________________
२७७
5
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५२] प्रत्यपद्यत राज्ञाऽथ तदन्यैश्च तदाज्ञया । अर्हन् देवो गुरुः साधुः प्रमाणं जिनवागिति ॥६१॥ श्रीमानणुव्रतगुणव्रतशिक्षाव्रतस्थिरः । शुद्धश्रद्धोऽजनि श्राद्धवरः सम्प्रतिभूपतिः ॥६२॥ नाऽर्चया स जिनाऽर्चाया वन्ध्यं सन्ध्यात्रयं व्यधात् । न साधर्मिकवात्सल्यसाधकत्वेन च क्षणम् ॥६३॥ सुधासिन्धुसदृग्जीवदयात्तहृदयात्मनि । पराभवोऽभवन्नेह ज्वलद्भवदवोद्भवः ॥६४॥ धृतसाप्तपदीनेभ्य इव दीनेभ्य उच्चकैः । अदारिद्र्यनिदानानि स दानानि सदा ददौ ॥६५।। महीं स यावद्वैताढ्यमद्वैताढ्यपराक्रमः । चकार श्रीजिनागारमुक्तालङ्कारभारिणीम् ॥६६॥ त्रिखण्डभरतक्षेत्रतता धर्ममयी लता । तस्य स्तबकितेवाऽभूज्जिनावासैः पदे पदे ॥६७॥ श्रीसङ्घन सहर्षेण वर्षेऽन्यत्र व्यतन्यत । चैत्ययात्रोत्सवस्तत्र वित्रस्तदुरितः पुरि ॥६८॥ प्रत्यहं तीर्थयात्रायां ते मण्डपममण्डयन् । श्रीसद्धेन सह श्रीमत्सुहस्तिगुरवः स्वयम् ॥६९॥ अग्रेसुहस्ति तत्पादरेणुम्मन्यो महामनाः । निषसाद भवाद्भीतो नित्यं सङ्कच्य सम्प्रतिः ॥७०॥ होतव्यमोहद्रव्यस्य चैत्ययात्रामहाक्रतोः । पूर्णाहुतिमथारेभे श्रीसङ्घो रथयात्रया ॥७१॥ अमूल्यमणिमाणिक्यमयोऽर्हत्प्रतिमारथः । दिद्युतेऽतिद्युतिर्दीप इव मोहतमोहतौ ॥७२॥ रथेऽर्हत्प्रतिमास्नात्रपूजाद्यं माद्यदुद्यमैः । धार्मिकैः कर्मनिर्मन्थोपक्रमेण प्रचक्रमे ॥७३॥ विशन्त्यो भूतले स्नात्रजलधारा जिनाङ्गतः । उद्धारका नारकाणां रज्ज्वालम्बा इवाबभुः ॥७॥ वस्त्रबद्धाननैः श्राद्धैर्गुणस्तुत्यक्षमैरिव । विभोविलेपनं चक्रे सुरभिद्रविणद्रवैः ॥७५॥ प्रभोर्भवमहाम्भोधितरणे तरणेरिव । रेजे पुष्पमयी पूजा लग्नफेनलवाऽऽलिवत् ॥७६॥ धूपधूमचयः स्वामिगात्रस्पर्शपवित्रधीः । द्यां ययौ धूमयोनित्वलब्ध्यै भूतापहृन्मतिः ॥७७॥ प्रकाशैकमयैर्दीपैः प्रभोरारात्रिकच्छलात् । केवलस्य कृतं श्राद्धैरवतारणमङ्गलम् ॥७८॥ धू-भूतैरथ रथः श्राद्धैरन्तःस्थतीर्थकृत् । स्वयमात्मैव संसाराच्चैत्यद्वारादकृष्यत ॥७९॥ स्वस्वशाश्वतचैत्येभ्यो वालयित्वा विलोचनम् । चमत्कृतैः ससम्यक्त्वैर्दृश्यमानो विमानिभिः ॥८०॥ चञ्चच्चतुर्विधातोद्यहृद्योरुप्रेक्षणीयकः । आनन्दनिद्रानिर्मग्नजनस्वप्नायितोत्सवः ॥८१॥ सरासैः श्राविकालोकैर्धमद्भिर्मण्डलायितैः । धर्मार्णवमहावत्तैरिव मज्जितपातकः ॥८२॥ पूज्यमानजिनो भक्तैः प्रत्यट्टाट्टालकालयम् । काश्मीरनीरपूरेण दीयमानच्छटोऽग्रतः ॥८३॥ चतुर्विधमहासङ्घचतुरङ्गचमूवृतः । रथस्तीर्थपतेर्मोहद्रोहिण्या यात्रयाऽचलत् ॥८४॥ पञ्चभिः कुलकम् । त्रिखण्डक्ष्मातलोद्धारधुर्यैः सम्प्रतिभूपतेः । भाग्यैः स कृष्यमाणोऽपि राजद्वारं शनैर्ययौ ॥५॥ नुदन् सर्वाङ्गमाराभिरिवारात्पुलकैरघम् । द्रुतं रथमथागच्छल्लोकदत्तपथो नृपः ॥८६॥
१. दयाभूह - B, दयाह - L दयानूह - C । २. ययौ - P। ३. सम्प्रति - D, K, B, A, L, H, P। ४. द्युतिदीप - KI ५. भाग्यैराकृ....C । टि. 1. जिनानां अर्चा प्रतिमा, तासां अर्चा पूजा । 2. तरणिः - यानपात्रम् । 3. धूमयोनित्वं - मेघत्वप्राप्त्यै । 4. पृथ्वीतापहरणबुद्धिः इत्यर्थः । 5. विलोचनं - नेत्रम् ।
15
20
25