________________
२४८
5
[कर्णिकासमन्विता उपदेशमाला । गाथा-१४७] छत्रदण्डोपरिन्यस्तमणिरत्नप्रभावतः । शममन्तस्तमः प्राप सम्पुटे छत्रचर्मणोः ॥८७॥ प्रातरुप्तानि धान्यानि गृहिरत्नेन चर्मणि । निष्पत्तिमापुः सन्ध्यायां तथा शाकफलाद्यपि ॥८८॥ अन्नैः शाकैः फलाद्यैश्च गृहिरत्नप्रभावतः । सद्यः प्रतिगृहं प्राप्तैर्लोकः स्वर्गीव सोऽभवत् ॥८९॥ तरदण्डमिवालोक्य तल्लोकैः सम्पुटं जले । भुवनेषु कृता शङ्के ब्रह्माण्डमिति कल्पना ॥१०॥ सप्तमेऽह्नि व्यतिक्रान्ते चक्री चित्तमिति व्यधात् । प्रत्यनीकं ममाप्युच्चैः प्रत्यनीको नु कोऽम्बुदः ॥११॥ अथ तस्य प्रभोश्चित्तानुवर्त्तनपराः सुराः । सहस्राः षोडशाप्युद्यद्धृकुटीभङ्गभीषणाः ॥९२॥ गत्वा मेघमुखान् देवान् नेवारुणविभानिभान् । उगिरन्त इव क्रोधमिदं वचनमूचिरे ॥९३।। युग्मम् ॥ अरे रे केन वो दत्ता दुर्दैवेनेदृशी मतिः । चक्री न यदि दृष्टोऽयं तत् किं नाम्नाऽपि न श्रुतः ॥१४॥
यात तद्दूरतः क्रूरा नैव यावदयं प्रभुः । दम्भोलिनेव चक्रेणाऽभिहन्ति भवतां शिरः ॥१५॥ 10 इति यक्षवचः श्रुत्वा तैर्वृतं विद्रुतं ततः । दुग्धधौतमिव व्योम वैमल्यमभजत् तदा ॥९॥
ढौकने स्वर्णमाणिक्यगजवाजिव्रजानथ । आदाय म्लेच्छपाः सर्वे भरतं शरणं ययुः ॥९७॥ भरतोऽपि प्रसाद्यैतान् विससज महाशयः । नतेषु पक्षपातित्वमुत्तमानां हि लक्षणम् ॥१८॥ सिन्धोरथोत्तरं वाद्धिगिरिसीमान्तनिष्कुटम् । जित्वा सुषेणतश्चक्री ययौ क्षुद्रहिमालयम् ॥९९॥ दक्षिणोऽथ नितम्बेऽस्य न्यस्य सैन्यं नरेश्वरः । व्यधादुद्दिश्य हिमवत्कुमारं स तपोऽष्टमम् ॥१००॥ रथारूढोऽष्टमान्तेऽथ रथाग्रेण हिमाचलम् । त्रिस्ताडयित्वा हिमवत्कुमारस्येषुमक्षिपत् ॥१०१॥ द्वासप्ततिमथो गत्वा योजनान्यम्बरात्पतन् । हिमाचलकुमारेण वीक्षितः स शरः पुरः ॥१०२॥ विद्यामिवाऽथ कोपाग्नेः स्तम्भनी हिमवत्पतिः । वीक्ष्य नामाक्षरश्रेणिं काण्डदण्डेऽतिभक्तिमान् ॥१०३॥ सुमनःसुमनोमालां तथा गोशीर्षमौषधीः । ह्रदाम्भः कटकान् बाहुरक्षान् दिव्यांशुकान्यपि ॥१०४॥
गत्वा भरतपादान्ते प्राभृतीकृतवानयम् । महात्मनां हि पुण्यानि किं न यच्छन्ति वाञ्छितम् ॥१०५॥ विशेषकम् ।। 20 आर्षभिस्तं विसृज्याऽथ चलितः कलितः श्रिया । जघानर्षभकूटाद्रिं त्रिः शीर्षेण रथस्य सः ॥१०६॥
तत्पूर्वकटके चक्री काकिणीरत्नतोऽलिखत् । चक्रवर्त्यवसपिण्यां भरतः प्रथमोऽस्म्यहम् ॥१०७॥ व्यावृत्त्याऽथ गतः सैन्ये पारणं वैरिवारणः । विधायाऽष्टाहिकां चक्रे तत्र कृत्यविचक्षणः ॥१०८॥ अथ निर्दैन्यसैन्योऽयं चक्री चक्रमनुव्रजन् । उदग्नितम्बे वैताढ्यगिरेः सैन्यं न्यवीविशत् ॥१०९॥ तस्मिन्नमिविनम्याख्यौ जेतुं विद्याधरेश्वरौ । अक्षिपत् क्षितिपः क्षिप्रमभग्नप्रसरं शरम् ॥११०॥
१. फलाढ्यै - B, KH | २. वसत् - P। ३. चिन्ता...C | ४. भृकुटी - C, P। ५. मित्रारुणविलोचनान् - KH, ...निभानिभान् - A, H। ६. नकोपि - PM
टि. 1. तरद् अण्डमिव इति वाच्यम् । 2. प्रति अनीकं सैन्यं प्रति इत्यर्थः । 3. नेत्रयोः अरुणा या विभा कान्तिः तया निभाः देदीप्यमानाः, तान् । 4. सुमनःसुमनोमाला-देवपुष्पाणां माला ताम्।