SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ [ कणिकासमन्विता उपदेशमाला । गाथा - १४७ ] दर्भसन्दर्भनिष्पन्नस्त्रस्तरे त्रस्तपातकः । उपवासत्रयं चक्रे तत्र वक्रेतराशयः ||१४|| अथ प्रथितचातुर्यस्तुर्येऽहनि महामहाः । सुगन्धिभिर्जलैः स्नातो बली बलिविधिं व्यधात् ॥१५॥ सर्वाण्यस्त्राण्युपादाय शक्रदायादविक्रमः । अथारूढो रथं चक्री गरुत्मन्तमिवाच्युतः ॥१६॥ नाभेयभू रथं नाभिद्वयसे पयसि स्थिरम् । विरचय्य समुद्रान्तः समुन्मुद्रितकार्मुकः ||१७|| सौवर्णं विस्फुरद्वर्णं नामाङ्कितमथो शरम् । पुङ्खमध्यमुखाधीशसुपर्णभुजगासुरम् ॥१८॥ दिशि मागधतीर्थस्य पत्युरत्युज्ज्वलाकृतिम् । क्ष्मापश्चिक्षेप साक्षेपं विद्युद्दण्डमिवाम्बुदः ॥ १९॥ विशेषकम् ॥ सभायां मागधेशस्य पक्षसूत्कारदारुणः । स चेषुर्वेगसम्पन्नः पन्नगारिरिवाऽऽपतत् ॥२०॥ अथ भ्रकुटिभीमास्यः सलास्याधरपल्लवः । बालार्कशोणदृक्कोणः प्राह मागधतीर्थः ॥२१॥ जिघृक्षुः को हरेर्दंष्ट्रां कः क्षेप्ता ज्वलने पदम् । भ्रान्तारघट्टचक्रारमध्ये कः कुरुते करम् ॥२२॥ क एष मयि निःशेषशस्त्रविस्तृतकौशले । अक्षिपन्मार्गणं मृत्युमार्गमार्गणदूतवत् ॥२३॥ इत्युत्तस्थौ समं वीरैर्धीरैः कोपातिपाटलैः । स निस्त्रिशैः स्फुरद्धूमैर्ज्वालावर्तैरिवानलः ॥२४॥ अथ व्यालोकयामास तन्मन्त्री तस्य पत्रिणः । अक्षराणि फलै दूतजिह्वायामिव शुद्धधीः ॥२५॥ वृषभस्याऽऽदिदेवस्य सूनुर्भरतचक्रभृत् । इत्यादिशति वो दण्डं दत्त राज्ये स्पृहा यदि ||२६|| वर्णानिमानमात्येन्द्रः प्रबलोऽप्यवलोक्य सः । मुमोच मदमुद्दामः प्रेक्ष्य मन्त्रमिवोरगः ॥२७॥ पतिं प्रति प्रतिज्ञातत्यागहेतोरदोऽवदत् । स्वामिन् ! विमुञ्च संरम्भमम्भः पतिरिव असावसमशौण्डीर्यश्चक्री भूचक्रभूषणम् । भवतो भरतक्षेत्रपतिश्चिक्षेप सायकम् ॥२९॥ एतस्य भागधेयानि मागधेश ! विरेजिरे । प्रतिवासरवर्द्धनि स्पर्द्धनि प्रथमेन्दुना ||३०|| अनल्पोऽपि हि कल्पान्ते क्षीयते क्षीरनीरधिः । सुपर्वपर्वतः सोऽपि कम्पतेऽहर्पतिः पतेत् ॥३१॥ पोत्री धात्रीतलं मुञ्चेत् पविश्छविमथ त्यजेत् । अङ्गभङ्गमसौ किं तु भजेन्न हि महाभुजः ||३२|| अस्मै षट्मेदिनीखण्डमण्डनाय महीभुजे । दण्डमुद्दण्डकोदण्डदोर्द्दण्डाय प्रयच्छ तत् ॥३३॥ निशम्य सम्यगित्येष वचनं सचिवेशितुः । समं भुजाभृतां तत्या तत्याज पैरुषां रुषम् ॥३४॥ तत्काण्डदण्डं दण्डं च समादाय समागतः । नत्वा श्रीभरतं वाचमित्युवाच स मागधः ||३५|| ममैव पुण्ये नैपुण्यं ममैव प्रगुणा गुणाः । तेजस्वी यस्य नाथस्त्वमम्भोजस्येव भास्करः ॥३६॥ ॥२८॥ २४५ १. महामहा - D, महात्मना: A, महामह: L, महामना: - H, KH | २. लैर्दू - K, B, A, D। ३. परुषारुष: C, परुषारुषं KH ४. पुण्यनैः A, B, KH | टि. 1. स्रस्तरः- आसनम् । 2. नाभिद्वयसम्- नाभिप्रमाणं, तस्मिन् [७।१।१४२] वोर्ध्वं ... इत्यनेन सूत्रेण द्वयसट् प्रत्ययः । 3. शोण:रक्तः । 4. मार्गणः- बाणः तम् । 5. निस्त्रिंश: क्रूरः तैः । 6. फलः - इषोरग्रभागः, तस्मिन् । 7. दूतस्य संदेशवाहकस्य जिह्वा, तस्याम् । 8. पोत्रिन् – धात्रीवाहकः वराहः । 9. ततिः - श्रेणी, तया । 10. रुष् (स्त्री) - क्रोधः, ताम् । 5 10 15 20
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy