________________
5
[कणिकासमन्विता उपदेशमाला । गाथा-१४७]
२४७ हयारूढः प्रणम्याऽथ कपाटे कन्दरामुखे । जघान दण्डरत्नेन करेणेव तमोऽशुमान् ॥६२॥ कपाटे अपि ते सद्यो दण्डघातेन रंहसा । पश्चादभूतां वीरस्य पक्षद्वयबले इव ॥६३॥ वाजिनं विनिवर्त्याऽथ प्रतिलोमं चमूपतिः । राज्ञे विज्ञपयामास कपाटोद्घाटनक्रियाम् ॥६४॥ सिन्धुरस्कन्धमारूढ: पुरतो भरतेश्वरः । मणिरत्नं समारोप्य तमःशमनहेतवे ॥६५॥ प्रविवेश गुहागौं समं निजचमूचरैः । तारकानिकरैः साकमभ्रान्तरिव चन्द्रमाः ॥६६॥ युग्मम् ॥ मार्गे चैकोनपञ्चाशन्मण्डलानि चकार सः । लोकाऽऽलोकाय काकिण्या वामदक्षिणपक्षयोः ॥६७।। उन्मग्नां च निमग्नां च नद्यौ वीक्षितवानथ । तरत्यश्माऽपि पूर्वस्यां नान्यस्यां तूलमप्यहो ॥६८॥ बद्धया वर्द्धकेर्बुद्ध्या पद्यया सोऽनवद्यया । समुत्ततार ते नद्यौ यमभ्रूभङ्गभरे ॥६९॥ अथोत्तरगुहाद्वारकपाटप्रत्तनिर्गमः । सचक्रः स व्रजन् रेजे सभानुरिव वासरः ॥७०॥ स तां गुहामतिक्रम्य भरतार्द्धमथोत्तरम् । विवेश जेतुं कान्तारमिव सिंहोऽतिरंहसा ॥७१॥ तत्र चापातमात्रेऽपि जनतात्रासहेतवः । मानिनो धनिनः शूराः क्रूराकारपराक्रमाः ॥७२॥ कालाः कालायसेनेव क्लृप्ताङ्गा भिल्लभूभुजः । अदृष्टपूर्वाभिभवा वसन्त्यापातसञकाः ॥७३॥ युग्मम् ॥ किरातैरथ युद्धाय सन्नद्धायत्तपत्तिभिः । चक्रिणः कृपणीचक्रे चमूचक्रं रणाङ्गणे ॥७४॥ ततः सुषेणसेनानी: सेनानीरनिधेर्विधुः । तुरङ्गरत्नमारूढः खड्गरत्नकरोऽचलत् ॥५॥ तं समायान्तमालोक्य भिल्लाः सम्मुखगामिनः । पतङ्गा इव रङ्गन्तः प्रदीपस्य विरेजिरे ॥७६॥ सौवर्णं फलकं बिभ्रन् कालक्रूरासिभासुरम् । सुषेणोऽभाज्जितं दीप्त्या दिनेशमिव साङ्गजम् ॥७७॥ सोढुं प्रतापमेतस्य क्षमायामक्षमा अमी । सिन्धोस्तीरं गता गोत्रदेवताऽऽराधनं व्यधुः ॥७८॥ तेषामाराधनेनाऽथ सुरा मेघमुखाभिधाः । एत्य प्राहुरहो वत्साः ! किमारब्धमिदं मुधा ॥७९।। दूरे वयमयं जेतुं शक्रेणाऽपि न शक्यते । अलङ्घ्यशासनश्चक्री पृथिवीपाकशासनः ॥८०॥ तथाऽपि वयमेतस्य युष्माकमनुरोधतः । उपसर्गं करिष्याम इत्युक्त्वा ते तिरोऽभवन् ॥८१॥ अथ मेघमुखैर्देवैर्घनाडम्बरमम्बरे । विचक्रे चक्रिसैन्योर्द्ध दिगन्ताऽऽतङ्ककारणम् ॥८२॥ रसन्तो विरसं मेघा भुक्तं वार्द्धर्जलैः समम् । उद्वमन्तो व्यलोक्यन्त वाडवाग्नि तडिच्छलात् ॥८३॥ धारामुशलपातेन खण्डयन्त इव क्षितिम् । राक्षसा इव तेऽभूवन् घना भीषणमूर्तयः ॥८४|| चर्मरत्नमथो चक्री यावद् द्वादशयोजनीम् । पाणिस्पर्शेन विस्तार्याऽऽरोहत् सह चमूचरैः ॥८५॥ छत्ररत्नमथाऽप्युच्चस्तावन्मानं नभोङ्गणे । चर्मरत्नस्थलोकानामुपरिष्टात् व्यजृम्भत ॥८६॥
15
25
१. यतप - A, B, P, H यप...K, D | २. वडवा...B, K | ३. एव - P, C, KHI
टि. 1. अभ्रस्यान्तर् मध्यभागे । 2. कालायसं कृष्णलोहं तेन क्लृप्ताङ्गाः निर्मिताङ्गाः इत्यर्थः । 3. सेना एव नीरनिधिः समुद्रः, तस्योल्लासकरणे विधुरिव । 4. अथो, अथ-अव्ययौ ।