________________
२४४
[कर्णिकासमन्विता उपदेशमाला । गाथा-१४७] कनकध्वजराजोऽथ प्रत्यावृत्तमनाः स्वयम् । मात्रा समं समभ्येत्य क्षमयामास मन्त्रिणम् ॥४९॥ प्रशान्तोपप्लवः शान्तस्वान्तो दान्तेन्द्रियश्च सः । आपृच्छ्य क्षमापति मन्त्री निश्चक्राम विमानगः ॥५०॥ भवापस्मारमुक्तोऽसौ सस्मार प्राक्तनं भवम् । चतुर्दशापि पूर्वाणि पूर्वाधीतानि चाऽस्मरत् ॥५१॥ धाराधिरूढवैराग्यः सोऽपूर्वकरणक्रमात् । अवाप केवलज्ञानं संमुखीनमिवागतम् ॥५२॥ देवतादत्तलिङ्गोऽथ सिद्धः कालेन तेतलिः । बोधहेतुः प्रबुद्धानां ज्ञातेषु ख्यातिमासदत् ॥५३॥ [ग्रन्थाग्रं-५९४९]
__ इति कनककेतुकथानकम् ॥ अथ भ्रातृवैसदृश्यमुद्दिश्याह
विसयसुहरागवसओ, घोरो भायाऽवि भायरं हणइ ।
आहाविओ वहत्थं, जह बाहुबलिस्स भरहवई ॥१४७॥ विषयसुखरागवशगः कारणे कार्योपचारात् साम्राज्यसुखलोभपरवशः, घोरः प्रहरणग्रहणभयङ्करो, भ्राताऽपि भ्रातरं हन्ति, आधावितो वधार्थमभिमुखमागतो व्यापादननिमित्तं, यथा बाहुबलिनो भरतपतिश्चक्रीति ॥१४७॥ भरतकथा चैवम्
[भरतकथानकम् ॥] अयोध्यायां पुरा भर्तुर्वृत्ते ज्ञानमहोत्सवे । आयुधानां स्वयं धाम जगाम भरतेश्वरः ॥१॥ 15 चक्री चक्रं नमस्कृत्य क्षत्रप्रत्यक्षदैवतम् । अष्टाहिकोत्सवं चक्रे तत्रैव निवसन्नसौ ॥२॥
अथ प्रास्थानिके लग्ने कृतप्रस्थानमङ्गलः । अनुचक्रं दिशि प्राच्यां करिरत्नेन सोऽचलत् ॥३॥ छत्रचर्माश्वसेनानीखड्गदण्डपुरोधसः । कुटुम्बी मणिकाकिण्यौ वर्द्धकिश्च नृपानुगः ॥४॥ चचाल रत्नस्तोमोऽयं देवताकृतसन्निधिः । दिगन्तभूपतीनां तु चकम्पे हृदयावनिः ॥५॥ युग्मम् ॥
चेले समं ततस्तेन सामन्तैश्च समन्ततः । सितांशुनेव नक्षत्रैः स्फुरत्तेजोमयात्मभिः ॥६॥ 20 तरङ्गैरिव पाथोधेस्तुरङ्गैर्वायुचञ्चलैः । चलितं कलितोत्साहै: प्रतिकूलेऽप्यभङ्गरैः ॥७॥
अथ प्रतस्थे वेगेन हास्तिकं गर्जितोर्जितम् । प्रत्यर्थिक्षितिभृत्तेजोदाववारिदमण्डलम् ॥८॥ निजानाकारयन्तोऽथ कारयन्तोऽरितर्जनम् । ध्वजाञ्चलैश्चलैश्चेलुः समेनैव पथा रथाः ॥९॥ अनुचक्रं व्रजन्ती च द्विगव्यूतिप्रयाणकैः । तीरे नीरेशितुः प्राप पतिप्रीत्येव वाहिनी ॥१०॥
तत्र वर्द्धकिरत्नेन निर्मितानमितश्रियः । आवासानावसन्ति स्म सैनिकाः स्मेरविस्मयाः ॥११॥ 25 चक्रे पौषधशालां च विशालां रत्नशालिनीम् । वर्द्धकिर्वद्धितानन्दश्चक्रिणः पुण्यपुञ्जवत् ॥१२॥
तस्यामुत्तीर्य सद्वीर्यः कुञ्जराद् राजकुञ्जरः । प्रविवेश नभोदेशमिवार्कः पूर्वपर्वतात् ॥१३॥
१. युक्त H, L | २. लाभ - KH, DI टि. 1. प्रस्थानसमयसम्बन्धि तूर्यादि । 2. वाहिनी-सेना, नदी च । 3. निर्मितान् अमितश्रियः इति सन्धिविच्छेदः ।