SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २६५ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-१४९] एवं च तापितपितुस्तपतस्तस्य दुर्मतेः । कूणिकस्याऽभवत्पद्मावत्यां पद्माननः सुतः ॥६५॥ वर्धापिकाश्च सस्पर्धा धनैः संवर्ध्य दासिकाः । अन्तरन्तःपुरमगादगाधमुदथो नृपः ॥६६॥ ददर्शायमनादर्श स्वं बिम्बितमिवात्मजम् । अभित्तौ चित्रितमिव स्वं जग्राह करेऽथ सः ॥६७॥ तमात्मनः पुनस्सृष्टिं सुधावृष्टिं दृशां भृशम् । दशैं दशैं नृपः श्लोकमेकमित्यपठन्मुदा ॥६८॥ वत्स ! त्वदर्शनानन्दी जीवन्मुक्त इवाऽस्म्यहम् । किं मे स्वर्गापवर्गाभ्यां जीव त्वं शाश्वतीः समाः ॥६९॥ 5 मुहुर्मुहुर्महानन्दपीयूषलहरीमिव । पपाठ स इदं श्लोकमालोक्य तं च नन्दनम् ॥७०॥ वृद्धस्त्रीभिर्नृपकराच्छय्यायामथ शायितः । बभौ बालो मरालोऽब्जादुपेत इव सैकतम् ॥७१॥ उत्सवैरुत्सुकीकुर्वन् लोकं तस्य सुतस्य सः । उदायीति महादानप्रदायी विदधेऽभिधाम् ॥७२॥ उत्कर्षेण पितुः सार्द्धमवर्द्धत दिने दिने । बालोऽयमावृतः क्षत्रैर्नक्षत्रैरिव चन्द्रमाः ॥७३॥ कदाचित्क्वापि भूपालो रूपालोकनकौतुकी । तं हस्तान्नामुचद्वालं बालो रत्नमिवामलम् ॥७४॥ कदाऽप्युरौ धृतस्यास्य भुञ्जानेन महीभुजा । अत्रान्तघृतधारावत् मूत्रधारापतत्ततः ॥७५॥ बालं नाऽचालयद्वेगभङ्गभीतो मनागपि । अन्नं मूत्रातिमितः क्षिप्त्वाऽथ बुभुजे नृपः ॥७६॥ तत्रोपविष्टामूचे च कूणिकश्चेल्लणामथ । मातर्ममेव कस्याऽपि पुत्रेऽभूत्प्रीतिरस्ति वा ॥७७॥ समयं समयज्ञाऽथ वक्तुं विज्ञाय चेल्लणा । रोषरूक्षोक्तिराचष्ट रे कीहक् प्रेम ते सुते ॥७८॥ रे क्रूरकर्मचण्डालस्तथा त्वं पालितो यथा । श्रीश्रेणिकेन तत् के न विदन्ति विदितं जनाः ॥७९॥ 15 गर्भस्थोऽपि पितृद्वेषी रे ज्ञातोऽसि कुदोहदात् । पपे च नौषधं किं किं त्वां हन्तुं रोगवन्मया ॥८०॥ त्रायमाण इव क्रूरैः श्रेणिकस्य कुकर्मभिः । मया त्वं पात्यमानोऽपि तदा रे पाप ! नाऽपतः ॥८१॥ दुरात्मन् ! जातमात्रोऽपि त्याजितस्त्वं वने मया । आनीतः सुकृतज्ञेन स्वयं राज्ञा कृतघ्न ! रे ॥८२॥ रुजा ते रुदतो बाल्ये कृमिपूयाविलाङ्गलिः । स्वं मक्षिकां विचिन्त्येव रे राज्ञा स्वमुखे धृता ॥८३॥ लतो बाल्ये त्वं रे ! पश्याऽद्य स त्वया । देवतास्थानपूज्योऽपि कामवस्थामवापितः ॥८४॥ 20 कूणिकोऽभिदधे तत्कि मह्यं गुडमयानयम् । मोदकान् प्राहिणोद्धल्लविहल्लाभ्यां सितामयान् ॥८५॥ शान्तं पापं कदाऽप्येतत्स कारयति वत्सलः । पितृद्विषे कृतं तत्ते मयेत्यूचेऽथ चेल्लणा ॥८६॥ तर्हि निक्षेपवद्राज्यमर्पयिष्याम्यदः पितः । तत्पादाम्बुजरोलम्बीभूय स्थास्यामि च स्वयम् ॥८७॥ सहसाकारिणं धिग् मां धिग् मां क्रूरतराशयम् । राजश्रीस्वैरिणं धिग् मां धिग् मां जनकवैरिणम् ॥८८॥ इत्युक्त्वाऽर्धाऽऽहते शौचमादायाह्नाय कूणिकः । पितुः पादान्दुकान् भक्तुमधावद्धृतमुद्गरः ॥८९॥ 25 तमात्तमुद्गरं वीक्ष्याऽऽयान्तं भङ्ग्याऽनयाऽप्ययम् । हन्ताऽद्य मामिति नृपोऽभुङ्क्त तालपुटं विषम् ॥१०॥ १. हे - A, K, B, KH | २. पापेचनौ...KH; पापवानौ - B, A, पपेवानौ - D, K, L। ३. राजा ते रुदतो - H, A, B; रुजातो रोदतो... K, DI टि. 1. अन्दुः-शृङ्खला ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy