________________
२३८
[कर्णिकासमन्विता उपदेशमाला । गाथा-१३७]
किञ्च
अहमाहउ त्ति न य पडिहणंति सत्ता वि न य पडिसवंति ।
मारिज्जंता वि जई, सहति सहस्समल्लु व्व ॥१३७॥
अहम् आहतोऽनेनेति, न तं प्रतिघ्नन्ति प्रत्येकाभिप्रायादहमित्येकवचनं, शप्ता अपि न प्रतिशपन्ति, 5 किं बहुना ? मार्यमाणा अपि यतयः सहन्ते सहस्रमल्लवदिति ॥१३७।। तत्कथा चैवम्
[सहस्त्रमल्लकथानकम् ॥] पुरे शङ्खपुरे राजा बभूव कनकध्वजः । रसेन वीरसेनाह्वस्तमसेवत सेवकः ॥१॥ ग्रामपञ्चशतीमात्रामपि वृत्तिं महीभुजा । दीयमानां स नादत्ते सेवामेवाकरोत् परम् ॥२॥
कालसेनाऽभिधानेन मडम्बपतिनाऽन्यदा । कनकध्वजराजस्य देशः सर्वोऽप्युपद्रुतः ॥३॥ 10 हणीयमानस्तन्मात्रमभिषेणयितुं स्वयम् । कस्तं जेताऽस्तु भूनेताऽऽस्थाने स्वानाह सेवकान् ॥४॥
वीरसेनस्तदा नत्वा प्राञ्जलिः प्राह भूभुजम् । मामेवादिशतं जेतुमिहान्यैः किं महाजनैः ॥५॥ उपेक्षितः समासन्नैः कूणिताक्षैः कटाक्षितः । सैक एव समादिष्टो विशेषज्ञेन भूभुजा ॥६॥ नृपादेशमथाऽऽसाद्य तेजसा तिरयन् सभाम् । साहसैकरसोत्साहः प्रतस्थे भुजकौतुकी ॥७॥
उल्लङ्घ्य स्वामिसीमानमसमानभुजाबलः । सेनान्तः कालसेनस्य वीरसेनोऽविशत् क्रमात् ॥८॥ 15 तद्भटैरेक एवाऽयं कीदृक् कर्तेत्यवज्ञया । दूरादेव दुरालोको विद्युद्दण्ड इवेक्षितः ॥९॥
केचित् पेतुः परे नेशुनिलीयुरितरेऽन्तरा । स्रस्तान्यस्त्राणि केषाञ्चित् तं वीक्ष्याऽऽयान्तमन्तिके ॥१०॥ पातयन्नुरसा धृष्टधीरानन्तिकचारिणः । प्राप्तः काल इवोत्तालः कालसेनं करेऽग्रहीत् ॥११॥ बद्ध्वा तं च सहाऽऽनीय महानीडितविक्रमः । उपढौकितवानेत्य कनकध्वजभूभुजे ॥१२॥
अहो सहस्रमल्लोऽयमिति स्तुत्वाऽवनीभुजा । दत्त्वा जनपदं नीतो महासामन्ततामसौ ॥१३॥ 20 प्रसादितोऽथ भूपालः कालसेनेन भक्तिभिः । भूयःसन्धाय तं प्रैषीद्देशोपरि महाशयः ॥१४॥
पुरे सहस्रिणस्तस्य विहरन्नन्यदाभ्यगात् । नाम्ना सुदर्शनः सूरिर्वन्दनीयो मनीषिणाम् ॥१५॥ तमागत्य नमस्कृत्य धर्मं श्रुत्वा च कृत्यवित् । प्राह साहस्रमल्लो मां दीक्षध्वमुचितोऽस्मि चेत् ॥१६॥ उपयुज्याऽथ स ज्ञानी ग्राहयामास तं व्रतम् । सोऽप्यधीतागमः प्राप जिनकल्पं मनिः क्रमात ॥१७॥
विहरन् कालसेनस्य मण्डले स गतोऽन्यदा । द्रागेत्य प्रत्यभिज्ञाय प्राग्वैरादर्दितोऽमुना ॥१८॥ 25 सेहे तथा समर्थोऽपि तदा तस्य कदर्थनाम् । समाः क्षमायां कोपे वा तादृशा एव तादृशाम् ॥१९॥
आक्रुष्टो वा हतो वाऽथ यावद् व्यापादितोऽथवा । समतामिव तत्याज न तावत् करुणां मुनिः ॥२०॥ कृतार्थजन्मा सर्वार्थगीर्वाणत्वमवाप्य सः । भेजे प्रतिभुवं मुक्तेरनुत्तरसुखश्रियम् ॥२१॥
इति सहस्रमल्लकथानकम् ॥
१. हिणीयमान...PI टि. 1. लज्जमानः । 2. मडम्बपतिमात्रम् ।