SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १५० ] मयूरपोषकविभोर्बभूव दुहितुस्तदा । गर्भिण्याः पूर्णपीयूषभानुपानस्य दोहदः ||३०|| अत्याकुलस्तं तद्बन्धुसन्दोहो दोहदं ततः । आख्याय पूरणोपायमपृच्छच्चणिनन्दनात् ॥३१॥ आचष्ट चणिभूर्जातमपत्यं मम दत्थ चेत् । तदस्याः पूरयामीन्दुबिम्बपानमनोरथम् ॥३२॥ अपूर्णः सुभ्रुवां गर्भद्रोहदो दोहदो भवेत् । इति तत्प्रतिपेदाते तन्मातापितरौ वचः ॥३३॥ शिरःस्फुरितपूर्णेन्दुभ्रमदच्छिद्रचन्द्रकम् । अकारयदथोदारं चणिभूस्तृणमण्डपम् ॥३४॥ शिक्ष्यैकः पुमान् गुप्तः स्थापितो मण्डपोपरि । सा मण्डपतले बाला राकानिशि च शायिता ॥ ३५ ॥ क्षीरपूर्णं मृजाजातभ्राजनं रौप्यभाजनम् । मुक्तं छिद्रमितं छिद्रतलक्षोणितले ततः ॥३६॥ निशीथे शशभृद्विम्बे तदन्तः प्रतिबिम्बिते । सुप्तामुत्थाप्य तां बालां चणिसूनुरवोचत ॥३७॥ बाले ! तव विशालेन भाग्येन भुवमागतः । स्वेच्छया पीयतां सोऽयमिन्दुरिन्दुमुखि ! त्वया ॥३८॥ अथेयमपिबत् दुग्धं बिम्बितेन्दु यथा यथा । आच्छादयति तच्छिद्रं पुमान् गुप्तस्तथा तथा ॥३९॥ पयो निपीतं पिहितं छिद्रमुल्लसितं तमः । पीतः शीतगुरित्येषा मुमुदे कुमुदेक्षणा ॥४०॥ तस्याः सुतं भविष्यन्तं मत्वा राज्यधरं द्विजः । द्रव्यार्जनमना द्रष्टुमारेभे धातुवादिनः ॥४१॥ प्रतापं वीरकोटीरकरवाललतेव तत् । समये तनयं धामस्तोमस्यूतमसूत सा ॥४२॥ पितृभ्यामभिधानेन चन्द्रगुप्त इतीरितः । स क्रमाद्ववृधे बालो जगदालोकचन्द्रमाः ॥ ४३ ॥ 15 बाल: खेलन् स भूपालः स्वयं भूत्वा सदार्भकान् । सचिवादिपदन्यस्तान् सप्रसादममोदयत् ॥४४॥ हरीकृत्य करीकृत्य वाहयामास सोऽर्भकान् । शैशवेऽपि शशी हन्त महो वहति दृक्प्रियम् ॥४५॥ भ्रमन् क्रमवशात्तत्र चणिपुत्रः समागमत् । तं तथा वीक्ष्य खेलन्तं विस्मितश्च स्मितश्च सः ॥४६॥ चाणक्योऽथ परीक्षार्थममुं बालकमालपत् । दानेन राजते राज्यं राजन् ! किञ्चन यच्छ मे ॥४७॥ स जगाद यथाकाममिमा ग्रामगवीर्द्विज ! । गृहाण निगृहाण द्राग् दारिद्र्यजमुपद्रवम् ॥४८॥ 20 ततश्चणिसुतोऽवोचदहं ग्रामगवीरिमाः । गृह्णन् गोविन्दवृन्देन यदि हन्ये ततः किमु ॥ ४९ ॥ 5 10 25 २६८ सोऽभ्यधादर्भको विप्र ! मा भैषीर्मयि दातरि । नरेशवश्यं विश्वं हि भवन्तं हन्त हन्तु कः ॥५०॥ चणिपुत्रोऽथ विज्ञाय धन्यं विज्ञानिनं च तम् । कस्य पुत्रोऽयमित्यर्भानपृच्छत् तत्परिच्छदान् ॥५१॥ तैरूचे जातमात्रोऽपि मात्रा पित्रा च कल्पितः । प्रव्राजकाय कस्मैचित् तत्प्रव्राजकसूरौ ॥५२॥ अथैनं चणिभूरूचे त्वं यदीयोऽसि सोऽस्म्यहम् । रयाद्वत्स ! समागच्छ राज्यं साक्षाद् ददामि ते ॥५३॥ इत्याकर्ण्य द्रुतं चन्द्रगुप्तश्चणिसुताङ्गुलीम् । समाललम्बे राज्य श्रीवल्लिशाखाशिखामिव ॥५४॥ चाणक्यः पुत्रमाणिक्यं तमादाय द्रुतं द्रुतम् । पलायिष्ट बलात्कारं शङ्कमानः स तत्पितुः ॥ ५५ ॥ धातुवादार्जितैर्वित्तैरथोदग्रपरिग्रहम् । चक्रं चकार चाणक्यो नन्दकन्दच्छिदोत्सुकः ॥५६॥ १. पप्रच्छ - D। २. बाल्ये - C |
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy