्यवेदयत् ॥८४॥ युग्मम् ॥ भविष्यति भुवि स्वामिन् कीदृशोऽयमितश्च्युतः । इति पृष्ट नृपेणाऽह पुनस्त्रिभुवनप्रभुः ॥८५॥ सप्तमेऽह्नि पुरेऽत्रैव ऋषभश्रेष्ठिसूरसौ । जम्बूनामाऽवसर्पिण्यां भावी चरमकेवली ॥८६॥ तद्विद्युन्मालिनः कान्ताश्चतस्रो विनयानताः । तीर्थेशमिति पप्रच्छु: काऽस्माकं भाविनी गतिः ॥८७॥ श्रेष्ठिनां तनुजीभूय यूयमप्यस्य योषितः । भविष्यथ पुरेऽत्रैव तदिदं विभुरभ्यधात् ॥८८॥ पुरा च नगरेऽत्रैव वैभारगिरिकानने । सुधर्मस्वामिनं नन्तुं गताऽभूदृषभप्रिया ॥८९॥ सा शुश्राव तदा सिद्धपुत्रं विद्याधरं प्रति । कथ्यमानं गणभृता ध्रुवं जम्बूविचारणम् ॥९०॥ ततो जम्बूविचारान्ते सा पप्रच्छ गणेश्वरम् । भविष्यति तनुजन्मा कथं मे कथ्यतामिति ॥११॥ गणेशं वीक्ष्य सावधप्रश्नतो मौनमास्थितम् । अभाषि धारिणी शीलधारिणी सिद्धसूनुना ॥१२॥ सति ! व्रतिपतिर्नेदं सावद्यं कथयिष्यति । भवत्यै कथयिष्यामि सुतार्थमहमेव यत् ॥९३॥ मम वाचा त्वमाचाम्लान्यष्टोत्तरशतं कुरु । पुत्रस्तदन्ते भावीति सिंहस्वप्नेन सूचितः ॥१४॥ इत्याकर्ण्य गृहं गत्वा सा सर्वं तत्तथा व्यधात् । विद्युन्माली च तत्कुक्षौ स च्युत्वाऽवातरद्दिवः ॥१५॥ स्वप्नं पत्ये वितत्येयं प्रातः कतजिनार्चना । अथ प्राचीव भास्वन्तं काले सुतमसूत च ॥९६॥ असौ जम्बूविचारस्य प्रक्रमे समभूदिति । पितृभ्यां विहितो जम्बूकुमार इति नामतः ॥९७॥ पद्मावती समुद्रस्य प्रेयसी सुषुवे सुताम् । समुद्रश्रियमुन्मुद्रचन्द्रसान्द्रमुखत्विषम् ॥९८॥ समुद्रदत्तप्रेयस्या जज्ञे कमलमालया । नन्दिनी किल पद्मश्री: पद्मश्रीदस्युलोचना ॥९९॥ पुत्री सागरदत्तस्य जनिता विजयश्रिया । पद्मसेनेति निश्छद्मसेनेव स्मरभूभुजः ॥१००॥ सुता कुबेरदत्तस्य दयितायां जयश्रियाम् । आसीत्कनकसेनेति कनकस्पद्धिदीधितिः ॥१०१॥ विद्युन्मालिसुरस्यैताश्चतस्रश्चित्तवल्लभाः । गृहेषु श्रेष्ठिनामेषामवतेरुर्दिवश्च्युताः ॥१०२॥ तथा कुबेरसेनस्य नभःसेनेति नन्दिनी । सञ्जाता कमलवतीकुक्षिपल्वलवारला ॥१०३॥ श्रेष्ठिश्रमणदत्तस्य सुषेणाकुक्षिसम्भवा । सुताऽभूत् कनकश्रीस्तां न कः श्रीवदमन्यत ॥१०४॥ सुषुवे च सुषेणस्य प्रिया वीरमती पुनः । सुतां कमलवत्याख्यां साक्षादिव दिवः श्रियम् ॥१०५।। वसुपालितगेहिन्या सुषुवे जयसेनया । रतिरूपजयश्रीवज्जयश्रीरिति नन्दिनी ॥१०६॥ दिक्पालराजधानीनामष्टौ मूर्ता इव श्रियः । सेवन्ते तत्पुरं बाला जैत्रं जम्बूगुणेन ताः ॥१०७॥ दातुं ताः पितृभिर्जम्बूकुमारस्य पितार्थितः । सर्वं मेने न कस्तुल्यगुणसङ्गाय कौतुकी ॥१०८॥ तदानीं च महामोहमेघसन्दोहमारुतः । श्रीसुधर्मा समायासीद्वैभारगिरिकाननम् ॥१०९॥
१. तत्येषा - KH | २. वारिला - AI टि. 1. वारला - हंसी।
15
20
25