________________
२७८
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १५२] कर्माणि छेत्तुमष्टापि स्पष्टमष्टप्रकारया । पूजयाऽपूजयज्जैनीं सम्प्रतिः प्रतिमां मुदा ॥८७॥ तदैवाहूय सम्यक्त्वं ग्राहयित्वाथ सम्प्रतिः । आवैताढ्यान्तसामन्तान् कामं तानित्यवोच ॥८८॥ अयि ! भक्ता मयि स्वैरं भवन्तश्चेद्भवन्तु तत् । श्रमणानामघौघैकत्रासकानामुपासकः ॥८९॥ इत्यमुष्य निदेशेन स्वस्वदेशेषु देशपाः । ते जैनं तेनिरे धर्मं श्रमणोपास्तितत्पराः ॥९०॥ इति प्रत्यन्तदेशानप्यर्हन्मुनिजनोचितान् । विधाय शुद्धधीर्दध्यौ निशीथे सम्प्रतिर्नृपः ॥९१॥ अप्यनार्येषु देशेषु विहार्याः साधवो मया । क्वचिन्मदाज्ञाभूषा भूर्मा धर्मरहिता स्म भूत् ॥९२॥ अथानार्यान् जगौ राजा प्रदातव्यः करो मम । यथा यथैत्य याचन्ते मत्पुमांसस्तथा तथा ॥९३॥ इति सम्प्रतिना साधुवेषभाजः शुभा जनाः । प्रहिता विहिताचारैरनार्यानित्यशिक्षयन् ॥९४॥ एभिरेभिर्द्विचत्वारिंशता दोषैरदूषितम् । नीरान्नपात्रचीरादि देयं भक्तिभरेण नः ॥९५॥ इह कालेऽध्येतव्यमेतदेतद्दिने दिने । लोपयिष्यति वः कोपकम्प्रः सम्प्रतिरन्यथा ॥ ९६ ॥ परितोषं धराभर्तुस्तस्य कर्तुमथोद्यताः । तेनिरे ते नराः सर्वमेभिरादिष्टमिष्टवत् ॥९७॥ साधुचर्योचिताचारचातुरीचारचारुषु । इत्थं जातेष्वनार्येषु राजाऽऽचार्यान् व्यजिज्ञपत् ॥९८॥ प्रभो ! परप्रबोधैकसाधीयांसोऽपि साधवः । कुतो नाऽनार्यदेशेषु विहरन्त्यार्यदेशवत् ॥९९॥ गुरवो जगुरुर्वीश ! तत्रोत्सर्पति न ध्रुवम् । ज्ञानदर्शनचारित्र श्रीरोषधिरिवोषरे ॥१००॥
प्रोवाच सम्प्रतिः साधून् भगवन् ! प्रेष्य सम्प्रति । पश्यताचारचातुर्यमनार्यमनसामपि ॥१०१॥ आचार्यवर्यै राज्ञोऽतिनिर्बन्धात् केऽपि साधवः । गन्तुमन्ध्रादिदेशेषु समादिदिशिरे ततः ॥ १०२ ॥ तानुदीक्ष्य मुनीनेते पुमांसः सम्प्रतेरिति । मत्वा प्राक् शिक्षयाऽनार्या वार्यादि प्रत्यलाभयन् ॥१०३॥ श्रावकत्वमनार्येषु तदार्येष्विव साधवः । निरवद्यं निरूप्याख्यन् गत्वा गुरुषु विस्मिताः ॥ १०४ ॥ इति साधुविहारार्हाननार्यविषयानपि । व्यक्ताभ्यां शक्तिबुद्धिभ्यां विधाय मुमुदे नृपः ॥ १०५ ॥ 20 नृपः कृपणतां प्राच्यजन्मनो मनसा स्मरन् । पुरद्वारेष्ववाराणि सत्रागाराण्यकारयत् ॥१०६॥ दीनदुःस्थित भुक्तावशिष्टं भक्तघृतादिकम् । विभज्याऽऽददिरे तत्र सत्रागाराधिकारिणः ॥१०७॥ गृह्णीते नीतितः शिष्टमोदनं को दिनं प्रति । इति पृष्टा नृपेणाख्यंस्तन्निसृष्टा यथातथम् ॥१०८॥ भूपोऽभ्यधत्त यद्भक्तमवश्यमवशिष्यते । व्रतिनामेव तद्देयमकृताकारितार्थिनाम् ॥१०९॥ भवद्भ्यो विभवं भूरि गृहनिर्वाहहेतवे । दास्यामि कामितं यद्वः पूरयिष्यामि तच्च भोः ॥ ११०॥ राज्ञ इत्याज्ञया तेऽन्नं साधुभ्यो ददिरे च तत् । तत्तेऽप्याददिरे शुद्धबुद्धयः शुद्धिदर्शनात् ॥ १११ ॥ वस्त्रपात्रान्नदध्यादिप्रासुकद्रव्यविक्रयम् । ये कुर्वन्त्यथ तानुर्वीपतिः सम्प्रतिरूचिवान् ॥११२॥ साधुभ्यः सञ्चरद्भ्योऽग्रे ढौकनीयं स्ववस्तु भोः । ते यदाददते पूज्यास्तेभ्यो दातव्यमेव तत् ॥११३॥
5
10
15
25
१. मोदिनं - A, K, D, P मोदकं - BI
टि. 1. एभिः आदिष्टं सर्वं ते नराः इष्टवत् तेनिरे ।