SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 5 २६४ [कर्णिकासमन्विता उपदेशमाला । गाथा-१४९] अब्रूत भूतलपतिः ससम्भ्रमतमस्ततः । मा भैर्वत्स ! कुतो भीतिर्जगत्त्राणक्षमस्य ते ॥३८॥ अथ मौलिमिलत्पाणिरभ्यधादभयो भयम् । तात ! पातकचौरेभ्यः सञ्चरद्भ्य इतस्ततः ॥३९॥ तदादिश दिशः शुभ्रीकुर्वन् कीर्तिसितैः स्मितैः । परिव्रजामि श्रीवीरस्वामिनः पादयोः पुरः ॥४०॥ अथाचष्ट नृपः स्पष्टमस्ति ते वत्स ! सद्गतिः । तां दर्दुरसुरक्रीडासूचितामूचिवान् विभुः ॥४१॥ तत्कथं दृग्पथं मुक्त्वा मम यास्यसि निर्मम ! । अगृहीतव्रतस्याऽपि न ते चलति सा गतिः ॥४२॥ तदिदानीमिदं राज्यं मदीयमुररीकुरु । पुत्र ! प्रीणय मच्चक्षुरस्ति पश्चादपि व्रतम् ॥४३॥ अभयोऽभिदधे लभ्या सा गतिर्न व्रतं विना । स्वगृहेऽपि गृही गच्छत्यगृहीतपथः कथम् ॥४४॥ आख्यच्चरमराजर्षिमुदायनमुनि जिनः । तदात्तराज्यं न म्लेच्छमिव मां स्पृशति व्रतम् ॥४५॥ गुरौ लब्धेऽपि सर्वज्ञे धर्मज्ञे पितरि त्वयि । न चेद् गृह्वे व्रतं मत्तः प्रमत्तः कोऽस्तु तत्परः ॥४६॥ 10 इत्युक्त्वा पादलग्नेनाऽभयेनाऽभ्यर्थितो नृपः । शिवाः शिवस्य पन्थानस्तवेत्याह सगद्गदम् ॥४७॥ चरमस्ते प्रणामोऽयमित्युक्त्वाऽथ द्रुतं गतः । प्रभोराजगृहे दीक्षां सुतो राजगृहेशितुः ॥४८॥ दुकुले कुण्डले ते च दत्त्वा हल्लविहल्लयोः । भूपमापृच्छय भेजेऽथ सुनन्दा त्वभयं व्रतम् ॥४९॥ चिरं चरित्वा रुचिरं साभिग्रहशतं व्रतम् । मृत्वा सुपर्वा सर्वार्थसिद्धेऽभूदभयोऽद्भुतः ॥५०॥ आत्तव्रते गुणग्रामश्रीधामन्यभये तदा । निश्चिक्ये राज्यभाराहँ कूणिकं श्रेणिकः सुतम् ॥५१॥ 15 दध्यौ च सारवस्तूनि भूमिखण्डानि च स्वयम् । ददे विभज्य पुत्रेभ्यो नैषां स्याद् विग्रहो यथा ॥५२॥ इति हारं ददावष्टादशचक्रमवक्रधीः । गजं सेचनकं चैष राजा हल्लविहल्लयोः ॥५३॥ मन्त्रमत्रान्तरे चक्रे कूणिकः क्रूरकर्मकृत् । भ्रातृभिर्दशभिः कालादिभिः कालानुकारिभिः ॥५४॥ धराधूर्ये सुते जाते युज्यते भूपतेव्रतम् । नाऽयं जराऽऽतुराङ्गोऽपि पिता राज्यं च दास्यति ॥५५॥ बद्ध्वामुं भुज्यते भागभूरका दशभिः स्वयम् । बद्धोऽपि नैष दुष्कीत्त्य विवेकविकलः किल ॥५६॥ 20 कारागारान्तरे क्षिप्तो यच्च तच्च वदन्मुदे । पञ्जरे कीरवत् कूरं खादन् जीवत्वसौ चिरम् ॥५७॥ अथोग्रैरङ्गजै रोगैरिव पुत्रैनियम्य सः । काष्ठापवरकेऽधारि वारिताऽन्नजलो नृपः ॥५८॥ पूर्वापराह्नयोः पापः कशापातशतं पितुः । बद्धस्य कूणिकोऽदत्त मर्कटस्येव कौतुकी ॥५९॥ श्रेणिकस्याऽन्तिकं कस्याऽप्यदाद् गन्तुं न कूणिकः । केवलं मातृदाक्षिण्यान्न्यषेधन्नैष चेल्लणाम् ॥६०॥ आर्टीकृतेषु स्नातेव सुरया शतधौतया । कुल्माषपिण्डी केशेषु गर्भकीकृत्य चेल्लणा ॥६१॥ 25 उपेत्य श्रेणिकं पिण्ड्या तया छन्नमभोजयत् । शतधौतसुराबिन्दून् केशान्मुक्तानपाययत् ॥६२॥ युग्मम् । सा नित्यमित्यकार्षीच्च पतिभक्त्याऽश्रुवर्षिणी । राज्यभोगाधिकं तच्च मेने दुर्दशया नृपः ॥६३॥ सुरालवभवस्वादवादवनिशासनः । तृषोत्पातकशाघातवेदनां वेद न स्म सः ॥६४॥ १. सुनंदामुभयोव्रतं... KH, सुनंदात्वभयोव्रतं - A I टि. 1. प्रभोः आजगृहे।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy