________________
२३९
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१३८-१४१] अनेन च सहस्रमल्लदृष्टान्तेन सर्वसाधूनां क्षन्तव्यमेवोचितमित्याह
दुज्जणमुहकोदंडा, वयणसरा पुव्वकम्मनिम्माया ।
साहूण ते ण लग्गा, खंतीफलयं वहताणं ॥१३८॥ दुर्जनमुखं खलाननं, विनिर्गमहेतुतया कोदण्डं धनुर्येषां ते तथा भेदकत्वाद् वचनान्येव शरास्ते च । पूर्वकर्मनिर्मिताः पुराकृतदुष्कृतजनिताः । शराश्च ज्याकर्षका करमुष्टिः पूर्वा, तत्कर्मणा तद्व्यापारेण निर्मिताः 5 सामर्थ्य नीताः । साधूनां ते न लग्ना [इत्यत्र] भूतनिर्देशः सिद्धमिदमिति त्रैकालिकत्वज्ञापनार्थः, तन्निवारणकारणत्वात् क्षान्तिरेव फलकम् अड्डनं वहतां धारयतामिति ॥१३८॥ पूर्वकर्मकृतास्ते वचनशरा इति विवरीतुम् अधीरधीरयोदृष्टान्तं प्रथममाह
पत्थरेणाहओ कीवो, पत्थरं डक्कुमिच्छड् ।
मियारिओ सरं पप्प, सरुप्पत्तिं विमग्गइ ॥१३९॥ प्रस्तरेणाहतः क्लीवः श्वानो रोषणतया, प्रस्तरं दष्टुमिच्छति भक्षयितुं वाञ्छति, न च शक्नोति ।। मृगारिस्तु सिंहः पुनः शरं वपुर्भेदकत्वात् प्राप्य शरीरेणासाद्य, शरोत्पत्तिं मृगयते । कुतोऽयमायात इति तदुत्पत्तिमूलं निभालयतीति ॥१३९॥
क्लीव इवाविवेकी उपसर्गकारिणं लोष्टमिवाऽपचिकीर्षुर्यतते, विवेकी तु सिंह इव तन्मूलोत्थानमन्वेषयन्नेवं भावयति
तह पुटिव किं न कयं, न बाहए जेण मे समत्थो वि ।
इण्हि किं कस्स व कुप्पिमो त्ति धीरा अणुप्पेच्छा ॥१४०॥ तथा पूर्वं प्राग्जन्मनि, किं न कृतं कुशलकर्म, येन मां न बाधते समर्थोऽपि, आस्तामधमः प्रभविष्णुरपि, अतो ममैवायं दोषो नापकर्तुरिदानीं किं कुष्यामः निष्कारणं किं क्रुध्यामः, कस्य वाऽन्यस्योपरि इति पर्यालोच्य धीरा अनुत्प्रेक्षा अविह्वला भवन्तीति ॥१४०॥ तदेवं द्वेषत्यागमुक्त्वा रागत्यागं दृष्टान्तेनाह- 20
अणुराएण जइस्स वि, सियायवत्तं पिया धरावेइ ।
तह वि य खंदकुमारो, न बंधुपासेहिं पडिबद्धो ॥१४१॥ अनुरागेण स्नेहेन, यतेरपि सतः, सितातपत्रं पिता जनको, धारयति, तथापि प्रतिबन्धकारणे सत्यपि, स्कन्दकुमारो महर्षिर्न बन्धुपाशैः स्वजनप्रेमबन्धनैः, प्रतिबद्ध इति ॥१४१॥ अत्राख्यानकम्
[स्कन्दकुमारकथानकम् ॥] श्रावस्तीत्यस्ति पूस्तस्यां नृपः कनककेतनः । पत्न्यां मलयसुन्दर्यां स्कन्दकोऽस्य च नन्दनः ॥१॥ तस्याऽनुजा सुनन्दा च नन्दिनी मेदिनीभुजा । ददे पुरुषसिंहाय सा काञ्च्यां पुरि भूभुजे ॥२॥ सौन्दर्यौदार्यशौर्यादिगुणानां स्कन्दकस्तु सः । मिथ:प्रीतिसुधापानसपीतिसदनं स्थितः ॥३॥
15
25
१. कृतजनिता: KH, C,A, D, P, K, L। २. मुष्टिपूर्वा - A, B|३. ओडुनं - KH, उड्डुनं - C४. ददौ - D, K,C। ५. मपीति - KH, सपीति - L। सप्रीति: D, KI
टि. 1. अडुनं-'ढाल' इति भाषायाम् । 2. क्लीव:-निर्वीर्यः कायरः इति यावत् । 3. राज्ञ एकत्र भोजनं, पानं इति सपीतिः ।