________________
२६०
[कर्णिकासमन्विता उपदेशमाला । गाथा-१४७] तत् प्राप्य केवलज्ञानमिहैवानन्दमन्दिरम् । भूत्वा समः स्वबन्धूनां गन्ताऽहं तातसंसदि ॥३८२॥ निश्चित्येति चिरं चित्ते तत्रैव कृतवान् कृती । कायोत्सर्गविधि मोहमहीपतिजयोजितः ॥३८३।। तं तथास्थितमालोक्य बान्धवं वसुधाधवः । व्यषीदत् कर्मणा स्वेन बाष्पाविलविलोचनः ॥३८४।। धिगेतच्चक्रवर्तित्वं बन्धुभिर्विरहो यतः । किं तेन काञ्चनेनाऽपि येनाशु त्रुटति श्रुतिः ॥३८५॥ मन्ये धन्यमहं काकं साकं यः स्वजनैनिजैः । अप्यल्पां बलिमादत्ते नात्मानं त्यक्तबान्धवम् ॥३८६॥ या निजैर्बन्धुभिः सार्धं संविभज्य न भुज्यते । पुंसः श्रियमिमां मन्ये विधिर्व्याधिमिव व्यधात् ॥३८७॥ इति ध्यायन् विषण्णात्मा बन्धुमध्यात्मबन्धुरम् । निपत्य पादयोश्चक्री निजगाद सगद्गदम् ॥३८८॥ सूनुस्त्वमेव तातस्य नाऽहं हतकविक्रमः । वध्ये मयि दयालुर्यः शमं सोम ! समासदः ॥३८९॥ हतकोऽहं पुरा मुक्तः समग्रैरपि बन्धुभिः । एकं त्वमपि मुञ्चन्मां तात ! मा कृपणं कृथाः ॥३९०॥ तातराज्यमिदं पातु ताततुल्यगुणो भवान् । चक्रवर्त्यपि वतिष्ये तवाहं वाहभृत्यवत् ॥३९१॥ स्वचेष्टिताग्निसन्तप्ते मुञ्च वागमृतच्छटाम् । मयि प्रलपति भ्रातर्दयाकर ! दयां कुरु ॥३९२॥ वदन्निति ततश्चक्री सचिवैरुच्यते स्म सः । नाथ ! बाहुबलिः सोऽयं न वक्ता निश्चितव्रतः ॥३९३॥ इति तद्वचनैश्चक्री जानन् बान्धवनिश्चयम् । उन्मुखः साश्रुदृक् पदन्यस्तहस्तोऽवदत्पुनः ॥३९४।।
न चेद्दास्यसि तन्मा दा वाचं वाचंयमाग्रणीः । किं प्रसन्नाक्षिदानेऽपि क्वापि स्यादवकीर्णिणता ॥३९५।। 15 अथ तुष्टिसुधावृष्ट्या दृष्ट्या किञ्चिन्मुनीश्वरः । अपश्यद् भरतं हर्षोदञ्चिरोमाञ्चकञ्चकम् ॥३९६।।
अथ नेत्राम्बुसम्पातनिधौतौ शमिनः क्रमौ । केशपाशेन संमार्ण्य निर्ययौ भरतेश्वरः ॥३९७।। ततः सोमयशाः सोमयशा बाहुबलेः सुतः । स्वयं तक्षशिलाराज्ये भरतेनाभ्यषिच्यत ॥३९८।। ततः समं समग्रेण बलेन बलिनांवरः । ययावयोध्यां चक्रं च विवेशाऽऽयुधवेश्मनि ॥३९९॥ इतश्च सत्त्वावष्टम्भनिस्तरङ्गीकृताकृतिः । तस्थौ बाहुबलिानबद्धनिश्चलनिश्चयः ॥४००॥ ततः क्षमाभृतां नाथे तत्र त्रैलोक्यजित्वरे । क्रुधा हैमनवातास्त्रं हिमालय इवामुचत् ॥४०१॥ ज्वलद्ध्यानानलध्वस्तजाड्यज्वरविजृम्भिते । तस्मिन् हेमन्तमाहात्म्यं तदेतन्मोघतां गतम् ॥४०२॥ स्वनामधेयचौराणां तपसां वासदायिनः । बाधामाधातुमेतस्य माघमासः समासदत् ॥४०३॥ लोहं वजे खलः साधौ ग्रीष्मकाल इवोदधौ । दधौ तपोनिधौ तस्मिन् फाल्गुनः फैल्गुवल्गितम् ॥४०४॥ चक्रिणाप्यजितं बाहुबलिं जेतुमिवोत्सुकः । पुष्पमासं पुरश्चक्रे पुष्पेषुस्त्रिजगज्जयी ॥४०५॥
20
१. ज्जितं - C । बन्धुरः KH | ३. प्रणयिनि - CI
टि. 1. अवकीणिता - अवकीर्णी - भग्नव्रतः, तस्य भावः । 2. स्थिरीकृतशरीरः । 3. तपः-माघमासः, स्व-माघमासः, स्वस्य नामधेयः तपस, तस्य चौरः, तेषां, वासदायिन् - बाहुबलिः तस्य बाधां आधातुं इति अन्वयः कार्यः । 4. फाल्गुनः-फाल्गुनमासः । 5. निरर्थकचेष्टितम् । 6. पुष्पमासः चैत्रमासः ।