SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २४९ [ कर्णिकासमन्विता उपदेशमाला । गाथा-१४७ ] अथ तौ कुपितौ वीक्ष्य चक्रनायकसायकम् । प्राप्तौ साकं निजानीकैयुद्धश्रद्धासुदुर्द्धरौ ॥१११॥ समं विद्याधरबलैर्कोम्नि विद्याधरेश्वरौ । विलोक्य समरं घोरमारेभे भरतेश्वरः ॥११२॥ दोर्दण्डयोः समारोप्य कोदण्डं विदधे तदा । जयश्रियः प्रवेशाय भरतो रणतोरणम् ॥११३॥ अथ द्वादशवर्षान्ते वर्षान्त इव भास्करः । करिव शरैश्चक्री विपक्षानक्षिपद् घनान् ॥११४॥ प्रनष्टेऽथ बले प्रह्वौ विद्याधरनरेश्वरौ । भरतेशं नमस्कृत्य भक्तितो वाचमूचतुः ॥११५॥ त्वं क्षमस्व क्षमास्वामिन्नेतदुर्वृत्तमावयोः । प्रणिपातावधिः क्रोधः सतां हि परिकीर्तितः ॥११६॥ स चिरत्नानि रत्नानि नमिर्नमितमस्तकः । ढौकने ढौकयामास क्षमासक्ताय चक्रिणे ॥११७॥ स्त्रीरत्नेनाऽथ कन्दर्पजगज्जयपताकया । स्वापत्येन भुवपत्ये प्राभृतं विनमिळधात् ॥११८॥ एतौ च सुतयोय॑स्य विद्याधरधुरीणताम् । गृहीतदीक्षौ तीर्थेशसेवामेवाऽथ चक्रतुः ॥११९।। अथ त्रिपथगातीरे सैन्यं न्यस्य नरेश्वरः । असाधयत् सुषेणेन गाङ्गमुत्तरनिष्कुटम् ॥१२०॥ तं चाऽष्टमतप:सम्पल्लम्पटीकृतमानसा । उपतस्थे स्वयं गङ्गादेवी विविधढौकनैः ॥१२१।। तदासौ नृपमालोक्य तस्मिन्नेवानुरागिणी । ईय॑येवेषुभिर्जघ्ने विषमैर्विषमेषुणा ॥१२२॥ असौ तत्रैव तत्प्रेमवारिवारणतां गतः । निनाय नायको भूमेः सहस्राब्दी घटीमिव ॥१२३॥ अथ खण्डप्रपाताख्यां गुहामभ्येत्य भूपतिः । नाट्यमालं सुरं तत्र साधयामास पूर्ववत् ॥१२४॥ गुहां तामप्यतिक्रम्य तमिस्रावन्नरेश्वरः । सैन्यं निवेशयामास सैकते सौरसैन्धवे ॥१२५॥ तत्राऽष्टमेन तपसाऽसाधयद् वसुधाधवः । निधीन् यक्षसहस्रेण प्रत्येकं कृतसन्निधीन् ॥१२६।। साधयित्वा सुषेणेन गङ्गादक्षिणनिष्कुटम् । नृपोऽचालीदथाऽयोध्यां प्रति सिंहो गुहामिव ॥१२७॥ सुखं सैन्यरज:कीर्णा तुरङ्गैरुदतारि या । कष्टं मदाम्भोगम्भीरा सैव सैवलिनी द्विपैः ॥१२८॥ रथाश्चेलुर्जयाद् भूमेर्धमयन्तो ध्वजांशुकम् । पत्तयोऽप्यनुकुर्वाणाः कृपाणावर्त्तनैरिमान् ॥१२९॥ गोरसप्राभृतभृतो ग्रामवृद्धान् पदे पदे । भूपः स्वयमभाषिष्ट तद्भाषामौग्ध्यकौतुकी ॥१३०॥ इति क्षमापश्चमूरेणुपूरैः पिहितभानुभिः । एकच्छवामिव भुवं निर्माय स्वपुरीं ययौ ॥१३१॥ तदा च रत्नवप्राग्रे सङ्क्रान्तानां चमूनृणाम् । आरोहतामिवारूढैः पौरैः प्रीत्या करोऽपितः ॥१३२॥ अभ्युद्यातस्तत: प्रातर्गौरवात् पौरमन्त्रिभिः । सैन्यैरनुगतः पुण्ये मुहूर्ते कृतमङ्गलः ॥१३३॥ स्फुरत्कपाटपक्ष्माढ्यप्रतोलीनेत्रवर्त्मना । अथाविशत् पुरस्तस्या हृदि सौभाग्यभूर्नृपः ॥१३४॥ युग्मम् ॥ बन्दिवृन्दमुखाम्भोजस्फुरत्षट्पदशब्दितैः । भासुराभ्युदयो भाभिर्दिवाकर इवापरः ॥१३५॥ १. श्राद्धासमुद्धरौ - P श्रद्धासदुर्द्धरौ - K, D, KH | टि. 1. चिरत्नानि - पुरातनानि । 2. सैकतम् - प्रचुराः सिकता यस्मिन् नदीतटे तद् सैकतं, तस्मिन् । 3. सुरसिन्धुः- गङ्गानदी, तत्सम्बन्धी, तस्मिन् । 4. नदी। 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy