SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-१५२-१५३] २७९ अस्मत्कोशाधिकारी च छन्नं दास्यति याचितः । मूल्यमभ्युल्लसल्लाभं समस्तं तस्य वस्तुनः ॥११४॥ अथ ते पृथिवीभर्तुराज्ञया तव्यधुर्मुदा । अशुद्धमपि तच्छुद्धबुद्ध्या त्वादायि साधुभिः ॥११५॥ सेहे स्वयं सुहस्ती तु सदोषं तद्विदन्नपि । सूनोरिव सुशिष्यस्य को न रागेण लिप्यते ॥११६॥ सुहस्तिनमथाऽऽचार्यमुवाचार्यमहागिरिः । किं जानन्नपि राजाऽन्नमादत्से दोषदूषितम् ॥११७॥ सुहस्त्यूचे प्रभो ! भक्तिमुक्ता अपि ददत्यदः । राजानुवर्तनरसोज्जागरा नागराः स्वयम् ॥११८॥ 5 महागिरिगुरुः प्राह शान्तं पापं किमात्थ भोः । मायिकोऽसि विसंभोगस्तन्नो नूनमतः परम् ॥११९॥ पृथक्कुलानां साधूनां सामाचार्यैव सङ्गतिः । सामाचारीविभेदेन विभेदोऽतः परं नु नौ ॥१२०॥ भयेन डिम्भवद्वेपमानो मानयितुं गुरून् । पादानादाय शिरसा जगादार्यसुहस्त्यथ ॥१२१॥ हहा महापराधोऽयं मयैको विदधे विभो ! । क्षम्योऽयमेकवारं मे कुर्वे नेदृगतः परम् ॥१२२॥ श्रीमहागिरिरूचेऽथ क्वैष दोषस्तवाऽथवा । जगदुर्जगदुत्तंसा वीरपादाः पुरा ह्यदः ॥१२३॥ यदस्मच्छिष्यसन्ताने समाचार: शमात्मनाम् । पतत्प्रकर्षों भविता परतः स्थूलभद्रतः ॥१२४॥ स्थूलभद्रमुनीन्द्रस्य शिष्यावावां बभूविव । त्वया सत्यमसत्योक्तेः स्वामिनो रचितं वचः ॥१२५॥ इत्यसंभोगकल्पं स सङ्कल्प्यैव महागिरिः । अवन्त्या निर्ययौ नत्वा जीवन्तस्वामिनं जिनम् ॥१२६॥ पुरा श्रीवीरसमवसरणे समुपेयुषः । दशार्णभद्रभूपालसम्बोधे विबुधेशितुः ॥१२७॥ गजेन्द्रोऽग्रक्रमौ यत्र न्यधात्तल्लिपिरस्ति च । तद् गजेन्द्रपदख्याति ययौ तीर्थं महागिरिः ॥१२८॥ युग्मम् ॥ 15 निर्मायाऽनशनं तत्र मायादिमलवर्जितः । कायमुन्मुच्य नाकाय जगाम श्रीमहागिरिः ॥१२९॥ अपि सम्प्रतिभूपाल: पालितश्रावकव्रतः । पूर्णायुरासीद्गीर्वाणो निर्वाणं च गमी क्रमात् ॥१३०॥ इति आर्यमहागिरिकथानकम् ॥ व्रतिनो निर्लोभतामित्थमेव दृष्टान्तान्तरेणोपदिशति रूवेण जुव्वणेण य, कन्नाहि सुहेहिं घरसिरीए य । न य लुब्भंति सुविहिया, निदरिसणं जंबुनामो त्ति ॥१५३॥ रूपेण सुन्दरेण यौवनेन उदग्रेण, चशब्दात् कलाभिश्च कन्याभिरद्भुतगुणाभिः सुखैर्गृहश्रिया च एतैर्हेतुभिर्नैव लुभ्यन्ते लोभं नैव यान्ति सुविहिताः साधवः । निदर्शनं दृष्टान्तो जम्बूनामेति ॥१५३॥ जम्बूस्वामिचरितं चैवम्[जम्बूस्वामिचरितम् ॥] 25 मगधोऽध्वगधोरण्याः श्रान्तिहर्ता श्रियः पदम् । अस्ति त्रिविष्टपादेशो देशो भूखण्डमण्डनम् ॥१॥ छायोच्छेदितसन्तापाः स्फुरत्पत्राद्भतश्रियः । भपरूपा बभर्यत्र तरवः सरवद्विजाः ॥२॥ यस्मिन् भजन्ति पर्यन्तहरितः सरितः सदा । भूमेः श्यामांशुकस्यूतप्रान्तकान्तदुकूलताम् ॥३॥ १. मुनिः - P। २. सम्बोधि: C सम्बोधि - A, KH, BI टि. 1. खेण ध्वनिना सह वर्तन्ते ते च ते द्विजाश्च इति सरवद्विजाः येषां ते द्विजाः पक्षिणः, बन्दिजनाश्च । 20
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy